संस्‍कृत भाषाया: महत्‍वम् निबंध: | Sanskrit ka Mahatva in Sanskrit Essay

Spread the love

Sanskrit Bhasha Ka Mahatva Essay In Sanskrit: इस पोस्ट मे हम संस्‍कृत भाषाया: महत्‍वम् निबंध: (मम प्रिय भाषा संस्‍कृत निबंध) आप के साथ शेयर के कर रहे है जो इस प्रकार है।

Sanskrit Bhasha Ka Mahatva Essay In Sanskrit

(1) सर्वासामेताषा भाषाणाम इय जननी। 

(2) संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति। 

(3)संस्‍कृतभाषामेव विश्‍वसाहित्‍य सर्वचाचीनग्रन्‍था: चत्‍वारो वेदा: संति येषा महत्‍वमघाति सर्वेअपरि वर्तते। 

(4) संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते।

(5) संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति। 

(6) प्राचीन समये संस्‍कृत भाषा एषैव भाषा सर्वसाधारणा आसीत। 

(7) संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति। 

(8) संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति। 

(9) अव एव उच्‍यते संस्‍कृति: संस्‍कृताश्रिता। 

(10) अश्‍वघेाष कालिदास दडि भवभुति जयदेव आदि कवि प्रभ्रतयो महाकवयो नाटकाराश्‍च संस्‍कृतभाषाया: अस्ति। 

(11) मुलरूपज्ञानाय एतस्‍य आवश्‍यकता भवति। 

(12) भाषा संस्‍कृतभाषा अधु‍नाअपि सडगणकस्‍य कृते संस्‍कृतभाषा अति उपयुक्‍ता भाषा अस्ति। 

(13)भारतीय गौरवस्‍य रक्षण भुताभाषा एतस्‍य: प्रसारच सवैरेव कर्त्‍तवय:। 

ये भी पढे: 

संस्कृत निबंध:
» गणतंत्र दिवस पर संस्कृत में निबंध
»संस्कृत में कालिदास का निबंध
»तुलसीदास पर निबंध संस्कृत
»मम दिनचर्या संस्कृत निबंध
»संस्‍कृत भाषाया: महत्‍वम् निबंध:
»संस्कृत भाषा में महाराष्ट्रं पर निबंध:
»भगत सिंह पर संस्कृत में निबंध
»महाभारत पर संस्कृत निबंध
»परोपकार पर संस्कृत निबंध
»संस्कृत में आचार्य चाणक्य: पर निबंध

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment