CTET 2022: संस्कृत पेडगॉजी से जुड़े 15 ऐसे सवाल, जो पिछले वर्ष केंद्रीय शिक्षक पात्रता परीक्षा में पूछे जा चुके हैं, अभी देखें

Spread the love

Sanskrit Pedagogy Previous Year Question: केंद्रीय विद्यालयों में शिक्षकों की नियुक्ति हेतु प्रतिवर्ष आयोजित की जाने वाली केंद्रीय शिक्षक पात्रता परीक्षा का आयोजन इस वर्ष आगामी दिसंबर माह में किया जाएगा. जिसकी तैयारी में देश के लाखों युवा लगे हुए हैं अभ्यर्थियों के पास  अभी लगभग 4 से 5 महीनों का पर्याप्त समय है जिसमें वह अपनी तैयारी को और बेहतर कर सकते हैं इस परीक्षा के संदर्भ में आज के इस आर्टिकल में हम संस्कृत पेडगॉजी के ऐसे सवाल लेकर आए हैं जो पिछले वर्ष आयोजित परीक्षा में पूछे जा चुके हैं  इन सवालों के अध्ययन से आप परीक्षा में पूछे जाने वाले पैटर्न को समझ सकते हैं एक नजर जरूर पढ़ें.

वर्ष 2021 में संस्कृत पेडगॉजी से पूछे गए इन सवालों से करें आगामी सीटेट परीक्षा की पक्की तैयारी—Sanskrit pedagogy previous year question and answer for CTET exam 2022

1. भाषाशिक्षकाय निम्नलिखितेषु कः विधिः सर्वोत्कृष्ट अस्ति ?

1. भाषणकाले एव तेन छात्रः संशोधयितव्यः 

2. संशोधनस्य कार्यं सम्पूर्णकक्षायाः क्रियाकलापरूपे कर्तव्यम् येन छात्राः पुनः त्रुटीः न कुर्युः

3. छात्राणां त्रुटीनां संशोधनं कदापि न करणीयम्

4. अध्यापकस्य कर्त्तव्यम् अस्ति यत् स त्रुटीनां विश्लेषणं कुर्यात् तासां प्रकार जानीयात् तदा त्रुटीनां क्षेत्रं स्पष्टं कृत्वा पुनः अध्यापयेत्

Ans- 4 

2. भाषा शिक्षकरूपे अस्माभिः साफल्येन शब्दकोषस्य प्रयोगः कर्त्तव्यः। शब दकोशस्य प्रयोग प्रोत्साहयितुं निम्नलिखितेषु कः विधिः न समीचीना अस्ति ?

1. भाषायाः अङ्गानां अन्वेषणम् ।

2. संदर्भानुकूलं शब्दार्थस्य चयनम्।

3. शब्दस्य उच्चारणज्ञानम्

4 प्रत्येक नवीनशब्दाय अध्यापकम् उपगमनम्।

Ans- 4 

3. भाषाशिक्षणस्य कक्षायां छात्रः आत्मनः प्रथमभाषायाः अधिगमे काठिन्यम् अनुभवति यतः

1. स्वभाषां विद्यालये पठनं रुचिकरं न भवति

2. विद्यालयस्य भाषा गृहस्य भाषायाः तुलनायाम् औपचारिकी भवति

3. छात्रः स्वभाषां जानाति अतः तस्याः विद्यालये पठन औचित्यपूर्ण न प्रती यते ।

4. स विद्यालये स्वभाषां कठिनां मन्यते

Ans- 2 

4. छात्राणां लेखनयोग्यतायाः मूल्याङ्कनस्य सर्वोत्तम विधिः अस्ति

1. पाठ्यपुस्तकस्य अध्याये आश्रितानां प्रश्नानां उत्तरदानेन समाधानम्

2. श्रुतलेखः (Dictation)

3. स्वानुभवानां लेखनम्

4. सन्दरहस्तलेखस्य प्रतियोगिता

Ans- 3 

5. भाषायाः व्यवहारिका: पक्षा: भाषाशिक्षणस्य प्रोन्नतिं प्राप्तवन्तः ।

1. वार्तालापपक्षेण

2. संरचनात्मकपक्षेण

3. निर्माणात्मक पक्षेण

4. पारम्परिकपक्षेण

Ans- 1 

6. प्राथमिक-स्तर-पठनसामर्थ्यस्य मूल्याङ्कनाय अधस्तनेषु किम् उपयुक्ततमम्?

1. वर्णमाला अभिज्ञानम्

2. विरामादि-चिन्हानां ज्ञानम्

3. पाठ अवबोधनम्

4. पठनधारा प्रवाहिता

Ans- 3 

7. या पद्धतिः भाषासंयोजने शारीरिकक्रियासु आधारिता. –

1. कृत्यकाधारितम् भाषा शिक्षणम् । 

2. सम्पूर्णा शारीरिक प्रतिक्रिया

3. सहयोगात्मकं भाषाशिक्षणम्

4. संवादात्मक भाषाशिक्षणम् ।

Ans- 2 

8. अधोलिखितेषु व्याकरण-अनुवादप्रविधिः किं न करोति ?

1. मातृभाषाशिक्षण उत्साहवर्धनम्

2. व्याकरणाय महत्त्वप्रदानम् ।

3. छात्राणां संवाद कौशलवर्धनम् ।

4. छात्राणां धाराप्रवाहेन भाषाप्रयोगे सामर्थ्यकरणम्

Ans- 3 

9. अधोलिखितेषु किं प्राक्-पठनगतिविधेः साहाय्यं भवति ?

1. भावानुवाद- कृतकस्य उपयोगः

2. पूर्वानुमान – कृतकस्य उपयोगः 

3. छात्रान् पाठसारांशाय निर्देशनम्

4. व्याकरणिक संरचनानां शिक्षणम् ।

Ans- 2 

10. सञ्चयनी आकलनविषये अधोलिखितेषु का उक्तिः न समीचीना

1. सञ्चयनी आकलनं छात्रस्य ज्ञानार्जनस्य साक्ष्यं प्रददाति

2. स्वातंत्र्याधिकम् प्रयच्छति

3. छात्राणां विचारसामर्थयम् पोषयति स्वमूल्याङ्कनाय साहाय्यं करोति च

4. सञ्चयनी आकलन छात्राणां ज्ञानार्जनस्य एककालिकम आकलनम्।

Ans- 4

11. लेखनशिक्षणे बालानां स्वच्छन्दारेखनम् एकं महत्त्वपूर्ण चरणम् अस्ति, यतः तदा बालाः प्रयासं कुर्वन्ति

1. अक्षराणि शब्दान् च निर्मातुं यदा प्रभृति तैः लेखनी, अङ्कनी वा धार्यते 

2. तेभ्यः विहेभ्यः तेषां कृते अर्थ बोधयितुम्

3. पठने लेखने अङ्कगणिते च किञ्चित् कालं यापयितुम्

4. वयस्कान् अनुकर्तुम्।

Ans- 2 

12. यदि बालाः स्वपरिवेशे द्वयोः भाषयोः श्रवणं कुर्वन्ति, तर्हि एवं भाषाद्वयं प्रति उद्धासनम् –

1. बालेभ्यः प्रतिकूलं भविष्यति

2. बालेभ्यः अनुकूलं भविष्यति । 

3. कमपि भेदं न जनयिष्यति।

4. परस्परं बाधकं भविष्यति ।

Ans- 2 

13. व्याकरणगतकार्याणि –

1. सन्दर्भानुसाराणि भवेयुः

2. जीवनानुकूलानि भवेयुः 

3. पूर्णतया रूपानुसारीणि भवेयुः ।

4. स्मृतिकेन्द्रितानि भवेयुः

Ans-1

14. नॉम-चॉमस्की-महोदयेन अधोलिखितेषु किम् उपदिष्टम् ?

1. यदा शिशु जन्म लभते तदा तस्य भाषायाः प्राथमिक-सामर्थ्यं न भवति

2. कस्यां संस्कृती शिशवः जाताः सन्ति इत्याधारेण ते विभिन्नमार्गैः भिन्नभि लगत्या भाषायाः अधिग्रहणं कुर्वन्ति

3. भाषायाः अधिग्रहणं कर्तुं मानवस्य नैसर्गिक सामर्थ्यम् अस्ति । 

4. गुणात्मक पुनर्बलनस्य (Positive reinforcement) उत्पादरूपेण बाला: भाषायाः अधिगमं कुर्वन्ति ।

Ans- 3 

15. सिकतापूर्णस्थाल्याम् अङ्गुलीचालनेन शिक्षक छात्रान् वर्णमालायाः अ क्षराणिलेखितुं निर्दिशति एवं विधगतिविधेः उद्देश्यम् अस्ति

1. कक्षायां क्रीडापूर्णवातावरणस्य प्रोत्साहनम्

2. छात्रान् स्वच्छमलिनहस्तयोः भेदं बोधयितुम् 

3. छात्राणां सूक्ष्मचालनकौशलं द्रढयितुम्

4. छात्राणां गृहासक्तेः ध्यानावण्टनम्

Ans- 3 

Read more:

CTET 2022: संस्कृत भाषा शिक्षण से जुड़े 15 ऐसे सवाल जो सीटेट परीक्षा में आपको बेहतर स्कोर दिलाएंगे, अभी पढ़े

CTET 2022 Sanskrit MCQ: केंद्रीय शिक्षक पात्रता परीक्षा- 2021 में ‘संस्कृत’ से पूछे गए इन सवालों को, एक नजर जरूर पढ़ें

यहां हमने आगामी सीटेट परीक्षा के लिए (Sanskrit pedagogy Question Based on Previous Year) ‘संस्कृत पेडागोजी’ के महत्वपूर्ण सवालों का अध्ययन किया.

CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment