CTET 2022 Sanskrit Previous Year MCQ: विगत वर्षो में पूछे जा चुके ‘संस्कृत पेडागोजी’ के इन सवालों से करें- आगामी सीटेट परीक्षा की, पक्की तैयारी

Spread the love

CTET Sanskrit Previous year Question: सेंट्रल बोर्ड ऑफ एजुकेशन यानी CBSE के द्वारा सीटीईटी परीक्षा का आयोजन वर्ष में दो बार किया जाता है यह एक शिक्षक पात्रता परीक्षा है जिसमें प्रतिवर्ष लाखों अभ्यर्थी सम्मिलित होते हैं दिसंबर-जनवरी 2021 में आयोजित सीटीईटी परीक्षा का परिणाम 9 मार्च 2022 को जारी कर दिया गया है अब अभ्यर्थियों को सीटेट के अगले नोटिफिकेशन आने का इंतजार है. शिक्षक पात्रता परीक्षा की तैयारी कर रहे अभ्यर्थियों के लिए हम रोजाना विभिन्न विषयों के प्रैक्टिस क्वेश्चंस लाते रहते हैं उसी क्रम में आज हम आपके लिए केंद्रीय शिक्षक पात्रता परीक्षा के विगत वर्षों में पूछे गए संस्कृत पेडगॉजी के कुछ सवाल लेकर आए हैं, जो आपको आगामी सीटेट परीक्षा के लिए हेल्पफुल होंगे.

संस्कृत पेडागोजी के ऐसे सवाल जो CTET पिछली परीक्षा में पूछे जा चुके हैं—CTET 2022 Sanskrit Previous Year Question

1. वायगोत्स्कीमहोदयस्यपृष्ठाश्रय- परिकल्पना (Scaffolding Hypothesis) नुसारं शिक्षकः भाषायाः छात्रेभ्यः युग्मेन समूहेन वा कार्यं कर्तुम् अवसरं दद्यात् यतः

(A) एतेन कार्यस्य प्रबन्धने शिक्षकस्य सहायता भवति ।

(B) छात्राणां परस्परं वार्तालापेन शिक्षकस्य विश्रामः भवति ।

(C) सामाजिकं भावस्य आदानप्रदानं महत्त्वपूर्ण माध्यमं भवति येन अधिगमः भवति ।

(D) एवंविधं सामाजिकादानप्रदानं छात्रान् भाषाधिगमात् पथभ्रष्टान् करोति ।

उत्तर – C

2.सरलवाक्यैः एव भाषायाः शिक्षणस्य आरम्भः भवति न तु ध्वनीनां तेषां समष्ट्या वा शिक्षणेन एवं कथनं द्योतयति यत्

(A) सम्पूर्ण वाक्यानाम् विचारविनिमयः आधारेण भवति ।

(B) भाषायाः अधिग्रहणे उच्चारणस्य किमपि स्थानं नास्ति । 

(C) विचारविनिमयस्य कृते व्याकरणं प्रमुखः आधारः अस्ति ।

(D) व्याकरणस्य उच्चारणस्य भाषाधिगमे समानं स्थानम् अस्ति

उत्तर -A

3.सप्तमकक्षायाः शिक्षकः चाक्षुषविद्यार्थिनां (Visual Learners) कृते यूट्यूब इत्यत: दृश्यश्रव्यसामग्रीणाम् श्राविकविद्यार्थिनां (auditory learners) कृते ध्वनिमुद्रितसामग्रीणाम् तथा च गतिसंवेदनशील (Kinesthetic) विद्यार्थिनां कृते आदानप्रदानात्मकक्रीडानाम् (nteractive) उपयोगं करोति । एवं सर्वं Multimedia इत्यस्य शिक्षक: उपयोगं करोति

(A) छात्राणां व्यक्तिगतानां भाषिकवैषम्याणां समावेशनार्थम् । 

(B) वैयक्तिकानाम् अधिगमशैलीनाम् समावेशनार्थम् ।

(C) वैयक्तिकानाम् अधिगमदुर्बलतानाम् समावेशनार्थम् ।

(D) वैयक्तिकानाम् विश्वसनीयसामग्रीणांसमावेशनार्थम् ।

उत्तर – B

4. ज्ञानवादिनाम् अवधारणानुसारं (Cognitivists’ Perspective) भाषाशिक्षकस्य दृष्ट्या बालानां त्रुटयः सन्ति

