CTET 2022: सीटेट परीक्षा में बेहतर परिणाम पाने के लिए संस्कृत भाषा शिक्षण के इन सवालों पर अपनी पकड़ मजबूत करें

Spread the love

CTET Sanskrit Pedagogy Expected MCQ: सीबीएसई बोर्ड द्वारा आयोजित की जाने वाली केंद्रीय शिक्षक पात्रता परीक्षा के शुरू होने में अभी 4 से 5 महीने का समय शेष है. ऐसे में दिसंबर में होने वाली परीक्षा की तैयारी के लिए अभ्यर्थियों के पास पर्याप्त समय है पिछले वर्ष की तरह इस वर्ष भी यह परीक्षा ऑनलाइन सीबीटी मोड पर कई shift में आयोजित की जाएगी, जिसकी तैयारी अभ्यर्थियों को अभी से शुरू कर देनी चाहिए बेहतर परिणाम पाने के लिए आवश्यक है एक रणनीति बनाकर पढ़ाई पर फोकस बनाए रखना इस परीक्षा के संदर्भ में हमारे द्वारा नियमित रूप से प्रैक्टिस सेट और विगत वर्षों में पूछे गए सवाल शेयर किए जा रहे हैं उसी श्रंखला में आज हम संस्कृत पेडगॉजी के कुछ बेहद महत्वपूर्ण 15 सवाल आपके लिए लेकर आए हैं जिनका अभ्यास आपको अभी से शुरू कर देना चाहिए.

संस्कृत भाषा शिक्षण से संबंधित महत्वपूर्ण प्रश्नोत्तरी—Sanskrit Pedagogy Expected MCQ for CTET Exam 2022

 1. मातृभाषाधारित बहुभाषावादः नाम किम् ?

(a) केवलं मातृभाषायाः अधिगमः 

(b) मातृभाषामाध्यमेन अधिगमः

(c) प्रथमं मातृभाषायाः अधिगमः तदनन्तरम् अधिकानां भाषाणां योगः 

(d) अनेक भाषाणां विदेशिभाषाणां च मातृभाषारूपेण अध्ययनम् ।

Ans- c

2. विद्यालयिभाषा शिक्षानीतिः ज्ञायते –

(a) बहुभाषिशिक्षा इति 

(b) शिक्षायां भाषा इति

(c) मातृभाषा धारित बहुभाषावादः इति 

(d) त्रिभाषासूत्रम् इति

 Ans- d 

3. समुच्चयभाषा- उपागमः अस्ति…

(a) विद्यार्थिनां  भाषाधिगमः भवति अक्षरध्वनिज्ञानानन्तर शब्दानां, शब्दसमूहानां वाक्यानां च ज्ञानेन इति अवधारणा

(b) विद्यार्थिनां भाषाधिगमः भवति भाषिकखण्डेभ्यः अनन्तरं ते वर्णानाम् अक्षराणां च बोधं कुर्वन्ति इति अवधारणा । एककेन

(c) भाषाधिगमस्य आरम्भः भवति लघुतमेन वर्णमालायाः अक्षरेण इति अवधारणा ।

(d) सर्वाः भाषाः समानमार्गेण एव अधिगम्यन्ते इति अवधारणा ।

Ans- a 

4. भाषाधिगमार्थं कण्ठस्थीकरण म्अङ्गरूपेणभाषाशिक्षणस्य कः उपागम स्वीकरोति ।

(a) संरचनात्मकोपागमः

(b) व्याकरणानुवादपद्धतिः 

(c) सम्प्रेषणात्मकोपागमः भाषा

(d) सम्पूर्णशांरीरिकप्रतिक्रिया 

 Ans- b 

5. काव्या एका भाषाशिक्षिका अस्ति सा विषयानुगुणंशब्दानाम् आहरणं कर्तुं तेषां सहगामिशब्दानां च आहरणं कर्तुं छात्रान् निर्दिशति एषा योजना / पद्धतिः ज्ञायते

(a) विन्यासः इति

(b) शब्दजालः इति

(c) शब्दक्रीडा’ इति 

(d) शब्दनिर्माणः इति

Ans- a 

6. छात्राणां भाषादक्षतायाः परीक्षणं कर्तुं शिक्षिका एक प्रश्नपत्रं प्रस्तौति । तस्मिन् सा प्रत्येकं पञ्चमं पदं प्रत्याहृत्य एवं परिच्छेदं ददाति छात्रान् पञ्चमं तत् रिक्तस्थानं पूरयितुं छात्रान् निर्दिशति । एवम्प्रकारकः परीक्षाविधिः ज्ञायते

(a) अवबोधपूर्वकं पठनम् इति 

(b) शब्दज्ञानपरीक्षा इति

(c) शून्यस्थानपूरणम् इति 

(d) क्लोज़परीक्षा इति

Ans- d 

7. सम्भाषणसमये उचितेन उच्चारणेन सह समुचितशब्दानां | समुचितक्रमेण प्रयोगः ।

(a) सङ्केतभाषा

(b) सम्भाषणंप्रक्रिया

(c) भाषाव्यापारः

(d) प्रयोगाधारितभाषा

Ans- b 

8. कथाकथनम् एक शिक्षणशास्त्रीयम उपकरणम् अस्ति । तस्य उपयोगः क्रियते—- 

(a) श्रवणकतिविधौ नियोजयितुम् 

(b) छात्राणां सम्भाषणकौशलस्य विकासार्थम् 

(c) ‘भाषासाहित्यकौशलस्य विकासार्थम् । 

(d) कक्षायाम् अनुशासनं पालयितुम्

Ans- c 

9. ससन्दर्भ व्याकरणम् नाम –

(a) पुनः पुनः अभ्यासबलेन व्याकरणस्य अधिगमनम् 

(b) पूर्वम् रूपाणाम् ज्ञानम् अनन्तरं प्रयोग इति प्रवृत्तिः

(c) स्वाभाविकभाषायाः उदाहरणेषु रूपाणां परिचयः तथा चसन्दर्भे तेषाम् अध्ययनम् 

(d) व्यवस्थित संरचनामाध्यमेन रूपाणाम् अधिगमनम् पेंन विद्यार्थी क्रमशः विकास प्राप्नोति ।

Ans- c 

10. अधोलिखितेषु कस्य कौशलविकासार्थ लेखनम् इत्यस्मिन् ग्रहणं न भवेत् ?

(a) व्याख्यानसमये टिप्पणीसङ्कलनम्

(b) पठनसमये टिप्पणीलेंखनम्

(c) सारांशलेखनम्

(d) कस्यचित् कार्यक्रमस्य कृते योजनापत्रलेखनम्

Ans- b

11. पाठ्यपुस्तकनिर्माता वृत्तपत्र पत्रिकादि-मूललेखेभ्यः । पाठान्, समाहृत्य नियोजयन्ति कविताः वर्णनानि पाठ्यपुस्तकेषु किमर्थम्?

(a) तेषु विश्वसनीया स्वाभाविकी च भाषा विद्यते। 

(b) पाठ्यपुस्तक निर्मातृभ्यः तानि रोचन्ते

(c) अभ्यासप्रश्नानां निर्माणं तेषाम् उपयोगिता भवति । 

(d) तानि पठनार्थम् उपयोगीनि भवन्ति

Ans- a 

12. शिक्षकः एकं पाठं स्वगत्या पठति विद्यार्थिनः समूहेषु विभज्य मुख्यबिन्द्वन् आदाय पाठस्य पुनर्निर्माणं कुर्वन्ति एवंविधं कार्यम् अस्ति- 

(a) श्रुतलेखः

(b) व्याकरणश्रुतलेखः

(c) कार्यस्य पुनर्लेखनम् 

(d) पारस्परिक श्रुतलेखः

Ans- b

13. प्रथम भाषा विकासः साधारणतया ज्ञायते–.

(a) अधिगमः इति

(b) अधिग्रहणम् इति

(c) परिवर्धनम् इति

(d) संज्ञानम् इति

Ans- b 

14. विभिन्नाः सन्ति । सा प्रत्येकं छात्रं स्व भाषया परस्परम् अभिवादयितु निर्दिशति प्रतिदिनं छात्राः शब्दः सह परिचयार्थं प्रयत्नशीलाः भवन्ति । एवं शिक्षिका साधनरूपेण अधोलिखितेषु कतमम् आश्रयति 

(a) संसाधनरूपेण बहुभाषावादः 

(b) बहुभाषिकता 

(c) योजनारूपेण विभिन्नता 

(d) भाषैक्यवादः

Ans- a 

15. विद्यार्थिभ्यः एकस्याः भाषायाः परिचयार्थं कतमः मार्गः न समुचितः ? 

(a) अन्त्यानुप्रासकविताभिः गीतैः च 

(b) शब्द: लघुवाक्यैः च । 

(c) वर्णमालायांः अक्षराणां शिक्षणेन । 

(d) मौखिक श्राविकादानप्रदानद्वारा।

Ans- c 

Read more:

CTET 2022: संस्कृत पेडगॉजी से जुड़े 15 ऐसे सवाल, जो पिछले वर्ष केंद्रीय शिक्षक पात्रता परीक्षा में पूछे जा चुके हैं, अभी देखें

CTET 2022 Sanskrit MCQ: केंद्रीय शिक्षक पात्रता परीक्षा- 2021 में ‘संस्कृत’ से पूछे गए इन सवालों को, एक नजर जरूर पढ़ें

इस आर्टिकल में हमने सीटीईटी परीक्षा की तैयारी कर रहें अभ्यर्थीयो के लिए संस्कृत भाषा शिक्षण (CTET Sanskrit Pedagogy Expected MCQ) से जुड़े महत्वपूर्ण सवाल शेअर किए है. परीक्षा की बेहतर तैयारी के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है-


Spread the love

Leave a Comment