CTET Exam 2022 Sanskrit Pedagogy Previous Year MCQ: जुलाई सीटेट एग्जाम की दृष्टि से बेहद महत्वपूर्ण है विगत वर्षो में पूछे गए संस्कृत पेडगॉजी के यह सवाल, अभी पढ़े

Spread the love

Sanskrit Previous Year MCQ for CTET: CBSE केंद्रीय विद्यालयों में शिक्षकों की नियुक्ति हेतु प्रतिवर्ष वर्ष में दो बार केंद्रीय शिक्षक पात्रता परीक्षा का आयोजन करती है जिसमें भारत के विभिन्न राज्यों से शिक्षक बनने की चाह लेकर लाखों अभ्यर्थी शामिल होते हैं इस वर्ष भी दिसंबर – जनवरी में परीक्षा का आयोजन पहली बार ऑनलाइन मोड पर कई Shift में किया गया. टीचिंग को एक बेहतर  कैरियर विकल्प के रूप में चुनने वाले अभ्यर्थियों के बीच यह परीक्षा काफी लोकप्रिय है ऐसे में अभ्यर्थियों को अगले सीटेट नोटिफिकेशन का बेसब्री से इंतजार है.

आपको बता दें कि: सीटेट एग्जाम में अधिकतर सवाल विगत वर्षों से पूछे जाते हैं इसलिए अभ्यर्थियों को अच्छा Score करने के लिए इन सवाल पर फोकस करना बेहद आवश्यक है इसी संदर्भ में हम इस आर्टिकल में आपके लिए ‘संस्कृत पेडागोजी’ के विगत वर्षों में पूछे गए महत्वपूर्ण सवाल लेकर आए हैं जो आपको आगामी सीटेट परीक्षा की तैयारी के लिए सहयोगी होंगे.

सीटेट की पिछली परीक्षा में पूछे गए ‘संस्कृत पेडगॉजी’ के इन सवालों से करें परीक्षा की बेहतर तैयारी—CTET Sanskrit Pedagogy Previous Year Questions

1. प्रथमकक्षायाः भाषापुस्तकं आदौ वर्णमाला दीपते, ततः द्वयक्षरशब्दा,अनन्तरं त्र्यक्षरशब्दाः अनन्तरं च कथा: कविताः च । एवं पुस्तके क पद्धतिः अनुसृता ?

(1) ऊर्ध्वगामी – पद्धति: (Bottom upapproach)

(2) अधोगामी – पद्धति: (Top-downapproach approach)

(3) अनुशासनात्मक पद्धति: (Disciplinary approach)

(4) पाठ्यचर्यारूपरेखापद्धति: (Curriculum Framework approach)

उत्तर – (1)

2. बालेन मातृभाषायाः अधिग्रहणं भवति प्रमुखतया

(1) श्रवणेन ।

(2) सम्भाषणेन ।

(3) लेखनेन ।

(4) औपचारिक शिक्षणव्यवस्थया

उत्तर – (1)

3. उत्पादककौशलेषु कस्य समावेशः अस्ति ?

(1) पठनलेखने

(2) पठनश्रवणे

(3) लेखनसम्भाषणे

(4) श्रवणसम्भाषणे

उत्तर – (3)

4. करुणा-नाम्ना तृतीयकक्षायाः शिक्षिका एका कवितां पाठयित्वा कक्षा छात्रान् किञ्चित् कार्य ददाति । अधोलिखितेषु किं कार्यं तया दीयताम् येन सक्रियरूपेण भागग्रहणं छात्राः सक्रियरूपेण भागग्रहणं कुर्युः ?

(1) कवितायाः अन्ते प्रदत्तानां प्रश्नानाम् उत्तरं लेखितुं छात्रेभ्यः निर्दिशेत् । 

(2) समूहे विभज्य कवितायाः स्वव्याख्यां दातुं छात्रेभ्यः निर्दिशेत् 

(3) यथा पाठे दत्तम् अस्ति तथा कवितायाः प्रत्येकं पक्तेः कण्ठस्थीकरणं कर्तुं छात्रेभ्यः निर्दिशेत् ।

(4) कवितायाः नवीनशब्दान् प्रयुज्य वाक्यानि निर्मातुं छात्रेभ्यः निर्दिशेत् ।

उत्तर – (2)

5. भाषायाः अधिग्रहण-विषये का उक्ति: समीचीना

(1) भाषाम् अधिग्रहीतुं बालानां जन्मजाता शक्तिः नास्ति ।

(2) यदा बाला: विद्यालयम् आगच्छन्ति, तदा ते भाषायाः अधिगमं कुर्वन्ति 

(3) प्रत्येकं बालस्य भाषाधिग्रहणस्य जन्मजाता शक्तिः अस्ति । 

(4) बाला: विभिन्नस्रोतोभ्यः भाषायाःअधिगमं कुर्वन्ति।

उत्तर – (3)

6. एकस्याः भाषायाः अधिगमार्थम् अधस्तनेषु कस्यमहत्त्वं सर्वाधिकम् ?

(1) अध्ययनाध्यापनसामग्रीणाम् उपयोग (Use of TLM)

(2) सामाजिकसंवाद:

(3) पुस्तकानाम् पठनम्

(4) चलच्चित्राणां नाटकानां वा प्रेक्षणम

उत्तर – (2)

7. कस्मिंश्चित् पाठे उपस्थितस्य चित्रस्य प्रतिकृतिःवा कथं प्रयोगः क्रियते ?

(1) पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थितेः इदानीं चलनम् (trend) अस्ति ।

(2) एतत् पाठ्यपुस्तकम् आकर्षकं करोति ।

(3) एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे साहायं करोति ।

(4) पाठस्य रचना कठिना भवति, किन्तु तस्य चित्राणाम् अङ्कनं सरलम्

उत्तर – (3)

8. छात्रान् उत्कृष्टलेखकान् कर्तुं शिक्षकः कुत्र अधिकं ध्यानं दद्यात् यस्य महत्त्वं सर्वाधिकम्

(1) हस्ताक्षरम्

(2) व्याकरणम्

(3) अभिव्यक्तिः

(4) शब्दावधि:

उत्तर – (3)

9. एकस्य पाठस्य पठनसमये अधोलिखितेषु किम् अत्यावश्यकम् ?

(1) शुद्धोच्चारणेन सह पठनम्

(2) विरामचिह्नानां शुद्धतया प्रयोगः

(3) पाठस्य अर्थावबोध:

(4) शीघ्रतया पठनम्

उत्तर -(3)

10. द्वितीयकक्षायाः शिक्षिका ताशा छात्राणां शब्दभण्डारवर्धने बहुबलं ददाति शब्दभण्डारवृद्धयर्थं तया कः उपायः अवलम्ब्येत ? ।

(1) नूतनपाठस्य पठनात् पूर्व छात्रैः सर्वे शब्दाः स्मर्तव्याः

(2) दत्तसन्दर्भ छात्राः नूतनशब्दानाम् अर्थानाम् अनुमानं कुर्वन्तु

(3) प्रत्येकं नूतनस्य कठिनस्य वा शब्दस्य कृते छात्राः शब्दकोषं पश्यन्तु पाठे कु 

(4) छात्रा: पाठे प्रत्येकं नूतनशब्दस्य अधोरेखाङ्कनं कुर्वन्तु तथा च तान कण्ठस्थीकुर्वन्तु ।

उत्तर – (2)

11. कक्षायां मुद्रणसमृद्धवातावरणम् (Print richenvironment) इत्यस्य अभिप्रायः

(1) कक्षायाः भित्तयः रङगिताः सन्ति ।

(2) पाठितेनविषयेण सम्बन्धितानांलिखितसामग्रीणां भित्तिषु आलेखनम् (Pasting)

(3) स्थूलतरै: अक्षरै: वर्णमालायाः स्फोरकपत्राणांभित्तिषु आलेखनम् (Pasting )

(4) सुन्दरकविताभिः तासां चित्रैः च भित्तीनाम् आलेपनम् (Painting)

उत्तर – (1)

Read more:-

CTET 2022 Sanskrit Pedagogy PYQ Series: जल्द जारी होगा सीटेट का अगला नोटिफिकेशन, संस्कृत पेडगॉजी के विगत वर्षों के इन सवालों से जारी रखें, अपनी तैयारी

CTET 2022 Sanskrit Previous Year MCQ: विगत वर्षो में पूछे जा चुके ‘संस्कृत पेडागोजी’ के इन सवालों से करें- आगामी सीटेट परीक्षा की, पक्की तैयारी

यहां हमने आगामी सीटेट परीक्षा के लिए (Sanskrit Previous Year MCQ for CTET) पिछले वर्षो में पूछे जा चुके ‘संस्कृत पेडागोजी’ के महत्वपूर्ण सवालों का अध्ययन किया.

CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment