CTET 2022 Sanskrit Pedagogy: संस्कृत पेडागोजी के ऐसे सवाल, जो सीटेट में आपके अंको बढ़ाएंगे अभी पढ़ें

Spread the love

CTET 2022 Sanskrit Pedagogy Mock Test: सीटेट 2022 में रजिस्ट्रेशन के लिए अंतिम 5 दिन का समय बाकी बचा हुआ है  परीक्षा में शामिल होने के इच्छुक ऐसे उम्मीदवार जिन्होंने अभी तक अपने रजिस्ट्रेशन नहीं करवाए हैं. वह जल्दी अंतिम तिथि से पूर्व अपने आवेदन जमा कर लेवे  सीबीएसई के द्वारा परीक्षा के आयोजन की तिथि अभी घोषित नहीं की गई है लेकिन उम्मीद की जा रही है कि परीक्षाएं 15 दिसंबर से प्रारंभ हो सकती हैं जिसकी तैयारियां अभी से शुरू कर देनी चाहिए  ताकि समय रहते  संपूर्ण पाठ्यक्रम अच्छे से कवर किया जा सके. आर्टिकल में परीक्षा में पूछे जाने वाली संस्कृत भाषा शिक्षण (CTET 2022 Sanskrit Pedagogy Mock Test

) से जुड़े प्रश्नों को लेकर आए हैं, जिन्हें परीक्षा में शामिल होने से पूर्व आपको एक बार अवश्य पढ़ना चाहिए.

संस्कृत पेडगॉजी के इन सवालों से करें, सीटेट 2022 की पक्की तैयारी—CTET 2022 Sanskrit pedagogy mock test

Q. शिक्षकेण काव्यम् अत्यन्तं सावधानतया पाठयितव्यम्। निम्नलिखितानां कथनानाम् आधारे, समुचितं विकल्पं चिनुत A. शिक्षकेण उचितलयेन सह उच्चैः पठितव्यम्।

B. शिक्षकेण कठिनशब्दानां प्रतिशब्दं अर्थः प्रकाश्यताम्।

C. शिक्षकस्य स्वरे तथा मुखे भावानाम् अभिव्यक्तिः भवेत्।

D. छात्राणां बोधार्थम् शिक्षकेण प्रश्नाः प्रष्टव्याः ।

(a) केवलं A, C तथा D सत्यानि सन्ति।

(b) केवलं A, B तथा D सत्यानि सन्ति।

(c) केवलं B तथा C सत्ये स्तः ।

(d) केवलं C तथा D सत्ये स्तः।

Ans- a

Q. निम्नलिखिते कथने पठत। तदा समुचित विकल्पं चिनुत ।

A. वस्तुतः काव्यम् सशक्त भावानां आकस्मिकः प्रवाहवेगः अस्ति। 

B. काव्येन न तु भाषायाः ज्ञानम् विकास्यते, न च संरचनात्मकः अभ्यासः कार्यते ।

(a) A तथा B सत्ये स्तः ।

(b) केवलं ‘A’ सत्यम् अस्ति तथा B असत्यम् अस्ति।

(c) A तथा B उभे असत्ये स्तः ।

(d) केवल B सत्यम् अस्ति तथा A असत्यम् अस्ति।

Ans- b

Q. निम्नलिखितेषु किम् काव्यस्य अनिवार्यः अवयवः नास्ति?

(a) सुन्दरभावा: तथा कल्पना

(b) लयात्मकभाषा अथवा छन्दः

(c) अलङ्काराणां प्रयोगः

(d) व्याकरणात्मक संरचना

Ans- d 

Q. निम्नलिखितेषु किं कथनम् असत्यम् अस्ति ?

(a) ध्वनिविज्ञानस्य सम्बन्धः भाषायाः ध्वनिप्रतिमानैः अस्ति। 

(b) अशुद्धस्वराः संयुक्तस्वरा: (Dipthongs) कथ्यन्ते ।

(c) पञ्चस्वराः सन्ति याः विंशतिध्वनीन् उत्पादयन्ति ।

(d) आङ्गलभाषायां चत्वारः नासिक्याः सन्ति।

Ans- d

Q. संस्कृतभाषां पाठयन् शिक्षकः अपेक्षां न करोति यत् छात्रः- 

(a) विद्यालये कक्षायां, गृहे, समाजे वा स्वविचारान् संस्कृतभाषायां प्रकटयेत्।

(b) संस्कृतभाषामाध्यमेन सरलकथनानि कुर्यात् ।

(c) समुचितविरामचिह्नानां शुद्धाक्षराणां प्रयोगं कृत्वा संस्कृतभाषां पठनीयां सङ्गतिपूर्णा च लिखेत्।।

(d) सम्बोधनानां, प्रार्थनानां, अभिवादनादीनां च उत्तरं संस्कृतभाषया दद्यात्

Ans-  a 

Q. भारतवर्षे भाषारूपे आङ्गलभाषायाः सन्दर्भे किम् कथनं निम्नलिखितेषु असत्यम् अस्ति ?

(a) 1963 वर्षे संसदः अधिनियमेन आङ्गलभाषा भारतवर्षस्य सह-राजभाषा (Associate Official Language) घोषिता । 

(b) प्रारम्भे भारतीयसंविधाने 343 इत्यनुच्छेदे आङ्गलभाषा राजभाषा (Official Language) घोषिता आसीत्। 

(c) 15 वर्षाणि यावत् आङ्गलभाषायाः भारतवर्षस्य सर्वेषां कार्यालयीयप्रयोजनानां कृते प्रयोग: स्यात् इति भारतीय संविधान स्वीकृतम 

(d) ‘राजभाषा (Official Language) संशोधन अधिनियम 1967’ इत्यस्य माध्यमेन आङ्गलभाषा संविधानस्य अष्टम्याम् सूच्यां सम्मिलिता कृता।

Ans- d 

Q. निम्नलिखितानि कथनानि पठत- 

(a) आङ्गलभाषा कौशलवर्धकः विषयः अस्ति आङ्गलभाषायाः अध्ययनं भाषणस्य लेखनस्य च सरलतमः मार्गः अस्ति।

(b) अस्मिन् विध व्याकरणं पथ्यं (Diet) न भवति अपितु औषधम् (Drug) भवति।

(c) अध्यापकैः मौनपटनकौशलम् पाठयितव्यम्।

(d) भाषाशिक्षणे कण्ठस्वलीकरणं च अनुकरणम् च सामान्ये स्तः।

Ans- a 

Q. कश्चित् शिक्षक श्यामपटले लिखति स पत्रं लिखति, बालकाः फुटबाल क्रीडन्ति, रामः स्वपिति’। तदा शिक्षकः व्याख्यां करोति यत् क्रियायाः प्रयोगः कर्तॄणा अन्वितः भवति, यथा दत्त उदाहरणेषु दृश्यते। शिक्षकेण व्याकरण-अध्यापनस्य कः विधिः प्रयुक्तः ? 

(a) अधिष्ठापनविधिः (Inductive Method)

(b) निगमनविधि: (Deductive Method)

(c) प्रत्यक्षविधिः (Direct Method)

(d) निर्माणात्मकविधिः (Constructive Method)

Ans- a 

Q. ‘हास्येन विना कक्षा अतिनीरसं स्थानम् अस्ति। मन्दं मन्दं हास्यं पाठने सहायकम् ‘अस्ति । अनेक कथनेन किं संकेतितम् अस्ति ? 

(a) अध्यापकस्य छात्रान् विनियोजनगुणः

(b) अध्यापनविधिः

(c) कक्षापरिवेशः

(d) बालकस्य प्रकृतेर्ज्ञानम्

Ans- a 

Q. अध्यापने ध्वनियन्त्रस्य प्रयोगविषये निम्नलिखितेषु किं सत्यम् नास्ति- 

(a) विषयवस्तोः समीचीनतरं बोधाय एतत् सहायकः अस्ति।

(b) एतत् वर्तनीज्ञानाय उच्चारणज्ञानाय च सहायकोऽस्ति। 

(c) एतत् आङ्गभाषामाध्यमस्य कक्षायां सुष्ठु कार्य करोति ।

(d) पठनकौशलप्रापणे एतत् आत्मविश्वासं प्रददाति ।

Ans-  a 

Q. काचिद् अध्यापिका स्वकक्षां चतुर्णां समूहेषु विभाजयति तथा छात्रैः पठिते पाठ्यविषये वाद-विवादं कारयति भाषाशिक्षणस्य अयं कीदृशः क्रियाविधिः अस्ति।

(a) परिणाम (निगमन) क्रियाविधिः (Output Activity)

(b) सम्पर्कात्मकक्रियाविधि (Interactive)

(c) निवेश प्रतिक्रिया (Input response)

(d) परिणामप्रतिक्रिया (Output response)

Ans- c 

Q. निम्नलिखितेषु किं कथनं सत्यं नास्ति ?

(a) प्रथमाभाषायाः द्वितीयाभाषायां सहयोगात्मकः प्रभावः भवति ।

(b) प्रथमाभाषा द्वितीयाभाषायाः शिक्षणं बाधते।

(c) पठनकौशलं एकस्याः भाषायाः द्वितीयां भाषां परिवर्तनीयम् अस्ति। 

(d) दत्तावकाशाः दत्तावसराः च छात्राः बहव्यः भाषाः शिक्षितुं समर्थाः सन्ति।

Ans- b 

Q. मातृभाषा आधारिता बहुभाषीयता अस्ति-

(a) वस्तुनिष्ठविषयाणां मातृभाषामाध्यमेन अवगमनम्।

(b) छात्राः तेषां मातृभाषया प्रारभते तथा बही: भाषाः संयोजयन्ति। 

(c) छात्राः प्रान्तीयभाषामाध्यमेन बहीः भाषा: शिक्षन्ति।

(d) वैदेशिकी भाषामाध्यमेन भाषाणां शिक्षणम्।

Ans- b

Q. ‘बोधगम्यः निवेश: भाषासम्पर्कस्य प्राथमिक अवस्थायां कर्त्तव्यम्’ । अस्मिन् कथने निम्नलिखितस्य समावेशः नास्ति?

(a) पाठ्यपुस्तकम् (पाठ्यक्रमं पाठयितुं निर्धारित पुस्तकम्) 

(b) बृहत्पुस्तकम् (चित्राणि, कथा, कविता)

(c) कक्षापुस्तकालया: (पुस्तकानि / व्यंग्यकथा आदयः)

(d) जनसम्पर्कसाधनानि (पत्रिका, समाचारपत्रम् लेखाः श्रवणयन्त्रम्, सी.डी. आदयः) ।

Ans- a

Read More:

CTET Sanskrit Pedagogy Set 1: संस्कृत पेडगॉजी के इन संभावित सवालों को हल कर, परखे अपनी CTET 2022 की तैयारी

CTET Sanskrit Grammar MCQ: जल्द होने वाला है सीटेट परीक्षा का आगाज, संस्कृत व्याकरण के इन सवालों से करें परीक्षा की पक्की तैयारी

यहां हमने आगामी सीटेट परीक्षा के लिए (CTET 2022 Sanskrit Pedagogy Mock Test) ‘संस्कृत भाषा शिक्षण’ के महत्वपूर्ण सवालों का अध्ययन किया. CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here

Spread the love

Leave a Comment