REET 2022 Sanskrit Shikshan MCQ: राजस्थान शिक्षक पात्रता परीक्षा में ‘संस्कृत शिक्षण’ से पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए!

Spread the love

Questions on Sanskrit Shikshan for REET: राजस्थान में शिक्षकों की नियुक्ति हेतु level-1 और level-1 का आयोजन माध्यमिक शिक्षा बोर्ड राजस्थान के द्वारा जुलाई माह में किया जाएगा.आपको बता दें कि यह एक पात्रता परीक्षा है जिसमें क्वालीफाई होने वाले अभ्यर्थी 46,000 से अधिक पदों पर होने वाली शिक्षक शिक्षकों की नियुक्ति हेतु आवेदन के पात्र होंगे इसलिए अभ्यर्थियों को परीक्षा में सफलता अर्जित करने के लिए अपनी पढ़ाई पर अभी से फोकस करना बेहद आवश्यक है.

यदि आप भी राजस्थान में शिक्षक बनने की चाह लिए इस परीक्षा में शामिल होने वाले हैं तो यहां  इस आर्टिकल में हम ‘संस्कृत शिक्षण’ से जुड़े 15 बेहद महत्वपूर्ण सवालों को आपके साथ शेयर करने जा रहे हैं जो आपको परीक्षा की दृष्टिकोण से  बेहद उपयोगी होंगे.

संस्कृत शिक्षण के ऐसे सवाल जो रीट परीक्षा में हमेशा पूछे जाते हैं, क्या आप जानते हैं इनके जवाब?—REET level 1 and 2 Exam 2022 Sanskrit Shikshan Practice Questions

1. ‘संस्कृतशिक्षणे रूचिसम्पादनाय दृश्य श्रव्योप करणानामुपयोगः करणीयः । अस्य सिध्दान्तोऽस्ति

(a) स्वाभाविकतासिध्दान्तः

(b) अभ्याससिध्दान्तः

(c) उभयोः

(d) अभिरूचिसिध्दान्तः

Ans.d

2. ‘प्रारम्भकाले शिशुः अनुकरणेन मातुः पितुः अन्यपरिवारसदस्येभ्यश्च मातृभाषाम् अभ्यसति । अस्मिन् सम्बध्दोऽस्ति

(a) स्वाभाविकतासिध्दान्तः

(b) अभिरूचिसिध्दान्तः

(c) अभ्याससिध्दान्तः

(d) प्रयत्नसिध्दान्तः

Ans.a

3. पाठसहगामिक्रियासु, पाठयेतरक्रियासु च भावग्रहणाय…… तेषु उत्सुकताम् उत्पादयेत

(a) क्रमसिध्दान्तः

(b) मौखिककार्य सिध्दान्तः

(c) बहुमुखविधि सिध्दान्तः

(d) सक्रियता सिध्दान्तः

Ans.d

4. एकस्य उद्देश्यस्य पूरणाय तदुद्देश्यसम्बध्दानां सर्वेषां विषयाणामुपरि ध्यानं प्रदेयम् ।

(a) बहुमुखविधि सिध्दान्तः

(b) क्रमसिध्दान्तः

(c) सक्रियतासिध्दान्तः

(d) मौखिककार्य सिध्दान्तः

Ans.a

5. कस्य उद्देश्यस्य, कीदृशी पाठयसामग्री अपेक्षिता? के पाठयबिन्दवः भवेयुः ? कियन्तः कालांशाः आवश्यकाः ? इत्यादिविषयेषु विचार: विधेयः । अस्य सिध्दान्तोऽस्ति

(a) क्रमसिध्दान्तः

(b) सक्रियतासिध्दान्तः

(c) बहुमुखविधिसिध्दान्तः

(d) उद्देश्यचयनविभाजनसिध्दान्तः

Ans.d

6. यदा छात्राः अध्यापकस्य आदर्शवाचनं शृण्वन्ति ततः तदनुकृत्य अनुकरणवाचनं कुर्वन्ति । अनुवाचने समागतान् दोषान् अध्यापकः सहपाठकरैव निवारयति

(a) अभ्याससिध्दान्तः

(b) अनुकरणसिध्दान्तः

(c) अभिरूचिसिध्दान्तः

(d) प्रयत्नसिध्दान्तः

Ans.b

7. श्रुतलेखन वाक्यसंरचना सुस्वरवाचन अनुवादादिकार्येषु दक्षः भवेत् । सिध्दान्तस्य सम्बध्दोऽस्ति

(a) प्रयत्नसिध्दान्तः

(b) अभ्याससिध्दान्तः

(c) अनुकरणसिध्दान्तः

(d) अभिरूचिसिध्दान्तः

Ans.a

8. वर्ण – शब्द वाक्यानां सम्यक् ज्ञानाय…….. समाश्रयणीयः ।

(a) अभ्याससिध्दान्तः

(b) अनुकरणसिध्दान्तः

(c) अभिरुचिसिध्दान्तः

(d) प्रयत्नसिध्दान्तः

Ans.d

9. छात्राणां पूर्वज्ञानस्य, पूर्वानुभवस्य चाधारेण नवीनपाठस्य, विषयस्य वा अध्यापनम् अत्र अन्तर्भवति । शिक्षणसूत्राणि 

(a) सरलात् कठिनं प्रति

(b) ज्ञानेन्द्रियैः पठनम्

(c) उभयोः

(d) ज्ञातादज्ञातं प्रति

Ans.d

10. संस्कृते श्रोत्राभ्यां श्रवणे, जिह्यया ध्वनी नामुच्चारणे नेत्राभ्यां शब्दानामभिज्ञाने, हस्ताभ्यां सुन्दरं, शुध्दं लेखने च छात्र सम्यक्तया समर्थ कुर्यात् । 

(a) स्थूलात् सूक्ष्म प्रति 

(b) पूर्णात अंश प्रति

(c) अनुभवात् तर्क प्रति 

(d) ज्ञानेन्द्रियैः पठनम्

Ans.d

11. इदं सूत्रम उदाहरणेभ्यो नियम प्रति इत्यपि व्याख्यातुं शक्यते।

(a) विश्लेषणात् संश्लेषणं प्रति

(b) अनुभवात् तर्क प्रति

(c) विशेषात् सामान्य प्रति

(d) स्थूलात् सूक्ष्म प्रति

Ans.c

12. संस्कृतशिक्षणस्य उद्देश्येषु प्राथमिकम् उद्देश्य ग्रहणात्मकं भवति । आदौ तत्पूरयित्वा ततः अभिव्यक्त्यात्मकमुद्देश्यं पूरणीयम् ।

(a) सक्रियतासिध्दान्तः

(b) उद्देश्यचयन-विभागसिध्दान्तः

(c) क्रमसिध्दान्तः

(d) अनुकरणसिध्दान्तः

Ans.c

13. अभ्याससिध्दान्तः अपरं नाम किम् ?

(a) क्रियाशीलसिध्दान्तः

(b) अनुपातसिध्दान्तः

(c) उभयोः

(d) नकोऽपि

Ans.a

14. क्रमसिध्दान्तः अपरं नाम किम् ?

(a) क्रियाशीलसिध्दान्तः

(b) अनुपातसिध्दान्तः

(c) उभयोः

(d) न कोऽपि

Ans.b

15. संस्कृतशिक्षणे सरलानि, लघूनि वाक्यानि प्रथम पाठयेत् । तदनन्तरं कठिनानि दीर्घानि वाक्यानि । अस्य शिक्षणसिध्दान्तो भवति 

(a) विश्लेषणात् संश्लेषणं प्रति 

(b) अनिश्चितात् निश्चितं प्रति 

(c) सरलात् कठिनं प्रति 

(d) पूर्णात् अंश प्रति

Ans.c

Read more:

REET 2022 Sanskrit Grammar Practice MCQ: संस्कृत व्याकरण में ‘धातु प्रकरण’ के अंतर्गत पूछे जाने वाले संभावित सवाल, यहां पढ़िए!

REET EXAM 2022: राजस्थान शिक्षक पात्रता परीक्षा में शामिल होने से पूर्व ‘संस्कृत शिक्षण’ के 15 संभावित सवाल, यहां पढ़िए!

इस आर्टिकल में हमने रीट 2022 परीक्षा हेतु ‘‘संस्कृत शिक्षण’‘ (Questions on Sanskrit Shikshan for REET) के महत्वपूर्ण सवालों का अध्ययन किया है रीट परीक्षा से जुड़ी सभी नवीनतम अपडेट हुआ प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है-


Spread the love

Leave a Comment