REET EXAM 2022: राजस्थान शिक्षक पात्रता परीक्षा में ‘संस्कृत वाच्य परिवर्तन’ से जुड़े महत्वपूर्ण सवाल, यहां पढ़िए!

Spread the love

Sanskrit Vachya Mock Test for REET: राजस्थान में आयोजित होने वाली शिक्षक पात्रता परीक्षा में राज्य के ऐसे युवा जो शिक्षक बनने की चाह रखते हैं सम्मिलित होंगे परीक्षा के लिए आवेदन प्रक्रिया 18 अप्रैल से शुरू हो चुकी है जो कि 18 मई तक चलेगी योग्य और इच्छुक उम्मीदवार ऑफिशियल वेबसाइट पर जाकर आवेदन कर सकते हैं यदि आप भी इस परीक्षा में शामिल होने वाले हैं तो यहां दी गई जानकारी आपके लिए बेहद काम की है  इस आर्टिकल में हम ‘संस्कृत’

के अंतर्गत ऐसे (Sanskrit Vachya Mock Test for REET) सवाल शेयर करने जा रहे हैं परीक्षा में पूछे जा सकते हैं इसलिए इन सवालों का अध्ययन परीक्षा से पूर्व एक बार जरूर करें.

रीट परीक्षा में ‘वाच्य परिवर्तन’ से पूछे जाने वाले महत्वपूर्ण सवाल, अभी पढ़े—Sanskrit Vachya Mock Test for REET for level 1 and 2

1. पण्डिताः यज्ञं यज्ञन्ति । इत्यस्य वाच्यपरिवर्तनम् करुत –

(अ) पण्डितैः यज्ञः इज्यते ।

(ब) पण्डितैः यज्ञं इज्यते ।

(स) पण्डिताः यज्ञं इज्यन्ते ।

(द) पण्डितेन यज्ञः इज्यते ।

Ans. (अ)

2. सः तस्मै धनं ददाति । इत्यस्य वाच्यपरिवर्तनम् कुरुत 

(अ) तेन तस्मै धनं दायते । 

(ब) तेन तस्मै धनं दीयते । 

(स) तथा तस्मै धनं दीयते । 

(द) तेन तस्मै धनं दीयन्ते ।

Ans. (ब)

3. माता शृणोति । इत्यस्य वाच्यपरिवर्तनम् कुरुत –

(अ) मातया कथा श्रूयते ।

(ब) मात्रा कथा श्रूयते ।

(स) मात्रा कथां श्रूयते ।

(द) मातया कथा श्रूयन्ते ।

Ans. (ब)

4. खगाः गगने उड्डीयन्ते । इत्यस्य वाच्यपरिवर्तनम् कुरुत

(अ) खगैः गगने उड्डीयते । 

(ब) खगैः गगनम् उड्डीयन्ते । 

(स) खगैः गगने उड्डीयन्ते । 

(द) खगाः गगने उड्डीयते ।

Ans. (अ)

5. रामेण पर्य के सुप्यते । इत्यस्य वाच्यपरितर्वन कुरुत –

(अ) रामेण पर्यंक स्वपिति । 

(ब) रामः पर्यके स्वपिति ।

(स) रामः पर्यकं स्वपिति । 

(द) रामः पर्यके सुप्यते ।

Ans. (ब)

6. वयं मातरं स्मरायः । इत्यस्य वाच्यपरिवर्तमन् कुरुत

(अ) मया माता स्मर्यते ।

(ब) अस्माभिः माता स्मर्यते ।

(स) अस्माभिः माता स्मर्यन्ते ।

(द) अस्माभिः मातरं स्मर्यते ।

Ans. (ब)

7. मुनिः भोजनं याचते । इत्यस्य वाच्यपरिवर्तनम् कुरुत –

(अ) मुनिभिः भोजनं याच्यते । 

(ब) मुनिना भोजनं याच्यते । 

(स) मुनिना भोजनं याच्यन्ते । 

(द) मुनिना भोजनं याचते ।

Ans. (ब)

8. बालिकया पुष्पाणि छायन्ते । इत्यस्य वाच्य परिवर्तनम् कुरुत – 

(अ) बालिकाभिः पुष्पाणि जिघ्रति । 

(ब) बालिकाः पुष्पाणि जिघ्रति । 

(स) बालिका पुष्पाणि जिघ्रति । 

(द) बालिकया पुष्पं घ्रायते ।

Ans. (स)

9. सीता फलानि क्रीणाति । इत्यस्य वाच्यपरिवर्तनम् कुरुत – 

(अ) सीतया फलानि क्रीयते । 

(ब) सीता फलानि क्रीयन्ते । 

(स) सीतायाः फलानि क्रीयन्ते । 

(द) सीतया फलानि क्रीयन्ते ।

Ans. (द)

10. यूयं गृहं गच्छथ। इत्यस्य वाच्यपरिवर्तनम् कुरुत

(अ) युष्माभिः गृहं गच्छ्यते।

(ब) युष्माभिः गृहं गम्यते । 

(स) युष्माभिः गृहं गम्यन्ते । 

(द) त्वया गृहं गच्छ्यते ।

Ans. (ब)

इस आर्टिकल (Sanskrit Vachya Mock Test for REET) ‘संस्कृत’ से जुड़े संभावित सवालों का अध्ययन किया. अन्य TET परीक्षा से संबंधित जानकारी के लिए हमारे सोशल मीडिया चैनल को जरूर फॉलो करें

Read more:-

REET EXAM 2022: राजस्थान शिक्षक पात्रता परीक्षा में मनोविज्ञान के अंतर्गत ‘समायोजन’ से जुड़े ऐसे सवाल, जो परीक्षा में हमेशा पूछे जाते हैं

REET EXAM 2022: व्यक्तित्व से जुड़े बेहद रोचक सवाल जो REET परीक्षा में हमेशा पूछे जाते हैं, क्या आप जानते हैं इनके जवाब?


Spread the love

Leave a Comment