CTET 2022: संस्कृत पेडगॉजी से सबसे अधिक पूछे जाने वाले बेहद महत्वपूर्ण सवाल, अभी देखें

Spread the love

CTET Online Exam 2022 Sanskrit Pedagogy Quiz: शिक्षक बनने का सपना देख रहे देश के लाखों ऐसे युवा जो प्रतिवर्ष आयोजित होने वाली केंद्रीय शिक्षक पात्रता परीक्षा में शामिल होने के लिए अपने रजिस्ट्रेशन करवा चुके हैं उन्हें अब परीक्षा प्रारंभ होने का इंतजार है किंतु सीबीएसई के द्वारा अभी तक परीक्षा प्रारंभ होने को लेकर कोई अपडेट जारी नहीं किया गया है ऐसे में परीक्षा की दिसंबर में आयोजन को लेकर मन में संशय की स्थिति बनी हुई है यदि आप भी शिक्षक पात्रता परीक्षा में शामिल होने वाले हैं तो यहां दी गई जानकारी आपके लिए बेहद काम की है इस आर्टिकल में हम परीक्षा के लिए बेहद महत्वपूर्ण ‘संस्कृत भाषा शिक्षण’ से पूछे जाने वाले प्रश्नों (CTET Online Exam 2022 Sanskrit Pedagogy Quiz

) को लेकर आए हैं जिनका अभ्यास आपको बेहतर परिणाम दिलाने में सहायक होगा. इसलिए एक बार जरूर पढ़ लेवे.

Read more: REET Mains Exam 2023: रीट मुख्य परीक्षा का शेडुल हुआ घोषित, इस तारीख़ को होगी परीक्षा

संस्कृत भाषा शिक्षण पर आधारित बेहद महत्वपूर्ण प्रश्नोत्तरी, यहां पढ़ें—quiz on Sanskrit pedagogy for CTET exam 2022

1. शिक्षाशास्त्रस्य शिक्षकेन स्वीकृत्यर्थं शिक्षाशास्त्रस्य सामग्र्यां समावेशः कथ्यते-

a) प्रामाणिकसाम्रगी तथा सामग्र्याः स्वीकृतिः ।

b) सामग्र्याः विषयकवस्तुपरक प्रामाणिकता ।

c) सामग्र्याः शिक्षाशास्त्रीया प्रामाणिकता ।

d) सामग्र्याः प्रक्रियात्मिका प्रामाणिकता।

Ans- c 

2. काव्यपाठनस्य प्रमुखं उद्देश्यं किम् अस्ति ?

a) काव्यम् मनोरञ्जनाय तथा विचारेभ्यः अस्ति।

b) काव्यम् व्याकरणशिक्षणाय अस्ति।

c) काव्यम् कवेर्विषये ज्ञानाय अस्ति।

d) काव्यं शब्दावलीं ज्ञातुं अस्ति।

Ans- a 

3. अष्टमीकक्षायाः काचिद् अध्यापिका तया भाष्यमानानि पञ्चवाक्यानि श्रोतुं तथा यथावत् लेखितुं कथयति । श्रवणस्य इयं का पद्धतिः अस्ति?

a) ऊर्ध्व-अधः पद्धतिः

b) श्रुतलेखपद्धतिः

c) सतर्कतया श्रवणपद्धतिः

d) अधः ऊर्ध्व पद्धतिः

Ans- d 

4. अध्यापनविधिः निर्दिशति –

a) कथं पाठयितव्यम्

b) किम् पाठयितव्यम्

c) कः पाठयितव्यः 

d) कुत्र पाठयितव्यम्

Ans- a 

5. भाषाशिक्षणाय रूपकेन्द्रित -भाषा-निविष्टियः (Form-oriented language inputs)

a) निविष्टीनां अर्थनिर्धारणम् ।

b) निविष्टौ निहितसूचनाः अवधानम्

c) लेखनशिक्षणाय निविष्टिप्र जनम्

d) उच्चारणम्, शब्दावल्याः व्याकरणस्य च प्रयोगः ।

Ans- d 

6. विचारविमर्शात्मक गतिविधिः कथं साहायं भवति-

a) सृजनात्मक विचारान् जनयति

b) मस्तिष्कस्पन्दनम् करोति 

c) पृच्छां जनयति

d) प्रतिपुष्टिं प्रददाति

Ans- a 

7. काचिद् अध्यापिका छात्रान् अविश्लेषितरूपे शब्दान् वाक्यानि च ददति । तत्पश्चात् तदा सा तां भाषासामग्रीं प्रकरणानुसारं प्रयोक्तुं छात्रान् कथयति । शब्दावली पाठनस्य अयं कः विधिः ?

a) भाषासामग्रीरूपेण शब्दावली

b) शब्दकोशीयविधिः

c) सम्प्रेषणात्मकविधिः 

d) संरचनात्मकविधिः

Ans- b 

8. संरचनाविषये ज्ञानम्. विवरणप्रदानम्,’ सीमिताभ्यासे अस्य प्रयोगः अस्ति

a) प्रक्रियात्मकं ज्ञानम्

b) सम्प्रेषणात्मकं सामर्थ्यम्

c) सम्प्रेषणात्मकं व्याकरणम्

d) निर्देशात्मक ज्ञानम् (Declarative Knowledge)

Ans- d 

9. भाषायां ध्वनेः सूक्ष्मतम-अर्थवान्-एककः अस्ति –

a) रुपिम: (morpheme)

b) अर्थविज्ञान: (semantics)

c) स्वनिम : ( Phoneme) 

d) वाक्यविज्ञान (Syntax)

Ans- c 

10. निम्नलिखितेषु किम् उत्तमपाठ्यपुस्तकस्य तत्त्वपूर्णः मानदण्डः नास्ति ?

a) भाषा शब्दसङ्ग्रहश्च

b) विषयवस्तु

c) शैली च योजना च

d) मुद्रणम् च बन्धनम् च (Binding)

Ans- d 

11. काचिद् अध्यापिका पञ्चमीकक्षायां स्वछात्रान् षड्वाक्यानां लघु- परिच्छेदं द्विवारं श्रोतुं कथयति तदा सा तान् चतुर्णां समूहेषु तम् परिच्छेदं पुनः लेखितुं कथयति सा कथयति यत् ते तं परिच्छेदं यथासम्भवं निकटतमं लेखितुं शक्नुवन्ति परिच्छेदस्य वाक्यानि मूलरूपे भवन्तु, इति न आवश्यकम् इदम् कार्यं किं कथ्यते –

a) रचनात्मकं लेखनम्

b) श्रवणम् भाषणम् च

c) परिच्छेदस्य श्रुतलेखनम्

d) वाक्यानां श्रुतलेखनम्

Ans- c 

12. काचिद् अध्यापिका पश्यति यत् केचन् छात्राः भाषायाः अनुच्छेदानां विस्तृतव्याख्यां तथा वाक्यसंरचनाम् अवगन्तुं काठिन्यम् अनुभवन्ति । तदा सा तेभ्यः उत्तमशब्दसङ्ग्रहं ददाति एवं वाक्यरचनायाः कौशलपूर्वकम् अभ्यासं कारयति कञ्चित्कालं पश्चात् सा छात्राणां काठिन्यम् दूरीकर्तुं सक्षमा आसीत् । सा कीदृशीं मूल्याङ्कनपद्धतिं प्रयुक्तवती ?

a) निदानात्मकपद्धतिम् (Diagnostic)

b) निर्माणात्मकपद्धतिम् (Formative)

c) संकलनात्मकपद्धतिम् (Summative)

d) स्थापनात्मकपद्धतिम् (Placement)

Ans- a 

13. भाषायां परीक्षायाः प्रारूपनिर्माणकाले निम्नलिखितेषु किं कार्यम् आवश्यकं नास्ति ?

a) अध्यापनस्य उद्देश्यानाम् प्रामुख्यम् ।

b) प्रश्नानां विविधरूपाणां प्रामुख्यम् ।

c) काठिन्यस्तराणां प्रामुख्यम् ।

d) विविधलेखनशैलीनां प्रामुख्यम् ।

Ans- d 

14. कश्चिद् अध्यापकः काञ्चिद् शब्दान् स्पष्टतया श्यामपटले लिखति, छात्राश्च तान् स्वलेखनपुस्तिकायाम् लिखन्ति । वर्तनी – शिक्षणप्रविधिषु निम्नलिखितेषु कः प्रविधिः सर्वोत्तमोऽस्ति ?

a) क्रीडाप्रविधिः (Play-method)

b) अभ्यासप्रविधिः (Drill Method)

c) प्रतिलेखनप्रबिधि (Transcription Method)

d) श्रुतलेखप्रविधिः

Ans- c 

15. निम्नलिखितेषु मूकपठनस्य कः लाभः नास्ति ?

a) इदम् छात्राणां सङ्कोचं लज्जाशीलतां च दूरीकरोति ।

b) इदम् छात्राणां शक्तिं संरक्षति ।

c) छात्राः अर्थोद्बोधेन चिन्तनेन च अर्थज्ञानं कुर्वन्ति

d) इदम् छात्रेषु स्वाध्यायस्य प्रवृत्तिं प्रोत्साहयति ।

Ans- a 

ये भी पढ़ें-

CTET 2022: शिक्षक भर्ती परीक्षा में हमेशा पूछे जाने वाले गणित शिक्षण से जुड़े बेहद जरूरी सवाल, यहां पढ़िए

CTET Sanskrit MCQ Test: शिक्षक पात्रता परीक्षा में बेहतर परिणाम पाने के लिए पढ़िए, संस्कृत भाषा शिक्षण के यह महत्वपूर्ण सवाल

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment