CTET 2022 Sanskrit Pedagogy: सीटेट के अगले ऑनलाइन एग्जाम में पूछे जा सकते हैं, संस्कृत पेडगॉजी के महत्वपूर्ण सवाल

Spread the love

Crack CTET 2022: (CTET 2022 Sanskrit Pedagogy) सीटेट के 16th संस्करण के आयोजन का क्रम जारी है जिसके पहले Phase की सभी Shift सफलतापूर्वक आयोजित की जा चुकी हैं परीक्षा में शामिल अभ्यर्थियों के फीडबैक के अनुसार परीक्षा का स्तर मॉडरेट लेवल का है  यदि आने वाले फेस में इस परीक्षा का हिस्सा बनने वाले हैं तो यहां हम बेहद उपयोगी संस्कृत ‘भाषा शिक्षण’ से जुड़े प्रश्नों का आपके साथ साझा करने जा रहे हैं, जिनका अध्ययन आपको एक बार जरूर करना चाहिए.

संस्कृत पेडगॉजी से सबसे अधिक पूछे जाने वाले 15 महत्वपूर्ण प्रश्न, यहां देखें—CTET question on Sanskrit pedagogy 2022

1. स्वग्रन्थे चॉमस्की महोदयेन प्रतिपादितम् –

(a) अनुकरणाश्रित्य बालः भाषाम् अवगच्छति ।

(b) वृत्तिनिर्माणवत् (Habit formation) भाषाशिक्षणम् ।

(c) बालः जन्माद् एव सहजात भाषा-अर्जन-सामर्थ्य धारयति ।

(d) पुरस्कारदण्डाभ्याम् बालः भाषा-अर्जनं करोति ।

Ans- c 

2. वायगॉटस्कीमहोदयस्य सहयोगात्मकशिक्षणप्रविधिः कं प्रति सङ्केन्द्रितम् ? 

(a) परस्पर- प्रतिस्पर्धमानाः विद्यार्थिनः ।

(b) परस्पर-सहयोग-कुर्वाणाः विद्यार्थिनः 

(c) कक्षायां विद्यार्थिनः मौनं एवं तिष्ठेयुः

(d) सधैर्यं विद्यार्थिश्रवणम्।

Ans- b 

3. एका प्रक्रियारूपेण विषये किं समीचीनम् ?

(a) लेखनं ग्रहणशीलम् भवति ।

(b) लेखनम् आवर्त्तकं भवति ।

(c) लेखनं रैखिकं भवति।

(d) लेखनं कण्ठस्थकरणं कृते, पुनरुत्पाद्यं च भवति ।

Ans- b 

4. कक्षायां मुद्रितसमृद्धपरिवेशविषये अधोलिखितेषु किं असमीचीनम् ?

(a) सार्थकं प्रमोदपूर्णरीत्या भाषाशिक्षणाय बालकान् साहाय्य करोति ।

(b) मुद्रितसामग्रेः बहुविधरूपैः विद्यार्थिनां परिचयः भवति।

(c) पाठकौशलविकासार्थं साहायं करोति 

(d) स्वच्छन्दक्रीडारूपेण मृदाकृतिनिर्मातुम् छात्रान् प्रोत्साहनं करोति ।

Ans- d 

6. भाषा अध्ययन-अध्यापने च ‘सकला भाषा’ अस्ति-

(a) विधि (Method) 

(b) टेकनीक (Technique)

(c) उपागम ( Approach) 

(d) प्रविधि: ( Strategy)

Ans- c 

7. पाठस्य पठनविषये द्रुतपठनम् अस्ति-

(a) पाठस्य सामान्य- अवधारणाग्रहणम्।

(b) पठने रुचिजननम् ।

(c) विशिष्टसूचनाग्रहणम् । 

(d) पाठस्य विस्तरेण अवबोधनम्।

Ans- a  

8. छात्रान् प्रति उच्चस्वरेण पठनम् साहाय्यं करोति-

(a) छात्रेभ्य शब्दकोषनिर्माणार्थं उच्चारण-प्रगतये च । प्रदर्शनाय

(b) कक्षायां स्वाधिकरणं (Authority)

(c) पाठवस्तुनः अवबोधनार्थम् । 

(d) कक्षायां शान्तिं स्थापयितुम।

Ans- a 

9. पियाजेमहोदयस्य भाषाविकाससिद्धान्तेन अनुसारं भाषा शिक्ष्यते-

(a) आत्मसात्करणात् अनुकूलनकरणात् च।

(b) सामाजिक अन्तक्रियायाः च ।

(c) त्रुटिपूर्वकं प्रयासकरणात् (Trial ane error) 

(d) बालमस्तिष्के निहित सार्वभौमिकव्याकरणात्

Ans- a 

10. भाषाकक्षायां शिक्षकः गृहभाषातः विद्यालयप्रयुक्तभाषायां संकल्पनानां कौशलानां च रूपान्तरः विद्यार्थिभ्यः सुकरं करोति, तान् उत्साह च प्रददाति । अयं पद्धतिः-

(a) विद्यार्थिषु भ्रमं जनयति ।

(b) भाषा शिक्षणं संवर्धयति

(c) लक्ष्यभाषाशिक्षणे व्यवधानं करोति

(d) लक्ष्यभाषायां नैपुण्यविकासे हस्ताक्षेपं करोति ।

Ans- b 

11. राष्ट्रीयशिक्षानीति, 2020 कस्योपरि संकेन्द्रितम् 

(a) त्र्यं ‘आर’ इति (Three ‘R’ s )

(b) आधारभूतासाक्षरता अङ्कज्ञानं च

(c) केवल आकिक अवधारणा

(d) गणितीयावधारणा

Ans- b 

12. शिक्षाशास्त्रीयउपकरणरूपेण कथावाचन- विषये किं असमीचीनम् ?

(a) कथायाः नैतिकपाठं कण्ठस्थकरणे साहायं करोति ।

(b) अस्माकं देशस्य क्षेत्रीय-सांस्कृतिकविविधतां अन्वेष्टुम साहाय्यं भवति

(c) सर्वस्तरस्य पाठ्यक्रमे कथानां संयोजने साहाय्यं करोति ।

(d) कल्पनाशक्तेः सृजनशक्तेः च संवर्धनं करोति।

Ans- a 

13. भाषाशिक्षायां क्रीडकाधारित शिक्षाशास्त्रस्य(Toy- based pedagogy) संयोजनम् केन सम्भवति ?

(a) क्रीडकं प्रयुज्य अभिनय-क्रीडा

(b) कक्षायाः एकस्मिन् प्रान्तरे क्रीडक-प्रकोष्ठ स्थापना

(c) नैतिकमूल्यवान शिक्षणाय क्रीडकानां प्रयोगः

(d) प्रियक्रीडकानां रेखाङ्कनम् ।

Ans- d

14. अधोलिखितेषु विद्यार्थिनां श्रवणकौशलं मूल्याङ्कनाय उपयुक्ततमः मूल्याङ्कनगतिविधिः ?

(a) अभिनय-क्रीडायां चारित्राभिनयनम्

(b) आपण दृश्यस्य वर्णनम् 

(c) प्रातः सभायां वृत्तिपत्र पठनम् । 

(d) शिक्षकेण कथितायाः कथायाः पुनर्पठनम्

Ans- d 

15. भाषाकार्ये शिक्षकः ‘मेनूकार्ड’ इत्यस्य प्रयोगः करोति । एतत् ‘मेनूकार्ड-

(a) प्रोद्यौगिकीप्रयोगाय एतत् तु प्रासङ्गिकसामग्री ।

(b) भाषाशिक्षणे प्रामाणिकसामग्री ।

(c) खादितुं विद्यार्थिषु जिह्वालौल्यं जनयिष्यति।

(d) भाषाकक्षायां सामग्रीरूपेण न प्रयोज्यम्

Ans- b 

Read More:

CTET 2022 Sanskrit Pedagogy: सीटेट परीक्षा में पूछे जाएंगे संस्कृत पेडगॉजी के यह 15 संभावित सवाल, अभी देखें

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment