CTET 2022: सीटेट की आगामी Shift में पूछे जाने वाले ‘संस्कृत पेडगॉजी’ के चुनिंदा सवाल, यहां पढ़िए!

Spread the love

CTET Sanskrit Pedagogy MCQ Quiz: सीबीएसई के द्वारा प्रतिवर्ष शिक्षक पात्रता परीक्षा का आयोजन किया जाता है जिसमें लाखों युवा केंद्रीय विद्यालय में नौकरी पाने की मंशा लिए शामिल होते हैं सत्र 2022 के लिए इस परीक्षा का आयोजन 28 दिसंबर से प्रारंभ हो चुका है जो कि 7 फरवरी 2023 तक चलेगा. यदि आप भी इस सत्र में भाग लेने वाले हैं तो यहां हम अभ्यर्थियों के  फीट फीडबैक के अनुसार परीक्षा में पूछे जा रहे स्मृति पर आधारित प्रश्नों को नियमित रूप से आपके लिए लेकर आ रहे हैं, जिससे ऐसे अभ्यर्थी जिनका एग्जाम आने वाले दिनों में होने वाला है उन्हें अपनी तैयारी को बेहतर करने में आसानी होगी.

 इस आर्टिकल में हम ‘संस्कृत पेडगॉजी’ से पूछे जाने वाले 15 बेहद रोचक सवालों (CTET Sanskrit Pedagogy MCQ Quiz) को लेकर आए हैं जहां से परीक्षा में पूछे जाने की संभावना बहुत अधिक है, इसलिए नहीं एक बार जरूर पढ़े.

संस्कृत भाषा शिक्षण के जरूरी सवालों को एग्जाम हॉल में जाने से पूर्व, एक बार जरूर पढ़े—Quiz on Sanskrit pedagogy for CTET exam 2022

1. भाषा-अर्जनं भाषाधिगमनं’ संदर्भे किं कथनं युक्तं नास्ति?

1. भाषा-अधिगमस्य उद्देश्यं जीविका प्रापणम् इति अस्ति।

2. भाषा-अधिगमे सम्प्रेषण-कुशलता महत्त्वपूर्णाअस्ति।

3. भाषा-अर्जनाय समृद्ध-भाषिक-वातावरणस्य आवश्यकता वर्तते।

4. भाषा-अधिगम: प्रयत्नेन सिध्यति उत भाषार्जनं सरलं स्वाभाविकं च अस्ति।

Ans- 1 

2. स्वग्रन्थे चॉमस्की महोदयेन प्रतिपादितम् –

1. अनुकरणाश्रित्य बालः भाषाम् अवगच्छति

2. वृत्तिनिर्माणवत् (Habit formation) भाषाशिक्षणम् ।

3. बालः जन्माद् एव सहजात-भाषा-अर्जन-सामर्थ्यं धारयति ।

4. पुरस्कारदण्डाभ्याम् बालः भाषा-अर्जनं करोति ।

Ans- 3

3. निम्नलिखितेषु कतमं कथनं क्रेशनमहोदयस्य प्राकृतिक-क्रम-परिकल्पनां (Natural order) व्याख्यायति-

1. भाषायाः अवयवाः अनुमेयक्रमेण अधिगृह्यन्ते

2. अध्यापकैः स्वाभाविक मौखिकभाषायाः प्रयोगः कर्त्तव्यः

3. पाठ्य सामग्री प्रामाणिका भवितव्या ।

4 अध्यापनं प्रत्येकं छात्रस्य अधिगम प्रक्रियानुसारं भवितव्यम्

Ans- 1

4. मौखिकभाषाविकासाय बालेन सह संलापं कस्य महत्त्वपूर्ण घटकम्?

1. प्रक्रिया-लेखन-उपागम (Process wrlt|ng approach)

2. सघन पठन (Intens|ve reading )

3. परिणाम-लेखन- उपागम (Product wrlt|ng approach)

4. उदीयमाना- साक्षरता (Emergent literacy)

Ans- 4

5. भाषाशिक्षणे अन्तर्क्रिया- परिकल्पनाया: ( Interaction hypothesis) क अभिप्रायः ?

1. द्वितीयभाषां वैदेशिकीभाषां वा शिक्षणाय यदा निविष्टयः साकल्येन ग्रहीताः तदेव विद्यार्थिनां अन्तक्रिया समाधेया।

2. भाषाशिक्षणाय अन्तर्क्रियापूर्वकमेव सम्प्रेषणात्मकपरिवेशः सम्भवति

3. द्वितीयभाषायाः वैदेशिकीभाषायाः वा निविष्टि-माध्यमेन विद्यार्थिनः अन्तर्क्रियां न कुर्वन्ति

4. द्वितीयभाषायाः वैदेशिकीभाषायाः वा ज्ञानार्जनाय एतत् अपेक्ष्यते यत् निविष्टाधारिता अन्तर्क्रिया कर्यः

Ans- 4

6. भाषाशिक्षणे अवबोध्य-निविष्टि’ इति अवधारणा केन प्रतिपादितम् ?

1. लेव वायगॉटस्की

2. स्टीफन क्रेशन

3. नॉम चॉमस्की

4. वॉटसन

Ans- 2 

7. भाषाधिग्रहणस्य महत्वपूर्णवैशिष्ट्यम् अस्ति ————

1. अस्मिन् भाषाव्याकारणस्य पूर्णज्ञानं भवति

2. अस्मिन् छात्राणां बहुप्रयासम् अपेक्षते

3. पारिवारिक परिवेशानुसारं अर्थग्रहणस्य प्रक्रिया स्वयमेव भवति

4. लक्ष्यभाषायाः भाषाधिग्रहणं भवति

Ans- 3 

8.  अनौपचारिक-माध्यमेन कस्याश्चिद भाषायाः अधिगमार्थम् अधोलिखितेषु कस्य समावेशः अस्ति?

A. भाषाप्रयोगशालायाः

B. गृहपरिवेशस्य

C. भाषाप्रशिक्षणकेन्द्रस्य

D. विद्यालयस्य

 Ans- B

9. ‘अवबोधनातमकं परीक्षणम्’ इत्यर्थ किं सर्वाधिकं महत्वपूर्णम्?

1. पाठ्यस्य शीर्षकम्

2. सन्दर्भस्य ज्ञानम्

3. पाठेषु उपशीर्षकाणि

4. लेखनाभ्यासः

Ans- 2 

10. एकं शिक्षकं भाषा पाठनसमये कस्य माध्यमस्य सर्वप्रथमे प्रयोग करणीयः ?

1. सामान्यभाषायाः /वार्तालापस्य

2. पाठ्यपुस्तकस्य

3. श्यामपट्टस्य

4. प्रश्नोत्तरस्य

Ans- 1 

11. भाषादक्षतां प्राप्तुं निम्नलिखितेषु किं अनिवार्यम् ?

1. शुद्धता 

2. प्रवाह

3. समीचीनता (Appropriateness)

4. सक्षमता

Ans- 4

12. सक्षमताधारितभाषा मूल्याङ्कनस्य उद्देश्यम् अस्ति

1. शुद्धतादृष्ट्या भाषाप्रावीण्यम् ।

2. सामाजिकासु व्यावसायिकासु च परिस्थितिषु भाषायाः प्रयोगः।

3. उच्चस्तरीयपरीक्षासु उच्चस्तरीया उपलब्धिः।

4. कण्ठस्थीकरणेन भाषायाः प्रयोगः

Ans- 2 

13. सक्षमता-आधारितभाषाशिक्षणस्य उद्देश्यम् अस्ति-

1. परिभाषितप्रसंगेषु यथा शिक्षायां, कार्ये व्यक्तिगतविकासे व्यावसायिकविकासे भाषाप्रयोगस्य योग्यतायाः विकासः ।

2. छात्रस्य कक्षायां श्रवण-भाषण-पठन-लेखनाय छात्रस्य योग्यतायाः विकासः ।

3. पाठ्यक्रमस्य क्रियान्वयनकाले छात्रस्य योग्यतानां निर्धारणम्।

4. छात्रान् यथासम्भवभाषाणां शिक्षणाय प्रेरणम्।

Ans- 1 

14. निम्नलिखितेषु किं संज्ञानात्मक शैक्षणिक सक्षमता (Cognitive Acad emlc Language Proficlency – CALP) अस्ति?

1. जन्मदिवसान्ते दैनिकी-लेखनम् ।

2. जलवायुपरिवर्तनस्य जनजीवने प्रभावः इत्यस्मिन् विषये समाचारपत्राय लेखस्य लेखनम् ।

3. समीपस्थनगरे मनोरञ्जन उद्याने पर्यटनस्य विषये सहपाठिभिः वार्ताला पः।

4. कस्मिञ्चिद् भोजनालये भोजनादेशाय भोजनसूचेः अध्यननम्।

Ans- 2 

15. भाषार्जनाधिगमयोः मध्ये प्रमुख भेदं नास्ति –

1. भाषापरिवेशम्

2. सहजता

3. स्वाभविकता

4. व्याकरणम्

Ans- 4 

Read More:

CTET 2022: 28 दिसंबर से प्रारंभ हुई सीटेट परीक्षा में नई शिक्षा नीति (NEP 2020) से कई सवाल पूछे जा रहे हैं, यहां जाने! महत्वपूर्ण बिंदु

CBSE CTET EXAM 2022 SCHEDULE: सीबीएसई ने जारी किया सीटेट परीक्षा का फुल शेड्यूल, जाने किन तारीखों में होगी परीक्षा

CTET सहित सभी शिक्षक पात्रता परीक्षाओ के सभी नवीनतम न्यूज़ एवं अपडेट प्राप्त करने के लिए हमारी वैबसाइट को नियमित विजिट करते रहे। साथ ही हमारे टेलीग्राम चेनल के सदस्य जरूर बने। इस आर्टिकल को पढ़ने के लिए आपका शुक्रिया!!

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment