CTET 2022: संस्कृत पेडगॉजी के यह सवाल दिलाएंगे केंद्रीय शिक्षक पात्रता परीक्षा में बेहतर परिणाम, अभी पढ़े

Spread the love

CTET Sanskrit Pedagogy Mock Test: CTET यानी केंद्रीय शिक्षक पात्रता परीक्षा के आयोजन का इंतजार कर रहे अभ्यर्थियों के लिए सीबीएसई के द्वारा हाल ही में एक नोटिस जारी कर यह सूचना दी गई है कि इस वर्ष या परीक्षा दिसंबर माह में आयोजित की जाएगी जिसका नोटिफिकेशन जल्द ही जारी होगा साथ ही आवेदन प्रक्रिया भी शुरू होगी ऐसे में अभ्यर्थियों को अपनी तैयारियां शुरू कर देनी चाहिए ताकि बेहतर परिणाम हासिल किया जा सके इस परीक्षा के संदर्भ में हम नियमित रूप से प्रैक्टिस सेट और पेडगॉजी से (CTET Sanskrit Pedagogy Mock Test) संबंधित सवाल आपके लिए लेकर आ रहे हैं, जिनका अभ्यास आपको जरूर करना चाहिए.

सीटेट परीक्षा में भाषा सेक्शन के अंतर्गत पूछे जाते हैं, संस्कृत पेडगॉजी के ऐसे सवाल—CTET Sanskrit pedagogy important question answer

1. प्रथमकक्षायाः भाषापुस्तके आदी वर्णमाला दीयते, ततः द्वयक्षरशब्दाः, अनन्तरं त्र्यक्षरशब्दाः अनन्तरं च कथाः कविताः च । एवं पुस्तके का पद्धति: अनुसृता ?

(1) ऊर्ध्वगामी – पद्धति: (Bottom upapproach)

(2) अधोगामी – पद्धति: (Top-downapproach)

(3) अनुशासनात्मक पद्धति: (Disciplinary approach)

(4) पाठ्यचर्यारूपरेखापद्धति: (Curriculum Framework approach)

Ans- 1 

2. एका पठनगतसमस्या अस्ति –

(1) डिस्लेक्सिया (Dyslexia ) 

(2) डिस्माफिया (Dysgraphia)

(3) डिस्कालकुलिया (Dyscalculia)

(4) डिस्फोरिया (Dysphoria)

Ans- 1

3. कक्षायां लेखनस्य प्रारम्भं कर्तुं शिक्षकः –

(1) विषयोपरि मन्थनं कृत्वा विचाराणां निर्माणकर्तुं छात्रान् निर्दिशेत् 

(2) कृष्णफलके विषयोपरि लिखित परिच्छेदम् अनुलेखितुं छात्रान् निर्दिशेत् 

(3) विद्यालयम् आगमनात् पूर्व विभिन्नान् परिच्छेदान् पठितुं छात्रान् निर्दिशेत्

(4) सुन्दरहस्ताक्षरेण लेखितुं छात्रान् निर्दिशेत् ।

Ans-  1 

4. बालेन मातृभाषायाः अधिग्रहणं भवति प्रमुखतया

(1) श्रवणेन

(2) सम्भाषणेन ।

(3) लेखनेन

(4) औपचारिक-शिक्षणव्यवस्थया 

Ans- 1 

5. उत्पादककौशलेषु कस्य समावेशः अस्ति ?

(1) पठनलेखने

(2) पठनश्रवणे

(3) लेखनसम्भाषणे

(4) श्रवणसम्भाषणे

Ans- 3

6. करुणा-नाम्ना तृतीयकक्षायाः शिक्षिका एका कवितां पाठयित्वा कक्षा छात्रान् किञ्चित् कार्य ददाति अधोलिखितेषु किं कार्यं तथा दीयताम् येन छात्राः सक्रियरूपेण भागग्रहणं कुर्युः ? 

(1 ) कवितायाः अन्ते प्रदत्तानां प्रश्नानाम् उत्तरं लेखितुं छात्रेभ्यः निर्दिशेत् 

(2) समूहे विभज्य कवितायाः स्वव्याख्या दातं छात्रेभ्यः निर्दिशेत् 

(3) यथा पाठे दत्तम् अस्ति तथा कवितायाः प्रत्येकं पक्तेः कण्ठस्थीकरणं कर्तुं छात्रेभ्यः निर्दिशेत 

(4) कवितायाः नवीनशब्दान् प्रयुज्य वाक्यानि निर्मातु छात्रेभ्यः निर्दिशेत् ।

Ans- 2 

7. भाषायाः अधिग्रहण विषये का उक्तिः समीचीना –

(1) भाषाम् अधिग्रहीतुं बालानां जन्मजाता शक्तिः नास्ति ।

(2) यदा बालाः विद्यालयम् आगच्छन्ति, तदा ते भाषायाः अधिगमं कुर्वन्ति

(3) प्रत्येक बालस्य भाषाधिग्रहणस्य जन्मजाता शक्तिः अस्ति 

(4) बाला: विभिन्नस्रोतोभ्यः भाषायाः अधिगमं कुर्वन्ति ।

Ans- 3 

8. एकस्याः भाषायाः अधिगमार्थम् अधस्तनेषु कस्यमहत्त्वं सर्वाधिकम् ? 

(1) अध्ययनाध्यापनसामग्रीणाम् उपयोगः (Use of TLM)

(2) सामाजिकसंवादः

(3) पुस्तकानाम् पठनम्

(4) चलच्चित्राणां नाटकानां वा प्रेक्षणम्

Ans- 2 

9. कस्मिंश्चित् पाठे उपस्थितस्य चित्रस्य प्रतिकृतिः वा कथं प्रयोगः क्रियते ? 

(1) पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थितेः इदानीं चलनम् (trend) अस्ति

(2) एतत् पाठ्यपुस्तकम् आकर्षक करोति

(3) एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे साहायं करोति

(4) पाठस्य रचना कठिना भवति किन्तु तस्य चित्राणाम् अङ्कनं सरलम्

Ans- 3 

10. छात्रान् उत्कृष्टलेखकान् कर्तुं शिक्षकः कुत्र अधिकं ध्यानं दद्यात् यस्य महत्त्वं सर्वाधिकम् –

(1) हस्ताक्षरम्

(2) व्याकरणम्

(3) अभिव्यक्ति:

(4) शब्दावधि:

Ans- 3 

11. “डिस्लेक्सिया’ इति अस्ति –

(1) मानसिकविकार:

(2) व्यावहारिकविकारः

(3) गाणितिकविकार:

(4) पठनसम्बन्धि-विकारः

Ans- 4 

12. एकस्य पाठस्य पठनसमये अधोलिखितेषु किम् अत्यावश्यकम् ?

(1) शुद्धोच्चारणेन सह प

(2) विरामचिह्नानां शुद्धतया प्रयोगः

(3) पाठस्य अर्थावबोधः 

(4) शीघ्रतया पठनम्

Ans- 3 

13. द्वितीयकक्षायाः शिक्षिका ताशा छात्राणां शब्दभण्डारवर्धने बहुबल ददाति शब्दभण्डारवृद्धयर्थं तथा कः उपायः अवलम्ब्येत ? | 

(1) नूतनपाठस्य पठनात् पूर्व छात्रैः सर्वे शब्दाः स्मर्तव्याः

(2) दत्तसन्दर्भ छात्राः नूतनशब्दानाम् अर्थानाम् अनुमानं कुर्वन्तु

(3) प्रत्येक नूतनस्य कठिनस्य वा शब्दस्य कृते छात्राः शब्दकोषं पश्यन्तु

(4) छात्रा पाठे प्रत्येक नूतनशब्दस्य अधोरेखाङ्कनं कुर्वन्तु तथा च तान कण्ठस्थीकुर्वन्तु

Ans- 2 

14. द्वितीयकक्षायाः शिक्षिका कक्षायां भावभङ्गिमया अभिव्यक्त्या च सह एका बहुरुचिकरां कथां श्रवयति। ततः अनन्तरं सा काश्चन छात्रान् तो कथा स्वशब्दः पुनः कथयितुं निर्दिशति । एवं सा आकलन करोति –

(1) श्रवणावबोधस्य

(2) सम्भाषणावबोधस्य

(3) पठनावबोधस्य

(4) लेखनावबोधस्य

Ans- 1 

15. कक्षायां मुद्रणसमृद्ध वातावरणम् (Print richenvironment) इत्यस्य अभिप्रायः

(1) कक्षायाः भित्तयः रङ्गिताः सन्ति । 

(2) पाठितेनविषयेण सम्बन्धितानांलिखितसामग्रीणां भित्तिषु आलेखनम्(Pasting) exan

(3) स्थूलतरैः अक्षरैः वर्णमालायाः स्फोरकपत्राणांभित्तिषु आलेखनम् (Pasting)

(4) सुन्दरकविताभिः तासां चित्रैः च भित्तीनाम् आलेपनम् (Painting)

Ans- 1 

Read more:

CTET 2022: दिसंबर में होने वाली केंद्रीय शिक्षक पात्रता परीक्षा में बेहद काम आएंगे, संस्कृत पेडगॉजी के यह सवाल

Sanskrit Model Test Paper 1: सीटेट एग्जाम बेहतर अंकों के साथ क्वालीफाई करने के लिए संस्कृत पेडगॉजी के संभावित सवाल, यहां पढ़िए

CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment