CTET 2022 Sanskrit Model Test Paper 1: सीटेट एग्जाम बेहतर अंकों के साथ क्वालीफाई करने के लिए संस्कृत पेडगॉजी के संभावित सवाल, यहां पढ़िए

Spread the love

CTET Sanskrit Pedagogy Top MCQ Question: केंद्रीय माध्यमिक शिक्षा बोर्ड के द्वारा इस वर्ष CTET 2022 परीक्षा का आयोजन दिसंबर माह में किया जाएगा जिसकी जानकारी हाल ही में जारी किए गए नोटिस में सीबीएससी द्वारा दी गई है यह परीक्षा ऑनलाइन सीबीटी मोड पर आयोजित की जाएगी जिसमें लाखों की संख्या में अभ्यर्थी शामिल होंगे आज हम यहां इस शिक्षक पात्रता परीक्षा में पूछे जाने वाले ‘संस्कृत भाषा’ के कुछ महत्वपूर्ण सवाल लेकर आए हैं, जो आपको आगामी केंद्रीय शिक्षक पात्रता परीक्षा की तैयारी में हेल्पफुल होंगे, इसलिए परीक्षा तैयारी कर रहे अभ्यर्थियों को इन सवालों को एक बार जरूर पढ़ना चाहिए.

संस्कृत भाषा के अंतर्गत CTET परीक्षा में पेडगॉजी के यह सवाल बार-बार पूछे जाते हैं—Sanskrit Pedagogy Top MCQ Question For CTET EXAM 2022

1. भाषा-अधिग्रहणं भवति यदा

A. छात्रान् भाषानियमान् पाठ्यन्ते ।

B. छात्राय पुरस्कार: दण्डः वा दीयते ।

C. छात्रः भाषायाः सम्पर्के आगच्छति ।

D. छात्र भाषां विशेष – अवधानेन विनैव शिक्षति ।

Ans- D

2. भाषायाः उत्पादिके योग्यते स्तः ?

A. पठनम्, लेखनम् च

B. पठनम्, श्रवणम् च

C. भाषणम् लेखनम् च

D. भाषणम्, श्रवणम् च

Ans- C

3. प्रथमं शिशिक्षूणां विचारोत्तेजनं भवति, तदनु रूपरेखाः सज्जीकुर्वन्ति, तद नु पाण्डुलेख लिखन्ति, संशोधनं कुर्वन्ति, त्रुटिशोधनं कुर्वन्ति, तदा अन्तिमं पाण्डुलेख लिखन्ति । इयं पद्धतिः का कथ्यते ?

A. लेखनं प्रति प्रक्रिया उपागम (Process Approach)

B. लेखन प्रति उत्पाद- उपागम (Product Approach)

C. लेखन क्षमता विकास

D. लेखन-उपागम (Writing Approach)

Ans- A

4. व्याकरणानुवादविधेरपरं नामास्ति –

A. हरबार्टीपञ्चपदी

B. अभिक्रमितानुदेशम्

C. भण्डारकरविधिः

D. प्रश्नोत्तरविधिः

Ans- C

5. तृतीयकक्षायाः विद्यार्थिनां अभ्यासपुस्तिका अवलोकनक्रम भाषाशिक्षके  ण काश्चन त्रुटयः चिह्निताः अनुभूयन्ते च –

A. शिशवः अनवधानेन त्रुटयः कुर्वन्ति।

B. शिशवः त्रुटयः कुर्वन्ति पुनकुर्वन्ति यतः शिक्षकः तान् न दण्डयति। 

C. शिशूनां त्रुटयः स्वभाविकाः तेषां अवालेधनस्तरस्य द्योतकाः च ।

D. एते त्रुटयः शिक्षकेण क्षन्तव्याः यतः ते शिक्षणदृष्टौ असारभूताः ।

Ans- C

6. प्राथमिकस्तर मूल्याङ्कनकरणाय अधोलिखितेषु कथनेषु कि समीचीनम् ?

A. मूल्याङ्कनं प्रतिसत्रान्ते ( end of the each term) करणीयम्

B. मूल्याङकनं राज्याधारित प्रक्रिया भवेत्, सर्वथा राज्येन एव आयोजनीय म्।

C. मूल्याङ्कनं विद्यालयाधारितं भवेत्, अध्ययन-अध्यापनस्य च अन्तः ग्र थित प्रक्रिया च अस्ति ।

D. मूल्याङकनं प्रतिवर्ष केवलम् एकवारं आयोजनीयम्।

Ans- C

7. संवादविधौ इदं भवति

A. शिक्षकः रोचकतया कथां श्रावयति

B. चित्राधारितप्रश्नोत्तरमाध्यमेन कथा निष्कासयति ।

C. शिक्षकस्य सहयोगेन छात्राः पात्रानुसारं कथां पूर्णा कुर्वन्ति

D. वुक्तं नक् शक्यते

Ans- C

8. दृश्यकाव्यस्य श्रव्यकाव्यस्य च उदाहरणमस्ति –

A. व्याकरणम्

B. कथा

C. काव्यम्

D. स्पकम्

Ans- D

9. नाटकशिक्षणस्येदं महत्त्वमस्ति –

A. अभिनयवस्तुमूर्तिसङ्गीतादिकलानां विकासः

B. शारीरिक मानसिकसामाजिकचारित्रिकनैतिकविकासः

C. घटनाया अवगमनं सरलतया भवति

D. सर्वे अपि

Ans- D

10. व्याकरणगतकार्याणि –

A. सन्दर्भानुसाराणि भवेयुः।

B. जीवनानुकूलानि भवेयुः ।

C. पूर्णतया रूपानुसारीणि भवेयुः ।

D. स्मृतिकेन्द्रितानि भवेयुः ।

Ans- A

11. पदच्छेदः पदार्थाक्तिविग्रहो वाक्ययोजना आक्षेपोऽथ समाधान व्याख्यानं षड्विधं स्मृतम् ।। श्लोकेऽस्मिन् किं विधिं प्रति सङ्केतः कृतः ?

A. व्याख्याविधि प्रति

B. प्रश्नोत्तरविधिं प्रति

C. सूत्रविधिं प्रति

D. व्याकरणविधि प्रति

Ans- A

12. अस्मिन् नाटकशिक्षणविधौ स्वयमेव सर्वेषां नाटकपात्राणां वाचिकं अभ नियं करोति –

A. आदर्शनाट्यविधौ

B. व्याख्याविधी

C. अभिनवविधी

D. कक्षाभिनयविधी

Ans- A

13. अनुवादशिक्षणस्य किं प्रयोजनम्?

A. मूलभाषानूदितभाषयोः ज्ञानं भव 

B. छात्राणां व्याकरणज्ञानं पुष्टं भवति

C. शब्दकोशस्य वृद्धिः भवति

D. सर्वमपि

Ans- D

14. प्रत्यक्षविधेरपरं नाम किम् ?

A. निर्बाधविधिः

B. वार्तालापविधिः

C. संयुक्तविधिः

D. पाठ्यपुस्तकविधिः

Ans- A

Read more:

CTET 2022 Sanskrit Pedagogy PYQ: पिछले वर्ष आयोजित सीटेट परीक्षा में संस्कृत पेडगॉजी से पूछे गए इन सवालों से करें आगामी सीटेट परीक्षा की, बेहतर तैयारी

CTET 2022 Sanskrit MCQ: केंद्रीय शिक्षक पात्रता परीक्षा- 2021 में ‘संस्कृत’ से पूछे गए इन सवालों को, एक नजर जरूर पढ़ें

यहां हमने आगामी सीटेट परीक्षा के लिए (CTET Sanskrit Pedagogy Top MCQ Question) ‘संस्कृत पेडागोजी’ के महत्वपूर्ण सवालों का अध्ययन किया.

CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here




Spread the love

Leave a Comment