CTET Sanskrit MCQ Test: शिक्षक पात्रता परीक्षा में बेहतर परिणाम पाने के लिए पढ़िए, संस्कृत भाषा शिक्षण के यह महत्वपूर्ण सवाल

Spread the love

Pedagogy of Sanskrit Important MCQ Test: आगामी दिनों में सीबीएससी बोर्ड के द्वारा केंद्रीय शिक्षक पात्रता परीक्षा आयोजित की जानी है किंतु दिसंबर का पहला  पखवाड़ा गुजर चुका है लेकिन अभी तक परीक्षा तिथि घोषित नहीं की गई है ऐसे में परीक्षा के लिए आवेदन करने वाले लगभग 25 लाख से अधिक अभ्यर्थी मन में असमंजस की स्थिति लिए हुए परीक्षा प्रारंभ होने का इंतजार कर रहे हैं, यदि आप भी इस शिक्षक पात्रता परीक्षा में शामिल होने वाले हैं तो यहां हम परीक्षा के पाठ्यक्रम को ध्यान में रखते हुए पूछे जाने वाले कुछ महत्वपूर्ण प्रश्नों का प्रैक्टिस सेट लेकर आए हैं, जो कि संस्कृत पेडगॉजी पर आधारित है, जिन्हें आपको एक बार ध्यान पूर्वक जरूर पढ़ना चाहिए.

सीटेट 2022 में उत्तम परिणाम पाने के लिए ‘संस्कृत पेडगॉजी’ के यह सवाल, जरूर पढ़ें—pedagogy of Sanskrit important MCQ test for CTET 2022

Q1 “व्याकरणस्य अध्यापनविषये किं कथनं सत्यम् अस्ति ?

(A) अध्यापकैः स्वव्याकरणज्ञानं वर्धितव्यम् ।

(B) व्याकरणं पृथक विषयरूपेण पाठयितव्यम् । 

(C) व्याकरणं सन्दर्भानुसार पाठयितव्यम् 

(D) जीवनस्य प्रत्येकं क्षेत्रे अध्यापकेन व्याकरणस्य निर्माणं कर्त्तव्यम् ।

Ans- C 

Q.2 संस्कृतभाषायाः शिक्षणे प्रथमं भाषाकौशलम् अस्ति

(A) भाषणम्

(B) लेखनम्

(C) श्रवणम्

(D) पठनम्

Ans- C

Q.3 रचनावाद ( Constructivism) शिक्षण सिद्धान्तरूपेण मन्यते

(A) बालाः नवज्ञानं अर्जनं कुर्वन्ति कक्षाशिक्षणमाध्यमेन । 

(B) संरचितप्रविधिमाध्यमेन भाषा शिक्ष्यते । 

(C) एकेन एव विधिना सर्वे छात्राः शिक्ष्यन्ते । 

(D) बालाः पूर्वज्ञानसंयोगेन शिक्षयन्ति ।

Ans- D

Q. 4 संस्कृते मूल्यांकन- प्रयोजनम् अस्ति

(A) विषयज्ञानस्य परीक्षणम् 

(B) अग्रिमायां कक्ष्यायां क्रमोन्नतिः 

(C) भाषां प्रति रुचिजागरणम् 

(D) लिपेः सम्यक् ज्ञानम्

Ans- A 

Q.5. भाषाशिक्षक रूपेण अस्माभिः व्याकरणस्य ————— ज्ञानम् कर्त्तव्यम् ?

(A) अप्रत्यक्षम्

(B) प्रत्यक्षम्

(C) विस्तृतम्

(D) प्रत्यक्ष-अप्रत्यक्ष उभे

Ans- D

Q.6 निदानात्मिकायाः परीक्षायाः सफलता निम्नलिखिते आश्रिता अस्ति ?

(A) काले शिक्षण अधिगमस्य अन्तराले च ।

(B) व्याकरणस्य नियमेषु ।

(C) निदानात्मक शिक्षणे पाठ्यवस्तूनि च ।

(D) अधिगमप्रक्रियायां दोषाणाम् अभिज्ञाने ।

Ans- D 

Q.7 भाषाशिक्षणस्य कक्षायां छात्रः आत्मनः प्रथमभाषायाः अधिगमे काठिन्यम् अनुभवति यतः।

(A) स्वभाषां विद्यालये पठनं रुचिकरं न भवति । 

(B) विद्यालयस्य भाषा गृहस्य भाषायाः तुलनायाम् औपचारिकी भवति । 

(C) छात्र: स्वभाषां जानाति अतः तस्याः विद्यालये पठनं औचित्यपूर्णं न प्रतीयते।

(D) स विद्यालये स्वभाषां कठिनां मन्यते ।

Ans- B

Q.8 – कथाश्रवणेन प्राप्नोति छात्रः निम्नलिखितकार्ये सहायतां

(A) अनुशासनपूर्वकं आसने

(B) कक्षायां ध्यानलग्ने 

(C) कक्षायाः वातावरणे आनन्दानुभूतौ

(D) तेषां कल्पनाशक्तेः विकासे

Ans- D 

Q.9 छात्राणां लेखनयोग्यतायाः मूल्याङ्कनस्य सर्वोत्तमः विधिः अस्ति –

(A) पाठ्यपुस्तकस्य अध्याये आश्रितानां प्रश्नानां उत्तरदानेन 

(B) श्रुतलेखः (Dictation) समाधानम्।

(C) स्वानुभवानां लेखनम् ।

(D) सुन्दरहस्तलेखस्य प्रतियोगिता ।

Ans- C 

Q.10. पूर्वम् उदाहरणपूर्वकं नियमान् शिक्षित्वा तदनु तेषां अभ्यासः क्रियते, पद्धतिः इयम् किं कथ्यते ?

(A) संदर्भानुसारं व्याकरणस्य उपयोगिता । 

(B) संदर्भानुसारं व्याकरणस्य सीमितीकरणम्। 

(C) निगमनात्मकविधेः उपयोगिता । 

(D) निगमनात्मकविधेः सीमितीकरणम् ।

Ans- C

Q. 11 क्रियाकलापेषु व्याकरणनियमाः रुचिकरेण स्पष्टेन विधिना च प्रस्तोतव्या, पेन

(A) छात्राः आन्तरिक संरचनां जानीयुः ।

(B) छात्राः संरचनां स्मरेयुः ।

(C) छात्राः एतद् (व्याकरणज्ञानम् ) कुर्युः त्यजेयुः वा । 

(D) छात्राः स्वकार्यस्य परीक्षणं कुर्युः

Ans- A 

Q. 12 साहित्ये अर्थस्य

(A) एकः एव स्तरः अस्ति ।

(B) द्वौ स्तरौ स्तः ।

(C) त्रयः स्तराः सन्ति । 

(D) बहवः स्तराः सन्ति ।

Ans- D 

Q13. भाषायाः व्यवहारिकाः पक्षाः भाषाशिक्षणस्य —- प्रोन्नतिं प्राप्तवन्तः ।

(A) वार्तालापपक्षेण

(B) संरचनात्मकपक्षेण

(C) निर्माणात्मकपक्षेण

(D) पारम्परिकपक्षेण

Ans- A

Q. 14 भाषाकक्षायां साहित्यिक पाठ्यसामग्रयाः ——– पाठनाय अधिगमाय च प्रयोगः कर्तुं शक्यते ।

(A) भाषाकार्याणां नवशब्दभण्डारस्य च 

(B) नियमानां पुनर्निर्माणस्य

(C) अधिगमे दुर्बलतानां

(D) उच्चारणविकास्य

Ans- A 

Q. 15. निम्नलिखितेषु कः विधिः सर्वोत्कृष्टा अस्ति ?

(A) भाषणकाले एव तेन छात्रः संशोधयितव्यः । 

(B) संशोधनस्य कार्यं सम्पूर्णकक्षायाः क्रियाकलापरूपे कर्त्तव्यम् येन छात्राः पुनः त्रुटीः न कुर्युः । 

(C) छात्राणां त्रुटीनां संशोधनं कदापि न करणीयम् । 

(D) अध्यापकस्य कर्त्तव्यम् अस्ति यत् स त्रुटीनां विश्लेषणम् कुर्यात् तासां प्रकारं जानीयात् तदा त्रुटीनां क्षेत्रं स्पष्टं कृत्वा पुनः अध्यापयेत् ।

Ans- D 

Read More:

CTET 2022: संस्कृत पेडगॉजी से पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए!

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment