Site icon ExamBaaz

CTET 2022: केंद्रीय शिक्षक पात्रता परीक्षा की दृष्टि से बेहद महत्वपूर्ण है, संस्कृत भाषा शिक्षण के यह सवाल

Spread the love

Sanskrit Pedagogy MCQ: दिसंबर 2022 में कड़ी प्रतिस्पर्धा के मध्य आयोजित होगी केंद्रीय शिक्षक पात्रता परीक्षा जिसका एक कारण परीक्षा का वर्ष में एक बार आयोजित होना माना जा रहा है  बता दें कि पहले यह परीक्षा वर्ष में दो बार आयोजित की जाती थी, किंतु सीबीएसई के द्वारा इसका आयोजन वर्ष में एक बार ही किया जाने लगा है. ऐसे में परीक्षा में शामिल होने वाले अभ्यर्थियों की संख्या में भी इजाफा होगा साथ ही टफ कंपटीशन देखने को मिलेगा.

केंद्रीय विद्यालयों में शिक्षक बनने के लिए अनिवार्य इस शिक्षक पात्रता परीक्षा में सफलता हासिल करने के लिए अभी से एक रणनीति बनाकर पढ़ाई पर फोकस करना बेहद जरूरी है, ताकि अच्छे अंकों के साथ एग्जाम क्वालीफाई किया जा सके.

संस्कृत पेडागोजी के स्कोरिंग सवाल जो सीटेट में पूछे जाएंगे—Sanskrit pedagogy top MCQ for CTET exam 2022

Q.1. भाषायां निरन्तर, समग्रमल्याङ्कनार्थं कस्योपरि बलं देयम् ?

(a) शुद्धोच्चारणम् (Correct pronunciation) 

(b) विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्यम्

(c) उत्तम-शब्दावली (Correct vocabulary) 

(d) परियोजनाकार्यम् (Project work)

Ans- b  

Q.2. प्राथमिक विद्यालयस्य शिक्षकः छात्रः स्वपरिचितभाषया परिवारस्य तथा मित्राणां विषये कथोपकथनार्थम् अनुमति ददाति । तत्र शिक्षकस्य मुख्यम् उद्देश्यम् भवति

(a) छात्राणां सामान्यज्ञानवर्धनम्

(b) बहुभाषिकतां साधनरूपेण प्रयोगः

(c) छात्राणां विषये समुचितं ज्ञानम्

(d) छात्राणां सौविध्यम्

Ans- b 

Q.3. सर्जनात्मकलेखनस्य अनेकानि प्रयोजनानि सन्ति । तेषु प्रमुखम् अस्ति

(a) भावविनिमयः

(b) वर्तनीशुद्धता

(c) व्याकरणशुद्धता

(d) स्वाभिव्यक्तिः

Ans- d 

Q.4. पाठ्यचर्या नाम शिक्षणकार्यक्रमो यत्र वर्तन्ते –

(a) अध्यापकाः, कर्मचारिणः, मानवसम्पन्मूलानि च

(b) प्रयुक्तयोऽभिलेखनानि च

(c) बोधनोद्देशाः साधिता न वेति मौल्याङ्कनोपायाः

(d) पाठ्यवस्तु, बोधनयुक्तयः, अधिगमनात्मकानुभवाः, आकलनप्रतिमानानि च

Ans- d

Q5. शिक्षासम्बद्ध-मूलभूताधिकारः संविधानस्यानेन परिष्करणेन कार्यान्वयी कृतः

(a) संविधानस्य त्र्यशीतितमेन परिष्करणेन

(b) संविधानस्य षड्शीतितमेन परिष्करणेन

(c) संविधानस्य त्रिनवतितमेन परिष्करणेन

(d) संविधानस्य षण्णवतितमेन परिष्करणेन

Ans- c 

Q.6. पठनसमये अधस्तनेषु कस्य महत्त्वं सर्वाधिकम् ?

(a) उच्चस्वरेण पठनम् 

(b) पाठस्य अर्थस्य अवगमनम्

(c) पाठस्य प्रत्येके शब्दस्य पठनम् 

(d) धाराप्रवाहेण पठनम्

Ans- b 

Q.7. श्रवणं, भाषणं, पठनं लेखनञ्च इत्येतैः सह अपरं भाषाकौशलम् अस्ति –

(a) व्याकरणम्

(b) चिन्तनम्

(c) अधिगमनम्

(d) सर्जनात्मकता

Ans- b 

Q.8. भाषायाः प्राथमिकरूपम् अस्ति –

(a) लिखितभाषा

(b) मौखिकभाषा

(c) सङ्केत भाषा

(d) व्याकरणम्

Ans- c  

Q9. कस्यामपि संस्कृतकक्षायां अधिकाधिकं संस्कृतप्रयोगेन लाभः भवति?

(a) श्रुतलेखनस्य अभ्यासार्थम् आवश्यक सोपानमिदम्

(b) छात्राः शब्दार्थान् प्राप्नुवन्ति

(c) सहजसंस्कृतप्राप्त्यर्थ संस्कृतपरिवेशस्य निर्माणं भवति

(d) छात्रः व्याकरण-ज्ञानं सुगमतयावगच्छन्ति

Ans- c 

Q.10. भाषाशिक्षणे नैदानिकपरीक्षाया उद्देश्यम् अस्ति – 

(a) शिक्षार्थिनां बोधे अभावं ज्ञातुम्

(b) अभिभावकेभ्यः प्रतिपुष्टि प्रदातुम्

(c) छात्राणं प्रगतिविवरणपत्रं पुरयितुम्

(d) अन्तिममूल्याङ्कनकृते प्रश्नपत्रनिर्माण योजनां च कर्तुम्

Ans- a 

Read More:

CTET Sanskrit Model Test Paper: संस्कृत शिक्षण के यह सवाल दिलाएंगे सीटेट 2022 में उत्तम परिणाम, अभी पढ़े

CTET Sanskrit Model Test Paper: केंद्रीय शिक्षक पात्रता परीक्षा में उत्तम अंक हासिल करने हेतु, संस्कृत भाषा के इन सवालों को, जरूर पढ़ें


Spread the love
Exit mobile version