CTET Sanskrit Model Test Paper: केंद्रीय शिक्षक पात्रता परीक्षा में उत्तम अंक हासिल करने हेतु, संस्कृत भाषा के इन सवालों को, जरूर पढ़ें

Spread the love

Sanskrit Model Test Paper for CTET 2022: केंद्रीय माध्यमिक शिक्षा बोर्ड (CBSE) के द्वारा  दिसंबर में होने वाली सीटेट परीक्षा को लेकर नोटिफिकेशन अभी तक जारी नहीं किया गया है जिससे परीक्षा की तैयारी कर रहे अभ्यर्थी परेशान है देखा जाए तो परीक्षा दिसंबर में आयोजित की जानी है किंतु अक्टूबर का महा भी बीता जा रहा है किंतु अभी तक परीक्षा से संबंधित कोई अपडेट सामने नहीं आया ऐसे में कयास लगाए जा रहे हैं कि दिवाली के बाद परीक्षा का नोटिफिकेशन जारी कर दिया जाएगा, जिसके साथ ही आवेदन की प्रक्रिया भी शुरू हो जाएगी.

आज के आर्टिकल में हम यहां संस्कृत भाषा शिक्षण (Sanskrit) के कुछ बेहद रोचक और महत्वपूर्ण प्रश्न को आपके लिए लेकर आए हैं, जिनका अभ्यास आपको उत्तम अंक दिलाने में सहायक होगा इसलिए नहीं एक बार जरूर पढ़ें.

संस्कृत भाषा शिक्षण में अपनी पकड़ मजबूत करने हेतु, यहां दिए गए 15 महत्वपूर्ण सवाल जरूर पढ़ें—Sanskrit model test paper for CTET exam 2022

Q. 1. एकः शिक्षकः अवलोकयति यत् तद्वक्षायां एकः शिशुः पठने, भाषा अ वबोधने च काठिन्यं अनुभवति एतत् लक्षणं भूयात्

A. गणन- वैकल्यम् (Dyscalculia )

B. लेखन-वैकल्यम् (Dysgraphia)

C. करण-वैकल्यम् (Dyspraxia)

D. पठन-वैकल्यम् (Dyslexia)

Ans- D 

Q. 2. क्ष वर्णे सयोंजन अस्ति ?

A. क्+स्

B. कृ+ष्

C. ख + ष्

D. क्+श्

Ans- B

Q. 3. तृतीयकक्षायाः विद्यार्थिनां अभ्यासपुस्तिका अवलोकनक्रमे ण केचिद् त्रुटयः चिह्निताः अनुभूयन्ते च

A. शिशवः अनवधानेन त्रुटयः कुर्वन्ति 

B. शिशवः त्रुटयः कुर्वन्ति पुनर्कुर्वन्ति यतः शिक्षकः तान् न दण्डयति ।

C. शिशूनां त्रुटयः स्वभाविकाः तेषां अवबोधनस्तरस्य द्योतकाः च ।

D. एते त्रुटयः शिक्षकेण क्षन्तव्याः यतः ते शिक्षणदृष्टी असारभूताः

Ans- C

Q. 4 भारतीयाकक्षाः बहुभाषिककक्षाः एतत् बहुभाषिकत्वं ध्यात्वा अधोलिखितेषु विकल्पेषु प्राथमिकस्तरस्य बहुभाषिककक्षाविषये किं उपयुक्ततमम् ?

A. शिक्षकेण विद्यार्थिभाषां उपेक्षा कृत्वा विद्यालयभाषां अवधातव्यः

B. गृहभाषया मातृभाषया गृहे वक्तव्यम्, विद्यालये न। 

C. भारते एकभाषिकाः विद्यालयाः भवेयुः यतस्मिन् विद्यार्थिनः भाषाचयनक्रम तः ग्रहीतव्याः ।

D. शिक्षकाः छात्रेषु स्वभाषया अभिव्यक्तये संवादाय उत्साहः वर्धयन्तु

Ans- D

Q.5. छात्राणां प्राथमिकस्तरस्य मूल्याङ्कनक्रमे भाषाशिक्षकेण प्रामुख्येन ध्यातव्यः ।

A. औपचारिक साप्ताहिक परीक्षा प्रगतिपत्रे आकलनं च

B. सत्रान्तरपरीक्षा या उद्घोषयेत् उत्तीर्ण अनुत्तीर्ण वा

C. छात्राणां प्रदर्शनविषये सूचनासङ्ग्रहार्थं विविधविधीनां प्रयोगः, छात्रेभ्यः अभिभाव केभ्यश्च तासामग्रसारणम्

D. वैविध्यं भाषा अभ्यासं च वर्धनाय प्रतिदिवस कक्षाकार्य गृहकार्यपूर्वक समनुदेशन कार्य (Assignment) प्रदेयम् ।

Ans- C

Q.6 प्राथमिकस्तरे मूल्याङ्कनकरणाय अधोलिखितेषु कथनेषु किं समीचीनम्?

A. मूल्याङ्कनं प्रतिसत्रान्ते ( end of the each term) करणीयम्

B. मूल्याङकनं राज्याधारित प्रक्रिया भवेत् सर्वथा राज्येन एव आयोजनीयम्

C. मूल्याङ्कनं विद्यालयाधारितं भवेत्, अध्ययन अध्यापनस्य च अन्त प्रक्रिया च अस्ति

D. मूल्याङकनं प्रतिवर्षं केवलम् एकवारं आयोजनीयम् ।

Ans- C

Q.7 भाषाधिगमाय सामग्री प्रबन्धस्य सिद्धान्तेषु एकः सिद्धान्तः अस्ति ?

A. प्रत्येकं आयुर्वर्गाणाम् कृते विविधप्रकाराः सामग्री चेतव्या । 

B. सामग्रयाः वर्गीकरण समुचितं कर्त्तव्यम्

C. कीदृशी एव सामग्री चेतव्या ।

D. सामग्री अल्पा तथा सीमिता स्यात्

Ans- B

Q.8 – ‘अनुभव’ में उपसर्ग जुड़ा है –

(a) 31

(b) अनु

(c) भू 

(d) भव:

Ans- B

Q. 9 भाषायाः उत्पादिके योग्यते स्तः ?

A. पठनम्, लेखनम् च

B. पठनम्, श्रवणम् च

C. भाषणम् लेखनम् च

D. भाषणम्, श्रवणम् च

Ans- C

Q.10 . सर्वे शिशवः उत्साहिताः भवन्ति –

A. वयस्केन नियोजितैः गतिविधिभिः

B. शिशुभिः नियोजितैः गतिविधिभिः

C. तेभ्यः सार्थकै गतिविधिभिः

D. शिक्षकेभ्यः सार्थकैः गतिविधिभिः

Ans- B

Q. 11 अधस्तनेषु किं शब्दकोषं सम्प्रयुज्य न शिक्ष्यते?

A. उच्चारण- परिष्कारः 

B. शब्दावली परिष्कारः

C. वर्तनी परिष्कारः

D. हस्तलेखन परिष्कारः

Ans- D

Q. 12 द्विभाषिच्छात्राः सामान्यतया एकस्याः भाषायाः सम्भाषणसमये अन्यभा षायाः पदानाम् प्रयोगं कुर्वन्ति

A. कूटपरिवर्तनम् (Code-switching)

B. कूटमिश्रणम् (Code-mixing)

C. बहुभाषावादः (Multilingualism)

D. सामर्थ्यस्तर (Competence level)

Ans- A

Q 13. भाषाशिक्षकः एतावत् कार्यं दद्यात् यत् युग्मे / समूहे करणीयं यतः

A. समूहकार्ये बालाः अविलम्बेन स्वकार्यं समाप्तिं कुर्युः ।

B. इदं शिक्षककार्य न्यूनं करोति यतः समूह निरीक्षण तुलनया प्रतिबालम् अवधानं कठिनम्

C. एतादृश सोद्देश्यकार्येषु बालाः परस्परं शिक्षन्ते सहयोगं च कुर्वन्ति 

D. तेषां मध्ये अधिक अङ्कप्राप्तये प्रतिस्पर्धा वर्धते ।

Ans- C

Q. 14 वकारस्य उच्चारण स्थानम् अस्ति ?

A. कठोष्ट

B. ओष्ठ

C. दंतोष्ठ

D. कंठतालु

Ans- C

Q15 “ङ्” वर्णस्य उच्चारण स्थानं किम् ?

A. कण्ठ

B. तालु

C. कण्ठ तालु

D. नासिका

Ans- D

Read more:

CTET 2022 Sanskrit Model Test Paper 1: सीटेट एग्जाम बेहतर अंकों के साथ क्वालीफाई करने के लिए संस्कृत पेडगॉजी के संभावित सवाल, यहां पढ़िए

CTET 2022 Sanskrit Pedagogy PYQ: पिछले वर्ष आयोजित सीटेट परीक्षा में संस्कृत पेडगॉजी से पूछे गए इन सवालों से करें आगामी सीटेट परीक्षा की, बेहतर तैयारी

यहां हमने आगामी सीटेट परीक्षा के लिए (CTET Sanskrit Pedagogy) ‘संस्कृत पेडागोजी’ के महत्वपूर्ण सवालों का अध्ययन किया. CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment