CTET 2023: संस्कृत भाषा शिक्षण के बेहद जरूरी सवाल, जो सीटेट परीक्षा में अक्सर पूछे जाते हैं

Spread the love

Sanskrit Pedagogy Question For CTET: शिक्षण बेहतरीन कैरियर विकल्पों में से एक माना जाता है जिसकी तैयारी देश की लाखों युवा प्रतिवर्ष करते हैं इन्हीं परीक्षाओं में से एक केंद्रीय शिक्षक पात्रता परीक्षा को माना जाता है जिसका आयोजन प्रतिवर्ष सीबीएसई बोर्ड के द्वारा किया जाता है सत्र 2022 के लिए यह परीक्षा ऑनलाइन सीबीटी मोड पर ली जा रही है जिसमें रोजाना लाखों परीक्षार्थी शामिल हो रहे हैं, यदि आपका एग्जाम अभी होना बाकी है तो यहां हमारे द्वारा शेयर किए गए ‘संस्कृत पेडगॉजी’ से जुड़े प्रश्नों (Sanskrit Pedagogy Question For CTET

) को एक नजर जरूर पढ़ें.

सीटेट 2023 की दृष्टि से बेहद महत्वपूर्ण है, संस्कृत पेडगॉजी के यह सवाल—Sanskrit pedagogy question for Central Teacher Eligibility Test 2022-23

1. उत्तमलेखने एतत् न आगच्छति

(a) योग्यपदानां चयनम् 

(b) व्याकरणगतशुद्धता

(c) केवलम् उत्कृष्टहस्तलेखः 

(d) विचाराः उपस्थापनञ्च

Ans- c 

2. उच्चप्राथमिकस्तरे सम्भाषणकौशलविकासार्थम् अधोलिखितेषु कतमः विद्यार्थिषुसर्वाधिक प्रभावकारी उपायः भवेत् ?

(a) उत्तमवक्तुः श्रवणम्

(b) नाटकानां पठनम्

(c) कक्षायां चरिताभिनयस्य आयोजनम्

(d) सम्पाठस्य अभ्यासः

Ans- c 

3. भारतस्यभाषाशिक्षनीति ज्ञायते –

(a) त्रिभाषासूत्ररूपेण

(b) मातृभाषाशिक्षणरूपेण

(c) शिक्षायाः अधिकाररूपेण 

(d) बहुभाषिकतावादरूपेण 

Ans- a 

4. शिक्षकः कक्षायां पाठ्यपुस्तकस्य सक्रियबोधनार्थयत्|प्रेरयितुम् इच्छति । तस्य कृते एतद् महत्त्वपूर्ण छात्राः

(a) पाठ्यपुस्तके उत्तराणि लिखन्तु

(b) शिक्षर्केण पृष्टान् प्रश्नान ध्यानेन शृण्वन्तु 

(c) पुस्तिकायां उत्तराणि लिखन्तु

(d) स्वयं प्रश्रान् पृच्छन्तु

Ans- d 

5. एक शिक्षकः ‘बी’ कक्षायाः ओडियाभाषीछात्रान् आंग्लभाषां शिक्षयति तस्य कृते सः ओडियाभाषायाः भिन्नभिन्नप्रकारवाक्यानाम् आंग्लभाषायाम् अनुवादं कारयति । एतेन मार्गेण अधोगतकथनेषु किम् उचितम् ?

(a) एतेन रूढ्यात्मक प्रयोगे समस्या भवति (Idiomatic Expression)

(b) आंग्लभाषायां सहजदक्षता लभ्यते

(c) एषः मार्गः प्राथमिककक्षाणां कृते उचितः, न तुमाध्यमिक कक्षाणां कृते

(d) एषः सम्प्रेषणात्मकः मार्गः वर्तते

Ans- a 

6. कथेतरपाठ (non-fictiontext) अधोगत- पाठसङ्कलनप्रकारेषु कतमं स्वीकरोति ? 

(a) विषयः अर्थश्च (Theme and Meaning) 

(b) वृत्तान्तं कथानकं च (Story and Plot ) 

(c) रूपकः उपमा च (Metaphor and Simile ) 

(d) तुलना भेदसूचनं च (Compare and Contrast)

Ans- d 

7. एकः पाठः छात्रान् लेखितुं निर्दिशति यत् एतस्मिन्किं जानन्ति किं किं च ज्ञातुम् इच्छन्ति इति अथ पाठलिखन्ति । पठित्वा छात्राः यत्तत्एवंप्रकारकः पठनविधिः किं कथ्यते

(a) अक्षरशः बोधः (Literal Comprehension) 

(b) मेटाकॉग्निशन (Metacognition)

(c) के डब्लू-एल विधि (K-W-L Strategy)

(d) प्रतिदानविधिः (Reciprocal Strategy )

Ans- c 

8. कक्षायां छात्राणां कृते कवितावाचनस्य प्रमुख प्रयोजनम्

(a) कवितां प्रति स्वप्रतिक्रिया प्रदर्शनम् 

(b) साहित्यिक विचाराणाम् अवगमनम् 

(c) बिम्बचित्रस्य (imagery) अन्त्यानुप्रासस्य (rhyme) अवगमनम् 

(d) कवेः ऐतिहासिक पृष्ठभूमेः परिज्ञानम्

Ans- a 

9. सप्तमकक्षायाः छात्रः कथयति यत् सः तस्य मित्रेण सह शब्दवर्गसमस्या (Crossword puzzle) खेल- माध्यमेन आनन्दम् अनुभवति यः किञ्चित् अधिकः दक्षः, येन कारणेन तस्य कौशलज्ञाने वृद्धिः भवेत् । एतेन कस्य शिक्षणमनोवैज्ञानिकस्य (Education psychologist) मन्तव्यं दृश्यते ? 

(a) स्किन्नर (Skinner) 

(b) पियाजे (Piaget)

(c) वायगोत्सकी (Vygotsky)

(d) गार्डनर (Ganchor) 

Ans- c 

10. षष्ठकक्षायाः एकः छात्रः एक पाठ पठति यस्मिन् सः एकस्य शब्दस्य अर्थं न जानाति । तदा तेन

(a) शब्दः उपेक्षितव्यः

(b) शब्दकोषः द्रष्टव्यः 

(c) बुद्धिमत्तया अनुमेयम् 

(d) शिक्षकः प्रष्टव्यः

Ans- c

11. परीक्षणं प्रामाणिकं भवति यदि परीक्षणीयस्य सम्यक परीक्षणं भवेत् परीक्षणं विश्वसनीयं भवति यदा त सातत्यं भवेत् । कदाचित् परीक्षणेन परीक्षणीयस्ट सम्यक परीक्षणं नापि भवेत् तथापि परीक्षणस्य सातत्या मन्यते। एतैः वाक्यैः लेखकस्य मुख्यम् उद्देश्यम् 

(a) प्रामाणिकता विश्वसनीयता इत्येतयोः भेदस्य वर्णनम् 

(b) साम्प्रतिकशोधकार्येषु प्रामाणिकतायाः विश्वसनीयतायाः परीक्षणे योगदानम्।

(c) अस्माभिः प्रामाणिक विश्वसनीयम् इति पदाभ्याम् परीक्षणानां वर्णन करणीयं न वा इति सन्देहोपस्थापनम् 

(d) सर्वेषु परीक्षणेषु प्रामाणिकता विश्वसनीयता च स्यातामा इति आग्रहः

Ans- a

12. षष्ठकक्षायाः छात्राः सद्य एव कथाम् एकां पठितवन्तः शिक्षकः छात्रान् प्रश्नस्य उत्तरं पृच्छति, “किमर्थम अशोकः गृहात् पलायितः ?” अयं प्रश्नः छात्राणां कि कौशलम अपेक्षते ? 

(a) लेखनसमीक्षणस्य

(b) सम्बन्धस्थापनस्य 

(c) अर्थसम्भावनस्य 

(d) पूर्वानुमानकरणस्य

Ans- c 

13. डिस्लेक्सिया एकः भाषागतविकारः यः प्रभावयति

(a) सङ्केतबोधम् (Comprehending Signages) 

(b) कथितभाषाबोधम् (Comprehending Spoken Language)

(c) मौखिकभाषाबोधम् (Comprehending Oral Language)

(d) लिखितभाषाबोधम् (Comprehending Written Language)

Ans- d 

14. लेखनम् एका प्रक्रिया इति मन्यते चेत, कि नास्ति अत्यावश्यकः भागः ?

(a) मूल्याङ्कनम्

(b) सम्पादनम्

(c) प्रारूपनिर्माणम्

(d) पुनरावलोकनम्

Ans- a 

15. छात्राणां कृते बालसाहित्यानां चयनसमये भवद्दृष्टयाकिम् अनावश्यकम् ?

(a) विषया: 

(b) चित्राणि

(c) मुद्रणगुणवत्ता

(d) छात्राणां वयः रुचिः चतं

Ans- c 

Read More:

CTET परीक्षा में एनी डेस्क से नकल का मामला, बिहार के आरा एग्जाम सेंटर पर कंप्यूटर हैक कर हल हो रहा पेपर

KVS Bharti 2023: केंद्रीय विद्यालय में प्राइमरी शिक्षक तथा अन्य पदों पर भर्ती परीक्षा की डेट जारी, जाने पूरी जानकारी

सीटेट परीक्षा से जुड़े तमाम नवीनतम अपडेट तथा प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment