MP Samvida Shikshak Varg 3 Sanskrit Pedagogy: संस्कृत पेडगॉजी के इन सवालों का निकाले हल, और चेक करें अपना स्कोर

Spread the love

Samvida Varg 3 Sanskrit Pedagogy: मध्य प्रदेश की प्राथमिक स्कूलों में सरकारी शिक्षकों की नियुक्ति हेतु मध्य प्रदेश प्रोफेशनल एग्जामिनेशन बोर्ड के द्वारा संविदा शाला शिक्षक वर्ग 3 परीक्षा का आयोजन 5 मार्च 2022 से किया जा रहा है. इस परीक्षा के माध्यम से 5000 से अधिक रिक्त पदों को भरा जाएगा. जिसके लिए लगभग 11 लाख अभ्यर्थियों ने आवेदन किया है यदि आपका एग्जाम भी आने वाले दिनों में होने वाला है तो यहां दी गई जानकारी आपके लिए बेहद काम की है.

इस आर्टिकल में हम संविदा शाला शिक्षक वर्ग 3 परीक्षा की तैयारी कर रहे अभ्यर्थियों के लिए ‘Sanskrit Pedagogy’ के कुछ संभावित सवाल लेकर आए हैं, जो परीक्षा में पूछे जा सकते हैं अतः इन सवालों को परीक्षा में सम्मिलित होने से पूर्व एक नजर अवश्य पढ़ लेवे.

संस्कृत पेडगॉजी से परीक्षा में पूछे जाने वाले संभावित सवाल यहां पढ़िए—Sanskrit Pedagogy Important MCQ for Samvida Varg 3

1. व्यापकं पठनं छात्राणां रुचिं वर्धयति

(a) अपरिचितानां शब्दानां अर्थस्य अनुमानकरणे

(b) पाठे आगतेषु व्याकरणविषयेषु

(c) कवितासम्पाठे

(d) आनन्दार्थं पाठस्य पठने

Ans- (d)

2. मौखिक-भाषाकौशलस्य विकासार्थं निम्नलिखितेषु कः प्रयोगः सर्वाधिक उपयोगी भविष्यति?

(a) नाट्याभिनये सहभागः।

(b) शिक्षकस्य पठनानन्तरं पाठ्यपुस्तकस्य एकस्य पाठस्य सामूहिकरूपेण पठनम् ।

(c) शिक्षकम् अनु सामूहिकरूपेण शब्दानां शुद्धोच्चारणस्य अभ्यासः ।

(d) कवितानां पठनं एकलं सामूहिकं च।

Ans- (c)

3.’कालक्रमेण लिखत

(a) पाणिनि-कात्यायन-पतञ्जलि -वरदराजाचार्य:

(b) पाणिनि-पतञ्जलि-वररुचि-वरदराजाचार्य: 

(c) पाणिनि-वरदराजाचार्य-पतञ्जलि वररुचि:

(d) न जानामि

Ans- (a)

4. प्रारम्भिकबालान् शिक्षिका चित्राङ्कनं रङ्गकार्यं च कर्तु प्रोत्साहयति । एवं सा –

(a) सूक्ष्ममोटरकौशलस्य विकास करोति ।

(b) उदीयमानानां बालकलाकाराणां कृते अवसरं ददाति ।

(c) सामान्यता छात्रान् कार्यव्यस्तान् करोति ।

(d) कक्षायां नीरवतां स्थापयितुं विद्यार्थिनः कार्यव्यस्तान् करोति ।

Ans -(a)

5. सम्भाषणकौशलस्य अभ्यासार्थम् अधोलिखितेषु किं सर्वाधिकम् उपकारकं भवति

(a) कस्यचित् विषयस्य उपरि छात्रैः एका लघ्वी औपचारिकप्रस्तुतिः करणीया

(b) शिक्षकः छात्रेभ्यः एकम् उद्देश्यमूलकं श्रुतलेखं दद्यात्।

(c) प्रदत्तानां सङ्केतानाम् आधारेण छात्राः कथायाः स्वबुद्धया स्वशब्दैः उपस्थापनं कुर्युः ।

(d) छात्रैः एकस्याः परियोजनायाः उत्तमम् अभिलेखनस्य प्रस्तुतिः कार्या

Ans- (c)

6. पठनस्य का अवस्था छात्राणां पूर्वज्ञानेन सह नवीनाधिगृहीतस्य ज्ञानस्य तथा च कक्षायाः बहिःजगतः सम्बन्धस्थापने सहायतां करोति ।

(a) पूर्वपठनम् 

(b) मध्येपठनम् 

(c) पठनात् पूर्वम् 

(d) पारेपठनम् 

Ans- (d)

7. यथा पाठे निर्दिष्टं तथा कथायाः घटनानां क्रमं योजयितुं तृतीयकक्षायाः शिक्षिका बत्रान् निर्दिशति । एषः कार्यकलापः साहाय्यं करिष्यति 

(a) बोधनीयप्रविष्टों

(b) बालानां लेखनकौशलविकासे

(c) बालानां वार्तालापसमयस्य सीमावर्धनम्

(d) पठनावबोधे

Ans- (d)

8. उत्तमः श्रोता

(a) कथं शब्दस्य कथनं भवति इति ज्ञातुं शक्नोति ।

(b) कथं भावनायाः उपयोगः भवति इति अभिज्ञातुं शक्नोति ।

(c) पृष्टस्य प्रश्नस्य उचितां प्रतिक्रियां दातुंशक्नोति ।

(d) प्रत्येकं शब्दस्य समुचितम् उच्चारणं कर्तुं शक्नोति ।

Ans- (c)

9. एकः शिक्षकः चित्रेण सह गृहस्य दृश्यस्य वर्णने संलग्नः। चित्रे पिता पाकशालायां पाकक्रियायां संलग्न माता सङ्गणकस्य साहाय्येन कार्ये संलग्ना पुत्रः च सीवनप्रक्रियायां लग्नः । अध्यापकः चित्रद्वारा किं स्पष्टीकर्तुम् इच्छति?

(a) कार्यस्य महत्त्वम्

(b) कार्यविभाजनम्

(c) लिङ्ग-सम्बद्ध-पूर्वधारणानाम् उन्मूलनम्

(d) कार्यम् एव पूजा

Ans- (c)

10. कीदृशाः प्रश्नाः छात्रचिन्तनकौशलं न उन्नयन्ति

(a) तार्किकाः प्रश्नाः।

(b) व्याख्यात्मकाः प्रश्नाः।

(c) व्यक्तिगत-चिन्तनात्मकाः प्रश्नाः।

(d) केवलं पाठ्यवस्तु-पठनाधारिताः प्रश्नाः

Ans- (d)

Read more:-

MP Samvida Varg 3 Sanskrit Practice Question: संविदा वर्ग 3 परीक्षा में पूछे जाएंगे ‘संस्कृत भाषा’ से कुछ ऐसे सवाल, यहां पढ़ें 15 संभावित प्रश्न

MP Samvida Varg 3 Sanskrit Practice Set: MP संविदा शिक्षक वर्ग 3 परीक्षा में ‘संस्कृत भाषा’ से पूछे जाएंगे ये सवाल, यहां पढ़ें 15 संभावित प्रश्न

यहा हमने संस्कृत के कुछ महत्वपूर्ण (Samvida varg 3 Sanskrit pedagogy) सवालो का अध्ययन किया है। MPTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे Social Media Handle को जरूर फॉलो करें। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।

Join us on Telegram – Click Here (MPTET Special)
Follow us on Twitter – Click Here

Spread the love

Leave a Comment