(A) अधिगमे बाधकरूपेण

(B) अधिगमस्य अङ्गरूपेण येन चिन्तने अन्तर्दृष्टिः लभ्यते ।

(C) तत्क्षणे एव ताः निवारणीयाः भवन्ति येन तासां पुनरावृत्तिः न भवेत् ।

(D) तेषाम् अनवधानकारणात् यस्य निराकरणं शीघ्रतया करणयीयम् भवति ।

उत्तर – B

5. गभीरं श्रवणं (intensive learning) नामश्रवणम्

(A) ध्यानेन सह

(B) धैर्येण सह

(C) अनुशासनेन सह

(D) असहिष्णुतया सह

उत्तर – A

6. व्यापकं पठनं छात्राणां रुचिं वर्धयति

(A) अपरिचितानां शब्दानां अर्थस्य अनुमानकरणे

(B) पाठे आगतेषु व्याकरणविषयेषु

(C) कवितासम्पाठे

(D) आनन्दार्थं पाठस्य पठने

उत्तर – D

7. उत्तमः श्रोता

(A) कथं शब्दस्य कथनं भवति इति ज्ञातुं शक्नोति ।

(B) कथं भावनायाः उपयोगः भवति इति अभिज्ञातुं शक्नोति ।

(C) पृष्टस्य प्रश्नस्य उचितां प्रतिक्रियां दातुंशक्नोति ।

(D) प्रत्येकं शब्दस्य समुचितम् उच्चारणं कर्तुं शक्नोति ।

उत्तरC

8. एकः शिक्षकः चित्रेण सह गृहस्य दृश्यस्य वर्णने संलग्नः। चित्रे पिता पाकशालायां पाकक्रियायां संलग्नः माता सङ्गणकस्य साहाय्येन कार्ये संलग्ना पुत्रः च सीवनप्रक्रियायां लग्नः। अध्यापकः चित्रद्वारा किं स्पष्टीकर्तुम् इच्छति?

(A) कार्यस्य महत्त्वम्

(B) कार्यविभाजनम्

(C) लिङ्ग-सम्बद्ध-पूर्वधारणानाम् उन्मूलनम्

(D) कार्यम् एव पूजा

उत्तर – C

9. एका शिक्षिका अन्विष्यति यत् तस्याः केचन छात्रा: भाषाप्रश्नपत्रस्य लेखन-सम्बद्ध-भागे निम्नश्रेणी प्राप्नुवन्ति सा निम्नश्रेण्याः कारणं ज्ञातुम् एकं परीक्षणं परिकल्पयति। तत् परीक्षणं किं कथ्यते

(A) नैपुण्य परीक्षणम्

(B) निदानात्मक परीक्षणम्

(C) अभिवृत्ति-परीक्षणम्

(D) उपलब्धि-परीक्षणम्

उत्तर – B

10. संस्कृत शिक्षणस्य प्राचीना प्रणाली अस्ति

(A) प्रत्यक्ष-विधिः

(B) पाठ्यपुस्तक-विधिः

(C) पाठशाला-विधि:

(D) उपर्युक्ताः सर्वाः प्रणाल्यः

उत्तर – D

11. कक्षाभिनयरीतौ या प्रक्रिया भवति सा वर्तते

(A) बालकाः नाटकपात्राणाम् अभिनयं कुर्वन्ति

(B) शिक्षकः कथायाः पात्रानुसारं व्याख्यां करोति

(C) प्रेक्षागृहे नाटकस्य प्रस्तुतिं ददति छात्राः

(D) एषु एका न वर्तते

उत्तर B

12. श्रुतलेखस्य का उपयोगिता वर्तते

(A) हस्तलेखस्य शोभनाय

(B) कक्ष्यायाः नियन्त्रणाय

(C) वर्तनीगतायाः अशुद्धेः निवारणाय

(D) उपर्युक्तं सर्वम्

उत्तर – D

13. छात्राणाम् उच्चारण-दोषं दूरीकरणाय भाषाशिक्षकः भाषाविज्ञानस्य कस्मिन् विज्ञाने पारंगतः भूयात्

(A) रूपविज्ञाने

(B) ध्वनिविज्ञाने

(C) वाक्यविज्ञाने

(D) अर्थविज्ञाने

उत्तर – C

14. संस्कृते मूल्यांकन प्रयोजनम् अस्ति

(A) विषयज्ञानस्य परीक्षणम्

(B) अग्रिमायां कक्ष्यायां क्रमोत्नतिः

(C) भाषां प्रति रुचिजागरणम्

(D) लिपेः सम्यक् ज्ञानम्

उत्तर – D

Read More:-

CTET Exam 2022 EVS Previous Year Question: विगत वर्षों में पूछे गए ‘पर्यावरण अध्ययन’ के इन सवालों को हल कर, जाचे अपनी तैयारी का स्तर

CTET 2022 CDP Previous Year Question: सीटेट परीक्षा में बार-बार पूछे जाते हैं बाल विकास शिक्षा शास्त्र (CDP) के विगत वर्षों में पूछे गए सवाल, अभी देखें

यहां हमने आगामी सीटेट परीक्षा के लिए (CTET Sanskrit Previous Year Question) पिछले वर्षो में पूछे जा चुके ‘संस्कृत पेडागोजी’ के महत्वपूर्ण सवालों का अध्ययन किया CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment