रक्षाबंधन पर निबंध संस्कृत में || Essay on Raksha Bandhan In Sanskrit

Spread the love

Essay on Raksha Bandhan In Sanskrit: इस पोस्ट मे रक्षाबंधन पर निबंध संस्कृत में निबंध शेयर कर रहे है। रक्षाबंधन हिन्दुओं का प्रमुख पर्व है। यह त्योहार भाई-बहन के पवित्र प्रेम का प्रतीक है। इस दिन बहने अपने भाइयों की कलाई पर राखी बाँधती हैं और अपने भाई की लंबी आयु की कामना करती हैं। भाई अपनी बहन को उसकी रक्षा

 का वचन देता है।

रक्षाबंधन पर निबंध संस्कृत (Essay on Raksha Bandhan In Sanskrit)

Raksha Bandhan in Sanskrit Language

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः ।मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् । भगिनी ईश्वराय प्रार्थनां करोति यत् , “ हे ईश्वर ! मम भ्रातुः रक्षणं करोतु ” इति । एतां प्रार्थना कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थ प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत् , “ अहं तव रक्षां करिष्ये ” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता , तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञता प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

10 Lines Essay on Raksha Bandhan in Sanskrit Language

  • भारतदेश : उत्सवप्रिय : अस्ति , अत्र प्रत्येक मासे दिने व कोऽपि न कोऽपि उत्सव : भवति एव ।
  • येषु अति प्रसिद्धं उत्सव : अस्ति रक्षाबंधन : ।
  • रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते ।
  • रक्षाबन्दनस्य प्रतीक रूपमेव राखी ।
  • अयम् भ्रातृ भगिन्योः बन्दनस्य पर्वः ।
  • उत्तर भारते विशेष रूपेण आचर्यते ।
  • भगिन्यः स्व भ्रातृणां क्षेमाय प्रार्थ्य तेषाम् हस्ते मंगल सूत्रं योजयन्ति ।
  • सर्वे संतोषेण उत्साहेन आचरन्ति ।
  • रक्षाबंधन दिवसे भगिनी निज भ्रातु : राखी मणिबन्धनं करोति ।
  • तथांच भ्राता तस्या : रक्षणाय वचनं ददाति ।
  • उत्सव : अयं भ्राता भगिनी च स्नेहस्य प्रतीक : अस्ति ।
  • रक्षाबंधनस्य अयं पवित्रं उत्सवं आर्थिक दृष्ट्या न पश्येयु : ।
  • अस्माकं आपणात् मूल्यवान् राखी न क्रीत्वा साधारणं सूत्रम् एव प्रयोगं कुर्यात् ।

«Click Here» Two Days Leave Application In Sanskrit (संस्कृत में अवकाश हेतु प्रार्थना पत्र)

«Click Here» संस्कृत में स्थानांतरण प्रमाण पत्र

संस्कृत निबंध:
» गणतंत्र दिवस पर संस्कृत में निबंध
»संस्कृत में कालिदास का निबंध
»तुलसीदास पर निबंध संस्कृत
»मम दिनचर्या संस्कृत निबंध
»संस्‍कृत भाषाया: महत्‍वम् निबंध:
»संस्कृत भाषा में महाराष्ट्रं पर निबंध:
»पर्यावरण पर संस्कृत मे निबंध 
»महाभारत पर संस्कृत निबंध
»पुस्‍तकालय पर संस्‍कृत निबंध
»Essay on Diwali In Sanskrit
»परोपकार पर संस्कृत निबंध

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment