CTET 2022 Sanskrit Pedagogy: केंद्रीय शिक्षक पात्रता परीक्षा में पूछे जाते हैं ‘संस्कृत पेडगॉजी’ से जुड़े ऐसे प्रश्न, एक नजर जरूर पढ़ें

Spread the love

Sanskrit Pedagogy for CTET 2022:  सीबीएसई बोर्ड के द्वारा केंद्रीय शिक्षक पात्रता परीक्षा के आयोजन को लेकर नोटिफिकेशन जारी कर दिया गया है, जिसके अनुसार यह परीक्षा दिसंबर माह में आयोजित की जाएगी. आवेदन की प्रक्रिया जल्द ही प्रारंभ होने की उम्मीद की जा रही है आपको बता दें कि यह एक पात्रता परीक्षा है जिसमें क्वालीफाई करने वाले अभ्यर्थियों को केंद्रीय विद्यालयों में शिक्षक बनने का अवसर मिलता है यदि आप भी इस पात्रता परीक्षा की तैयारी कर रहे हैं तो यहां हम परीक्षा के लिए उपयोगी ‘संस्कृत पेडगॉजी’ पर आधारित कुछ महत्वपूर्ण सवाल आपके लिए लेकर आए हैं, जिनका अभ्यास आपको परीक्षा के दृष्टिकोण से जरूर करना चाहिए.

संस्कृत पेडगॉजी पर आधारित महत्वपूर्ण प्रश्नोत्तरी—Sanskrit pedagogy Important Question and Answer for CTET Exam 2022

प्रश्न. ‘LAD’ (एल.ए.डी.) इत्यस्य पूर्णरूपमस्ति

A. लैंग्वेज एक्वायर्ड डायरेक्टली (Language Acquired Directly )

B. लैंग्वेज एक्वीजीशन डिवाइस (Language Acquistiton Device) 

C. लैंग्वेज एक्वीजीशन डोमेन (Language Acquisition Domain)

D. लैंग्वेज एक्वीजीशन डॉमीनेन्स (Language Acquisition Dominanc

उत्तर– B

प्रश्न. व्याकरणस्य प्रभावि अध्यापन अधिगमविषय कि कथन सत्यम ?

A. प्रथमं छात्रान् व्याकरणस्य नियमाः सोदाहरणं वर्णयितव्याः।

B. छात्रान् व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसरः दातव्यः । तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्त्तव्यः ।

C. छात्रैः पाठ्यपुस्तके व्याकरणप्रयोगानां निरन्तरम् अभ्यासः करणीयः, तत्प श्चात् व्याकरणस्य नियमानां शिक्षकेण व्याख्या करणीया, प्रयोगोऽपि कर्त्तव्यः

D. छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यतः छात्राः व्याकरणनि यमान् स्वयमेव शिक्षन्ति ।

उत्तर- D

प्रश्न. पत्राधानमूल्याङ्कनम् (Portfolio Assessment) अस्ति –

A. अध्यापकेन अधिगमस्य उदाहरणानां कालान्तरालेषु सङ्ग्रहणम् छात्रस्य मूल्याङ्कनार्थम् उपयोगश्च 

B. छात्राणां कार्यकलापानामभिलेख निर्माणं तस्य पदक्रमनिर्धारणाय उपयोगः

C. प्रत्येकं छात्रस्य पुस्तिकानिर्माणं तत्र परीक्षाकानामं लेखनम् ।

D छात्रस्य प्रगतिविवरणाभिलेख: यत्र तस्य उपलब्धीनां पदक्रमस्य च वर्णनं वर्तते।

उत्तर– A

प्रश्न. समकक्षायाः भाषाशिक्षिका कीर्ति: स्वछात्रान् तेषां  पाठ्यपुस्तकस्य कविताना, गी तानां च समानाः कविताः गीतानि च तेषां भाषायां प्रामुम् अकथयत्। तदा सा कवितानां अर्थान् विचारान् च विवेचयितुं तान् अकथयत्। सामान्यभाषया च तुलना कर्तुमपि साक थवत् तदा छात्राः ताः कविता लेखनपत्रे स्व-स्व भाषासु अलिखन् तदा ते सर्वा कक्षा प्रादर्शयन् । अत्र भाषायाः महत्त्वं ज्ञातु अध्यापिका का रीतिः प्रयुक्ता

A. भाषाप्रवृद्धि (promotion)

B. बहुभाषीयत्वम् (polyglotism)

C. बहुभाषात्यम् (multilingualism)

D. लेखनप्रवृद्धिः

उत्तर– C

प्रश्न. कवितां पाठयन् अध्यापकः निम्नलिखिते ध्यानं –

A. कवितायाः रसास्वादने मूल्याङ्कने च ।

B. शब्दावल्यां शब्दकोशपरामर्शे च

C. व्याकरणे नियमानां प्रयोगे च

D. लेखन – विकासे

उत्तर– A

प्रश्न. केषाञ्चिद् भाषाशास्त्रिणां मतानुसारं कतम कथनं सत्यमस्ति –

A. भाषाधिग्रहणं स्वाभाविकी अविचारिता च प्रक्रिया भवति

B. भाषाधिगमः सप्रयासः विचारितश्च भवति

C. भाषाधिगमः स्वाभाविकी अविचारिता च प्रक्रिया भवति

D. भाषाधिग्रहणं स्वाभाविकम् अविचारितं च न भवति

उत्तर– A

प्रश्न. बालकान् नवशब्दानां अर्थ ज्ञातुं प्रेरणा’ न दत्त्वा सन्दर्भानुसारं नवीनशब्दा नां व्याख्यानम्

A. प्रायः बालकान भ्रमितान् करोति ।

B. शब्दस्य सुष्ठु बोधने सहायतां करोति 

C. कण्ठस्थीकरणे सहायतां करोति ।

D. समयं निरर्थकं करोति

उत्तर– B

प्रश्न……….. अस्मान् गूढार्थम् अवगन्तुम् सङ्केतं ददाति ।

A. विस्तृतम् अध्ययनम्

B. उच्चैः पठनम्

C. गहन अध्ययनम्

D. निर्दिष्ट- अध्ययनम्

उत्तर– C

प्रश्न. भाषाशिक्षणस्य प्रारम्भिकवर्षेषु काचित् अध्यापिका स्वकक्षायाः प्रारम्भः ‘वृत्तकालं’ (Circle Time) क्रियया करोति अस्यां क्रियायां सा प्रत्येकं छा त्रं कस्मिन्नपि विशिष्टविषये वक्तुम् अवसरं प्रददाति। एषा प्रक्रिया निम्नलिख तेषु कस्मै प्रयोजनाय महत्त्वपूर्णा अस्ति।

A. पठन- योग्यतावर्धनाय

B. वर्णमालायाः अभिज्ञानाय

C. आकस्मिक साक्षरतायै (Emergent literacy) 

D. अर्थबोधनार्थं पाठस्य पठनम्

उत्तर– C

Read more:

CTET 2022 Sanskrit MCQ: केंद्रीय शिक्षक पात्रता परीक्षा- 2021 में ‘संस्कृत’ से पूछे गए इन सवालों को, एक नजर जरूर पढ़ें

CTET Exam 2022 Sanskrit Pedagogy Previous Year MCQ: जुलाई सीटेट एग्जाम की दृष्टि से बेहद महत्वपूर्ण है विगत वर्षो में पूछे गए संस्कृत पेडगॉजी के यह सवाल, अभी पढ़े

यहां हमने आगामी सीटेट परीक्षा के लिए (CTET Sanskrit Pedagogy Question) ‘संस्कृत पेडागोजी’ के महत्वपूर्ण सवालों का अध्ययन किया.

CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment