संस्कृत निबंध: Essay on Diwali In Sanskrit || Long & Short Essay

Spread the love

Essay on Diwali In Sanskrit: दोस्तों इस आर्टिकल में हम  दिवाली पर संस्कृत भाषा में निबंध साझा कर रहे हैं, जो कि छोटी कक्षा के विद्यार्थियों के लिए उपयोगी साबित होगा।

Diwali EssayIn Sanskrit 15 lines

1. भारतवर्षस्य एकः महान् उत्सवः अस्ति ।

2. दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।

3. कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व ।

4. सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति ।

5. एतत्पर्वावसरे गृहे , देवालये , आश्रमे , मठे , नदीतीरे , समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति ।

6. प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते ।

7. दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति ।

8. पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।

9. रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।

10. सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति , सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।

11. ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।

12. बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति ।

13. अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति ।

14. अस्य पर्वण: दीपालिका , दीपोत्सव: , सुखरात्रि: , सुखसुप्तिका , यक्षरात्रि: , कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति।

15. अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

ये भी पढे: मम दिनचर्या संस्कृत निबंध

Short Essay on Diwali In Sanskrit Language


«Click Here»
संस्कृत में स्थानांतरण प्रमाण पत्र
«Click Here» Two Days Leave Application In Sanskrit (संस्कृत में अवकाश हेतु प्रार्थना पत्र)

ये भी पढे: 

संस्कृत में कालिदास का निबंध

Essay on Diwali In Sanskrit

मम दिनचर्या संस्कृत निबंध

संस्कृत निबंध:
» गणतंत्र दिवस पर संस्कृत में निबंध
»संस्कृत में कालिदास का निबंध
»तुलसीदास पर निबंध संस्कृत
»मम दिनचर्या संस्कृत निबंध
»संस्‍कृत भाषाया: महत्‍वम् निबंध:
»संस्कृत भाषा में महाराष्ट्रं पर निबंध:
»भगत सिंह पर संस्कृत में निबंध
»महाभारत पर संस्कृत निबंध
»पुस्‍तकालय पर संस्‍कृत निबंध
»Essay on Diwali In Sanskrit
»परोपकार पर संस्कृत निबंध
»रक्षाबंधन पर निबंध संस्कृत में
»पर्यावरण पर संस्कृत मे निबंध 
»संस्कृत निबंध: ‘मम प्रियं पुस्तकम्’
»परोपकार पर संस्कृत निबंध
»गाय (धेनु) का निबंध संस्कृत में
»संस्कृत में आचार्य चाणक्य: पर निबंध

♦ इन्हे भी पढे ♦

Days Name In the Sanskrit Language Click Here
List of All Fruits Name In Sanskrit Click Here
शरीर के अंगों के नाम संस्कृत में Click Here
विभिन्न प्रकार के वृक्षों के नाम संस्कृत में Click Here
Names of Family Relationship In Sanskrit Click Here
Colors Name In Sanskrit And Hindi Click Here

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here


Spread the love

Leave a Comment