CTET 2022: संस्कृत पेडगॉजी के 15 बेहद महत्वपूर्ण सवाल जो सीटेट में पूछे जा सकते हैं, अभी पढ़ें

Spread the love

Sanskrit Pedagogy Practice Set For CTET: दिसंबर में ऑनलाइन माध्यम से आयोजित होने वाली केंद्रीय शिक्षक पात्रता परीक्षा  के आयोजन की तारीख अभी घोषित नहीं की गई है कयास लगाए जा रहे हैं की परीक्षा 15 दिसंबर के बाद आयोजित की जाएगी जोकि जनवरी 2023 तक चलेंगी. यदि आप भी शिक्षक बनने का सपना लिए इस पात्रता परीक्षा की तैयारी कर रहे हैं तो यहां हम संस्कृत पेडगॉजी के कुछ महत्वपूर्ण प्रश्नों (Sanskrit Pedagogy Practice Set For CTET) को आपके लिए लेकर आए हैं, जो सीटेट परीक्षा में अक्सर पूछ लिया जाते हैं इसलिए इन्हें एक नजर जरूर पढ़ लेवे.

सीटेट परीक्षा के आयोजन का समय नजदीक, संस्कृत पेडगॉजी के इन सवालों से परखे अपनी तैयारी—CTET online exam Sanskrit pedagogy practice set

1. शिक्षकः तृतीयाकक्षायाः छात्रान् निर्दिशति, एवं ते प्रदत्तकार्याणि अनुसरन्ति । अध्यापाक: अङ्गीकरोति

(a) संरचनात्मक उपागमः

(b) समग्र-शारीरिकप्रतिक्रिया-उपागमः

(c) ग्रहणशील-शिक्षण-उपागमः

(d) रचनावादिउपागमः

Ans- b

2. सस्वर पठनक्रिया प्रामुख्येन करणाया

(a) कनिष्ठछात्रैः 

(b) वरिष्ठछात्रैः

(c) केवलं उपचारात्मकक्षायां वरिष्ठछात्रैः

(d) केवलं कनिष्ठछात्रैः ये कक्षाकार्ये काठिन्यं अनुभवन्ति । 

Ans- a  

3. सुधामहोदया स्वछात्रान् एकं अनुच्छेद-लेखनाय प्रकरणंप्रददाति अयं लेखनगतिविधि कस्य उदाहरणं अस्ति ?

(a) मार्गदर्शिका रचना

(b) स्वतन्त्र रचना

(c) नियन्त्रिता रचना

(d) प्राक्-रचना

Ans- b 

4. आशामहोदयायाः कक्षा निषेधात्मक वाक्यानां अभ्यासः क्रोति । सा छात्रान् एक वाक्यं प्रददाति। छात्रैः अपेक्ष्यते यत् ते अस्य निषेधात्मक रुपं कथयेयुः । 

आशामहोदयास्वकक्षायां…… अङ्गीकरोति

(a) पुनरावृत्ति अभ्यासः

(b) रुपान्तरण अभ्यासः

(c) समापन अभ्यासः

(d) प्रतिस्थापन-अभ्यासः

Ans- b 

5. अलीमहोदयः पतिपत्न्योः दैनिकवृत्तं आधृत्य एक जन्यं संचालयति । तत्पश्चात् सः छात्रः श्रुतं ध्वन्यश आधृत्य सत्यम् असत्यम् इति विभज्य एक कार्यपत्रक छात्रान् प्रददाति। एतद्वारा अली महोदयः छात्राना ………कौशल दृढयति

(a) पठनम्

(b) भाषणम्

(c) श्रवणम्

(d) लेखनम

Ans- c 

6. उपचारात्मक शिक्षणे

(a) छात्राः स्वनिष्पादन- उन्नतये साहाय्यं लभते । 

(b) छात्रा अतिरिक्तं अकं लभन्ते ।

(c) छात्राः उत्तरं दातुं प्रश्नाः प्रदीयन्ते। 

(d) अध्ययनाय छात्राणां उत्साह वर्धनं भवति ।

Ans- a 

7. ‘दिल मांगे मोर’ इति विज्ञापन वाक्यं कस्य उदाहरणं?

(a) कोड-व्यत्ययम्

(b) अनुतानम्

(c) सहसम्बन्धम्

(d) सन्ध्यक्षरम्

Ans- a

8. कथनं पठत- “यावत छात्राः प्राचुर्येण न पठन्ति ते धाराप्रवाहपाठकः भवितुं न अर्हन्ति । एतत् पठनस्य कि प्रकारं निर्दिशति ?

(a) द्रुनपठनम्एवम् पठनम्

(b) द्रुतवीक्षणम् एवम् पठनम्

(c) सघन-पठनम्

(d) विस्तृत-पठनम्

Ans- d 

9. भाषा-अधिग्रहण युक्तिः केन प्रतिपादितम् ? 

(a) ब्याँगाट्स्की

(b) पाब्लोव

(c) चॉमस्की 

(d) प्याजे

Ans- c 

10. स्वराघातस्य आरोहणं अवरोहणं किं कथ्यते ?

(a) अक्षरम्

(b) लयम्

(c) अनुतानम् 

(d) विरामः

Ans- c 

11. वैज्ञानिकाः किमर्थ कथयन्ति यत् शिशुभ्यः सह वार्तालाप: महत्वपूर्णः ?

(a) अयं तेषु स्मितम् जनयति 

(b) अयं अस्माकं प्रसन्नता वर्धयति

(c) अयं भाषायाः ध्वनि-शिक्षण आरभते

(d) अयं तेषां शब्दावली वर्धयति

Ans- c 

12. अधोलिखितेषु शिशु वाक्सम्बद्धं पदम् अस्ति –

(a) सम्भाषणम्

(b) जल्पनम्

(c) हसनम्

(d) कण्ठस्वननम्

Ans- b 

13. गुरमीतमहोदया स्वछात्रान् कोविड- 19 इति आपदा विषये कथयितुम् इच्छति यथा छात्राः तो आधृत्य कानिचिद् वाक्यानि लेखितम् गुरमीतमहोदयया करणीया

(a) पात्रान् प्रतिलेखनाथ पठनाच कपयेत् यिया श्यामपट्टे लिखितम्

(b) श्रुतलेखनाय खावान् कथयेत्

(c) छात्रान् निर्देशं दद्यात् यत् ते गृहे स्वाभिभावकानां साहायेन कार्यं कुर्वन्तु

(d) छात्रान् महा अपादाकालस्य अनुभवानि अभिव्यक्तुम्कथयेत्, प्रमुखाभिव्यक्तीन् श्यामपट्टे लेखितुम् कथयेत्

Ans- d

14. ईशामहोदया द्वितीयकक्षायाः छात्रान् वस्तूनां चित्राणि प्रदर्शयति, तत्पश्चात् सा स्पष्टतया उच्चस्वरेण च तेषां नामानि उच्चारयति । इदं कृत्वा –

(a) सा स्वछात्रान् नवीनवस्तूनि परिज्ञातु साहाय्यं करोति ।

(b) सा छात्राणां नवीनशब्दानां ज्ञानवर्धनं इच्छति ।

(c) सा स्वस्याः आरेखण नैपुण्यं प्रदर्शयितुम् इच्छति

(d) सा स्वछात्रान् पठनाय साहायं दातुम् इच्छति ।

Ans- b

15. ——— सिद्धान्तः वर्णयति यत् कथं पाठकाः अवबोधनाय स्वपूर्वार्जितज्ञानेन सहपाठस्थितसूचनानां संयोजनकुर्वन्ति

(a) कोड-व्यत्ययम्

(b) अभिगमनम्

(c) विवरणिका

(d) मानववादम्

Ans- c 

Read More:

CTET Sanskrit Pedagogy Practice Set: सीटीईटी परीक्षा में संस्कृत पेडगॉजी के हमेशा पूछे जाने वाले महत्वपूर्ण सवाल, यहां पढ़िए

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment