CTET 2022: संस्कृत भाषा शिक्षण के कुछ ऐसे ही सवाल आपसे सीटेट 2022 में पूछे जाएंगे अभी पढ़े

Spread the love

Sanskrit Pedagogy for CTET: केंद्रीय शिक्षक पात्रता परीक्षा देश की बड़ी शिक्षक पात्रता परीक्षा में से एक मानी जाती है  जिसमें अभ्यर्थी प्रतिवर्ष शिक्षण के क्षेत्र में अपना करियर बनाने की चाह लिए शामिल होते हैं बता दें कि इस परीक्षा में क्वालीफाई अभ्यर्थी केंद्रीय विद्यालयों में आवेदन करने के पात्र होते हैं इस वर्ष सीबीएससी बोर्ड के द्वारा यह परीक्षा दिसंबर से जनवरी माह के मध्य आयोजित की जाएगी जिसके आवेदन की प्रक्रिया जारी है यदि आप इस परीक्षा में शामिल होना चाहते हैं तो ऑफिशियल वेबसाइट पर जाकर अपने आवेदन जमा कर सकते हैं

 यहां हम परीक्षा की तैयारी कर रहे अभ्यर्थियों के लिए नियमित रूप से प्रैक्टिस सेट की श्रंखला लेकर आ रहे हैं  जो कि आगामी परीक्षा की दृष्टि से बेहद महत्वपूर्ण है आज के इस आर्टिकल में हम संस्कृत भाषा शिक्षण से जुड़े कुछ चुनिंदा प्रश्नों को आपके साथ साझा करने जा रहे हैं जहां से परीक्षा में प्रश्न अवश्य पूछे जाएंगे इसलिए इन्हें एक नजर जरूर पढ़ें.

This image has an empty alt attribute; its file name is telegram.png

संस्कृत पेडगॉजी के इन सवालों से अपने परिणाम को बेहतर बनाएं—pedagogy of Sanskrit language for CTET exam 2022

प्रश्न. साहित्ये अर्थस्य

(a) एकः एव स्तरः अस्ति । 

(b) द्वौ स्तरौ स्तः

(c) त्रयः स्तराः सन्ति ।

(d) बहवः स्तराः सन्ति ।

उत्तर– d

प्रश्न. “व्याकरणस्य अध्यापनविषये किं कथनं सत्यम् अस्ति ?2

(a) अध्यापकैः स्वव्याकरणज्ञानं वर्धितव्यम् 

(b) व्याकरणं पृथक विषयरूपेण पाठयितव्यम् । 

(c) व्याकरणं सन्दर्भानुसार पाठयितव्यम् । 

(d) जीवनस्य प्रत्येकं क्षेत्रे अध्यापकेन व्याकरणस्य निर्माणं कर्त्तव्यम् ।

उत्तर– c 

प्रश्न. भाषाशिक्षकाय निम्नलिखितेषु कः विधिः सर्वोत्कृष्टा अस्ति ?

(a) भाषणकाले एव तेन छात्रः संशोधयितव्यः । 

(b) संशोधनस्य कार्यं सम्पूर्णकक्षायाः क्रियाकलापरूपे कर्त्तव्यम् येन छात्राः पुनः त्रुटीः न कुर्युः । 

(c) छात्राणां त्रुटीनां संशोधनं कदापि न करणीयम् । 

(d) अध्यापकस्य कर्त्तव्यम् अस्ति यत् स त्रुटीनां विश्लेषणम् कुर्यात् तासां प्रकारं जानीयात् तदा त्रुटीनां क्षेत्रं स्पष्टं कृत्वा पुनः अध्यापयेत्।

उत्तर– d

प्रश्न. रचनावाद ( Constructivism) शिक्षण सिद्धान्तरूपेण मन्यते

(a) बालाः नवज्ञानं अर्जनं कुर्वन्ति कक्षाशिक्षणमाध्यमेन । 

(b) संरचितप्रविधिमाध्यमेन भाषा शिक्ष्यते । 

(c) एकेन एव विधिना सर्वे छात्राः शिक्ष्यन्ते । 

(d) बालाः पूर्वज्ञानसंयोगेन शिक्षयन्ति ।

उत्तर– d 

प्रश्न. संस्कृते मूल्यांकन- प्रयोजनम् अस्ति

(a) विषयज्ञानस्य परीक्षणम् 

(b) कक्ष्यायां क्रमोन्नतिः

(c) भाषां प्रति रुचिजागरणम् 

(d) लिपेः सम्यक् ज्ञानम्

उत्तर– a 

प्रश्न. संस्कृतभाषायाः शिक्षणे प्रथमं भाषाकौशलम् अस्ति

(a) भाषणम्

(b) लेखनम्

(c) श्रवणम्

(d) पठनम्

उत्तर– c

प्रश्न. भाषाशिक्षक रूपेण अस्माभिः व्याकरणस्य ज्ञानम् कर्तव्यम् ?

(a) अप्रत्यक्षम्

(b) प्रत्यक्षम्

(c) विस्तृतम्

(d) प्रत्यक्ष-अप्रत्यक्ष उभे

उत्तर– d  

प्रश्न. कथाश्रवणेन प्राप्नोति छात्रः निम्नलिखितकार्ये सहायतां

(a) अनुशासनपूर्वकं आसने 

(b) कक्षायां ध्यानलग्ने

(c) कक्षायाः वातावरणे आनन्दानुभूतौ

(d) तेषां कल्पनाशक्तेः विकासे

उत्तर– d 

प्रश्न. छात्राणां लेखनयोग्यतायाः मूल्याङ्कनस्य सर्वोत्तमः विधिः अस्ति

(a) पाठ्यपुस्तकस्य अध्याये आश्रितानां प्रश्नानां उत्तरदानेन समाधानम् ।

(b) श्रुतलेखः (Dictation)

(c) स्वानुभवानां लेखनम् ।

(d) सुन्दरहस्तलेखस्य प्रतियोगिता ।

उत्तर– c 

प्रश्न. पूर्वम् उदाहरणपूर्वकं नियमान् शिक्षित्वा तदनु तेषां अभ्यासः क्रियते, पद्धतिः इयम् किं कथ्यते ?

(a) संदर्भानुसारं व्याकरणस्य उपयोगिता । 

(b) संदर्भानुसारं व्याकरणस्य सीमितीकरणम्। 

(c) निगमनात्मकविधेः उपयोगिता । 

(d) निगमनात्मकविधेः सीमितीकरणम् ।

उत्तर– c

प्रश्न. निदानात्मिकायाः परीक्षायाः सफलता निम्नलिखिते आश्रिता अस्ति ?

(a) काले शिक्षण-अधिगमस्य अन्तराले च । 

(b) व्याकरणस्य नियमेषु

(c) निदानात्मक-शिक्षणे पाठ्यवस्तूनि च 

(d) अधिगमप्रक्रियायां दोषाणाम् अभिज्ञाने

उत्तर– d 

प्रश्न. भाषाशिक्षणस्य कक्षायां छात्रः आत्मनः प्रथमभाषायाः अधिगमे काठिन्यम् अनुभवति यतः । 

(a) स्वभाषां विद्यालये पठनं रुचिकरं न भवति । 

(b) विद्यालयस्य भाषा गृहस्य भाषायाः तुलनायाम् औपचारिकी भवति । 

(c) छात्र: स्वभाषां जानाति अतः तस्याः विद्यालये पठनं औचित्यपूर्णं न प्रतीयते।

(d) स विद्यालये स्वभाषां कठिनां मन्यते।

उत्तर– b

प्रश्न. क्रियाकलापेषु व्याकरणनियमाः रुचिकरेण स्पष्टेन विधिना च प्रस्तोतव्या, येन

(a) छात्राः आन्तरिक संरचनां जानीयुः ।

(b) छात्राः संरचनां स्मरेयुः ।

(c) छात्राः एतद् (व्याकरणज्ञानम् ) कुर्युः त्यजेयुः वा ।

(d) छात्राः स्वकार्यस्य परीक्षणं कुर्युः ।

उत्तर– a 

प्रश्न. भाषायाः व्यवहारिकाः पक्षाः भाषाशिक्षणस्य — प्रोन्नतिं प्राप्तवन्तः ।

(a) वार्तालापपक्षेण

(b) संरचनात्मकपक्षेण

(c) निर्माणात्मकपक्षेण

(d) पारम्परिकपक्षेण

उत्तर– a

प्रश्न. भाषाकक्षायां साहित्यिक पाठ्यसामग्रयाः पाठनाय अधिगमाय च प्रयोगः कर्तुं शक्यते ।

(a) भाषाकार्याणां नवशब्दभण्डारस्य च 

(b) नियमानां पुनर्निर्माणस्य

(c) अधिगमे दुर्बलतानां

(d) उच्चारणविकास्य

उत्तर– a 

CTET Sanskrit Pedagogy Set 1: संस्कृत पेडगॉजी के इन संभावित सवालों को हल कर, परखे अपनी CTET 2022 की तैयारी

CTET Sanskrit Grammar MCQ: जल्द होने वाला है सीटेट परीक्षा का आगाज, संस्कृत व्याकरण के इन सवालों से करें परीक्षा की पक्की तैयारी

Follow Facebook – Click Here


Spread the love

Leave a Comment