विद्यार्थी जीवनम् पर संस्कृत में निबंध || Essay on Student Life In Sanskrit Language

Spread the love

Essay on Student Life In Sanskrit Language (विद्यार्थी जीवनम्)

इस आर्टिकल मे हम संस्कृत भाषा मे विद्यार्थी जीवनम् पर निबंध (Essay on Student Life In Sanskrit Language) आपके साथ शेअर कर रहे है। जो इस प्रकार है। 

Read More

विद्यार्थी जीवनम् पर संस्कृत में निबंध

Essay on Student Life
Essay on Student Life In Sanskrit

छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला च वर्तते। समस्तजीवनस्य विकासस्य हासस्य वा कारणम् एतज्जीवनमेवास्ति। वस्तुतः विद्यार्थिजीवनं साधनामयं जीवनम्। अध्ययनं परमं तप उच्यते।

छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते। यः छात्रः आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययन करोति स एव साफल्यं लभते। अतएव छात्रैः प्रातःकाले ब्रह्ममुहूर्ते एव उत्थातव्यम्। कस्मैचित् कालाय भ्रमणाये अनिवार्यम्। ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययनं कर्त्तव्यम्। तदान्तरं च लघुसात्विक भोजनं दुग्ध च महीत्वा विद्यालयं गन्तव्यम्। तत्र गत्वा गुरून् नत्वा अध्ययनं कर्त्तव्यम्। छात्रैः असत्यवादं न कदापि कर्त्तव्यम्।

छात्रजीवनं पूर्णतः अनुशासनबद्धं भवति। विद्यार्थिजीवने एव समस्तानां मानवोचितगुणानां विकास भवति। छात्र एव राष्ट्रस्ययानुपमा निधिरस्ति। अतः छात्राणां शारीरिकं चारित्रिकंच विकासं अत्यन्तानिवार्यम् विद्यार्थिजीवनमेव सम्पूर्णााँमिजीवनस्य आधारशिला। अतः तेषां सम्यक् रक्षणं, पोषणम् च कर्त्तव्यम्।

संस्‍कृत भाषाया: महत्‍वम् निबंध:

गणतंत्र दिवस पर संस्कृत में निबंध

पर्यावरण पर संस्कृत मे निबंध 

♦ इन्हे भी पढे ♦

Days Name In the Sanskrit Language Click Here
List of All Fruits Name In Sanskrit Click Here
शरीर के अंगों के नाम संस्कृत में Click Here
विभिन्न प्रकार के वृक्षों के नाम संस्कृत में Click Here
Names of Family Relationship In Sanskrit Click Here
Colors Name In Sanskrit And Hindi Click Here
Month Name In Sanskrit
Click Here

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment