संस्कृत भाषा में महाराष्ट्रं पर निबंध: || Essay on Maharashtra In Sanskrit

Spread the love

Essay on Maharashtra In Sanskrit: क्या आप संस्कृत भाषा में महाराष्ट्रं का निबंध खोज रहे हैं? तब आप सही स्थान पर हैं, क्योंकि इस आर्टिकल में हम संस्कृत भाषा में महाराष्ट्रं पर निबंध आपके साथ साझा कर रहे हैं जो इस प्रकार है। 

संस्कृत भाषा में महाराष्ट्रं पर निबंध (Essay on Maharashtra In Sanskrit)

महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति

महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति. सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति।

Read More

♦ इन्हे भी पढे ♦

Days Name In the Sanskrit Language Click Here
List of All Fruits Name In Sanskrit Click Here
शरीर के अंगों के नाम संस्कृत में Click Here
विभिन्न प्रकार के वृक्षों के नाम संस्कृत में Click Here
Names of Family Relationship In Sanskrit Click Here
Colors Name In Sanskrit And Hindi Click Here
Month Name In Sanskrit
Click Here
सब्जियों के नाम संस्कृत में
Click Here
संस्कृत में दिनों के नाम Click Here
संस्कृत भाषा में ऋतुओ के नाम
Click Here

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment