mahabharata par sanskrit me nibandh Archives - ExamBaaz https://exambaaz.com/tag/mahabharata-par-sanskrit-me-nibandh/ News, Govt. Jobs, Exam Notes, TET Guide & More Fri, 10 Dec 2021 20:17:27 +0000 en-US hourly 1 https://wordpress.org/?v=6.5.3 https://exambaaz.com/wp-content/uploads/2020/08/cropped-exambaaz-fevi-150x150.jpg mahabharata par sanskrit me nibandh Archives - ExamBaaz https://exambaaz.com/tag/mahabharata-par-sanskrit-me-nibandh/ 32 32 महाभारत पर संस्कृत निबंध: Essay on Mahabharata In Sanskrit Language https://exambaaz.com/essay-on-mahabharata-in-sanskrit-language/ https://exambaaz.com/essay-on-mahabharata-in-sanskrit-language/#respond Mon, 21 Dec 2020 06:38:47 +0000 https://exambaaz.com/?p=13109 Essay on Mahabharata In Sanskrit Language इस आर्टिकल मे हम संस्‍कृत भाषा मे महाकाव्य महाभारत पर निबंध (Essay on Mahabharata ...

Read moreमहाभारत पर संस्कृत निबंध: Essay on Mahabharata In Sanskrit Language

The post महाभारत पर संस्कृत निबंध: Essay on Mahabharata In Sanskrit Language appeared first on ExamBaaz.

]]>
Essay on Mahabharata In Sanskrit Language

इस आर्टिकल मे हम संस्‍कृत भाषा मे महाकाव्य महाभारत पर निबंध (Essay on Mahabharata In Sanskrit Language) आपके साथ शेअर कर रहे है। महाभारत १,००,००० छंदों से मिलकर सबसे बड़ा महाकाव्य है।जिसकी गाथा प्राचीन समय से ही हमारे भारत देश मे सुनाई जा रही है । महाभारत महाकाव्य के रचियता महर्षि वेदव्यास जी थे । यह मूल ग्रंथ संस्कृत भाषा मे लिखा गया है।

Read More

महाभारत पर संस्कृत निबंध (Essay on Mahabharata In Sanskrit )

महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानकञ्चेति नामभिः आख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता |
महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते – उत्तरभारतस्य राज्ञो दुष्यन्तस्य पुत्रस्य भरतस्य वंशधरस्य शान्तनोः प्रपौत्रो -धृतराष्टपाण्डवौ आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः – युधिष्ठिरः – भीमः – अर्जुनः – नकुलः – सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष्टा अभवन्। पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु – ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् । फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।

  ♦ इन्हे भी पढे ♦

संस्‍कृत भाषाया: महत्‍वम् निबंध:

गणतंत्र दिवस पर संस्कृत में निबंध

पर्यावरण पर संस्कृत मे निबंध 

♦ इन्हे भी पढे ♦

Days Name In the Sanskrit Language Click Here
List of All Fruits Name In Sanskrit Click Here
शरीर के अंगों के नाम संस्कृत में Click Here
विभिन्न प्रकार के वृक्षों के नाम संस्कृत में Click Here
Names of Family Relationship In Sanskrit Click Here
Colors Name In Sanskrit And Hindi Click Here
Month Name In Sanskrit
Click Here
सब्जियों के नाम संस्कृत में
Click Here
संस्कृत में दिनों के नाम Click Here
संस्कृत भाषा में ऋतुओ के नाम
Click Here

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

The post महाभारत पर संस्कृत निबंध: Essay on Mahabharata In Sanskrit Language appeared first on ExamBaaz.

]]>
https://exambaaz.com/essay-on-mahabharata-in-sanskrit-language/feed/ 0