CTET 2022 Sanskrit Pedagogy: सीटेट परीक्षा में पूछे जाएंगे संस्कृत पेडगॉजी के यह 15 संभावित सवाल, अभी देखें

Spread the love

CTET Sanskrit Pedagogy Revision MCQ Test: टीचिंग के क्षेत्र में अपना करियर बनाने के लिए प्रतिवर्ष देश के विभिन्न राज्यों से लाखों युवा शिक्षक भर्ती परीक्षा में हिस्सा लेते हैं बता दें कि केंद्रीय विद्यालयों में शिक्षक बनने के लिए केंद्रीय शिक्षक पात्रता परीक्षा क्वालीफाई होना अनिवार्य है ऐसे में इस वर्ष यह परीक्षा दिसंबर से जनवरी माह के मध्य ऑनलाइन माध्यम से ली जानी है किंतु अभी तक परीक्षा प्रारंभ होने की तिथि घोषित ना होने की वजह से आवेदन करने वाले अभ्यर्थियों के मन में संशय की स्थिति बरकरार है.

यदि आप भी इस परीक्षा का हिस्सा बनने वाले हैं तो यहां हम नियमित रूप से परीक्षा के लिए उपयोगी प्रैक्टिस सेट की श्रंखला आपके लिए लेकर आ रहे हैं इसी क्रम में आज हम संस्कृत शिक्षण (CTET Sanskrit Pedagogy Revision MCQ Test) के कुछ बेहद महत्वपूर्ण प्रश्नों को शेयर करने जा रहे हैं जिनका अभ्यास आपको एक बार अवश्य करना चाहिए.

केंद्रीय शिक्षक पात्रता परीक्षा की दृष्टि से बेहद महत्वपूर्ण है, संस्कृत शिक्षण के यह सवाल—Sanskrit Pedagogy Revision MCQ Test For CTET 2022

1. कक्षायां साहित्यिकपाठ्यपुस्तकानां अध्यापनविषये किं सत्यम् नास्ति ?

a) साहित्यिकपाठ्यपुस्तकानि व्याकरणं पाठयितुं प्रयोक्तव्यानि।

b) साहित्यिकपुस्तकानि समीक्षा, मनोविनोदाय तथा मनोरञ्जनाय भवन्ति ।

c) भाषा-अधिगमार्थं साहित्यिकपुस्तकानि निवेशाः सन्ति । 

d) साहित्यिकपुस्तकानि समीक्षात्मक चिन्तन विकासयन्ति।

Ans- a

2. “पठनकाले शब्दानाम् अभिज्ञानम् परन्तु आत्मनः पक्षात् प्रयोक्तुम् अशक्तिः ” इयं शब्दावली का कथ्यते ?

a) सक्रिया शब्दावली

b) निष्क्रिया शब्दावली

c) श्रुतशब्दावली

d) पठनाय शब्दावली

Ans- b

3. आधारभूत – अन्तर- वैयक्तिक-सम्प्रेषणत्मक योग्यताः कथ्यन्ते –

a) परिचितविषयेषु तात्कालीनः भाषाप्रयोगः । 

b) उच्चस्तरीयविचाराणां कृते भाषाप्रयोगः

c) अमूर्तविचाराणां परिकल्पनानां च अभिव्यक्तये भाषाप्रयोगः ।

d) कस्मिंश्चिद् विषये वैज्ञानिकशोधस्य प्रतिवेदनार्थं भाषाप्रयोगः ।

Ans- a 

4. अध्यापकः व्याकरणकक्षायां व्याकरणस्य नियमान् वाच्यम्, लकारञ्च प्रथमं परिचाययति तथा शब्दरूपाणां कार्याणां तथा विभिन्नप्रकरणेषु तेषां प्रयोग शिक्षयति । तत्पश्चात् स भाषाप्रयोगस्य अभ्यासार्थं बहूनि कार्याणि प्रददाति। व्याकरण अध्ययन-अध्यापनस्य इयं पद्धतिः का कथ्यते ?

a) विषयवस्तुज्ञानम् (Content )

b) प्रक्रियात्मकं ज्ञानम् (Procedural)

c) प्रक्रिया- ज्ञानम् (Process)

d) विवरणात्मकं ज्ञानम् (Declarative)

Ans- d 

5. निम्नलिखितेषु किं सामाजिक उपभाषा कथ्यते ?

a) कस्यापि समुदायस्य अथवा जनसमूहस्य भाषायाः विशेषता ।

b) कस्यापि राज्यस्य, देशस्य अथवा महाद्वीपस्य भाषा।

c) भाषाक्षेत्रस्यान्तर्गते कस्यापि क्षेत्रस्य भाषा-विशेषता। 

d) कस्यापि क्षेत्रस्य लिखिता भाषा साहित्यम् च।

Ans- a

6. भाषया सह संलग्नतायाः अर्थोऽस्ति –

a) शिक्षकाः छात्रैः सह कार्यं कुर्वन्ति ।

b) छात्राः सोद्देश्यं भाषायां कार्यं कुर्वन्ति ।

c) छात्राः तथा अध्यापकाः व्याकरणनियमेषु मिलित्वा कार्यं कुर्वन्ति। c)

d) छात्राः सप्रयासं भाषायाः ध्वनिनियमाः शिक्षन्ति

Ans- b 

7. निम्नलिखितेषु किं संज्ञानात्मक शैक्षणिक सक्षमता (Cognitive Academic Language Proficiency – CALP) अस्ति?

a) जन्मदिवसान्ते दैनिकी-लेखनम् ।

b) जलवायुपरिवर्तनस्य जनजीवने प्रभावः इत्यस्मिन् विषये समाचारपत्राय लेखस्य लेखनम्।

c) समीपस्थनगरे मनोरञ्जन उद्याने पर्यटनस्य विषये सहपाठिभिः वार्तालापः ।

d) कस्मिञ्चिद् भोजनालये भोजनादेशाय भोजनसूचेः अध्यननम्।

Ans- b 

8. लेखनस्य ‘प्रक्रियापद्धतिम्’ सुन्दरलेखनाय किमर्थं आदर्शपद्धतिरूपेण यूयं मन्यध्वम् –

a) प्रक्रियापद्धतिः छात्रान् सज्जीकरणेन विनैव तत्कालमेव भाषितं योग्यान् करोति ।

b) लेखनयोग्यताः परीक्षितुं प्रक्रियापद्धतिः एकवारस्य उत्पादनम् इव भवति।

c) छात्राणां लेखनाय प्रक्रियापद्धतिः उच्चस्तरीय-भाषायोग्यताः परीक्षते । 

d) प्रक्रियापद्धतिः उत्कृष्टलेखनस्य विकासाय बहवीषु अवस्थासु गन्तुं छात्रान् सक्षमान् करोति ।

Ans- d

9. व्याकरणस्य अध्यापनसन्दर्भे किं कथनं असत्यं अस्ति ? 

a) अध्ययनस्य स्रोतरूपेण पाठ्यपुस्तकानां प्रयोगः।

b) भाषणकार्ये छात्रस्य दोषपूर्णभाषायाः उदाहरणानां प्रयोगः ।

c) शब्दानां तथा संरचनायाः प्रदर्शनाय चित्राणाम् उपयोगः । 

d) अध्यापनविषयस्य उदाहरणानां वाक्यरूपे प्रयोगः ।

Ans- c 

10. भाषायाः शिक्षणे परीक्षणे वा कस्मिञ्चित् पाठे यदि प्रत्येकं षष्ठः शब्दः लुप्यते। एतत् कार्य किं कथ्यते ?

a) श्रुतलेखकार्यम्

b) शब्दलोप: (cloze)

c) व्याकरणस्य अन्त: प्रविष्टि

d) रिक्तस्थानपूर्तिः

Ans- b 

11. निम्नलिखितेषु किं कार्यम् शिक्षणस्य मूल्याङ्कनम् अस्ति ?

a) परियोजना कार्यम् तथा दत्तकार्यम् । 

b) साप्ताहिक परीक्षा तथा मासिकपरीक्षा।

c) निर्माणात्मक/सत्र परीक्षा । 

d) वर्षान्ते समेकितपरीक्षा ।

Ans- a 

12. कस्मिञ्चिद् विशेषदिवसे कश्चित् शिक्षकः आङ्ग्लभाषाशिक्षणस्य उद्देश्यम् एवं लिखति – “आङ्ग्लभाषाया: शिक्षणम् आङ्ग्लभाषायां भाषणम् अवगन्तुम् सहायतां करोति।” उद्देश्यम् इदम् अस्यां श्रेण्याम् आयाति –

a) अर्थविज्ञानस्य उद्देश्ये

b) लिपिज्ञानस्य उद्देश्ये

c) ध्वनिविज्ञानस्य उद्देश्ये

d) उत्पादनस्य उद्देश्ये

Ans- c 

13. द्वितीया भाषा शिक्षितुं छात्रान् नियोजयितुं समीचीनान् विधीन् का पद्धतिः/प्रविधिः समर्थयति?

a) संरचनात्मकपद्धतिः

b) सर्वतोग्राही (Eclectic) पद्धति:

c) निर्माणात्मकता

d) व्याकरण- अनुवादविधिः

Ans- b 

14. लेखनसिद्धान्तेन निम्नलिखितेषु किं भाषा प्रतिनिधित्वम् न मन्यताम् ?

a) लिपिचिह्नानाम् अध्यापनम् तथा भाषायाः लघुतमरूपस्य अध्यापनम् पृथक् कार्ये स्तः ।

b) पठनस्य लेखनस्य च अध्यापनम् भाषा-अध्यापनात् भिन्नम् अस्ति ।

c) शिक्षणस्य पारम्परिकसिद्धान्ताः एवं मन्यन्ते यत् भाषाशिक्षणम् निरीक्षणेन पठनेन च प्रारभते।

d) छात्रान भाषा ध्वनियन्त्रस्य सहायतया पाठवितव्या।

Ans- b 

15. “वस्तुतः एडीसनः विद्युत्दीपम् (Electric Bulb) अन्वेषयत्, कोलम्बसः अमेरिकाम् अन्वेषयत् परन्तु कालिदासः ‘शकुन्तलाम्’ अरचयत्।” उपर्युक्तकथने यः गुणः प्रतिभाति, अध्यापकस्य अध्यापने स एव गुण: प्रकाशयितव्य। निम्नलिखितेषु किम् अस्य समानतां वहति?

a) रचनायाः कौशलम्

b) वैज्ञानिकस्वभावः

c) प्रेरणां दातुं योग्यता

d) रचनात्मकतायाः विकासः

Ans- c 

Read More:

CTET Sanskrit MCQ Test: शिक्षक पात्रता परीक्षा में बेहतर परिणाम पाने के लिए पढ़िए, संस्कृत भाषा शिक्षण के यह महत्वपूर्ण सवाल

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

                                 


Spread the love

Leave a Comment