CTET 2023: जुलाई में होगी सीटेट परीक्षा प्रारंभ, पूछे जाएंगे संस्कृत पेडगॉजी के कुछ ऐसे सवाल, एक नजर जरूर डालें

Spread the love

CTET July 2023 Sanskrit Pedagogy Practice Set: सीबीएसई के द्वारा वर्ष में दो बार आयोजित की जाने वाली केंद्रीय शिक्षक पात्रता परीक्षा का आयोजन जुलाई 2023 में किया जाना है जिसमें शामिल होने के लिए लाखों की संख्या में आवेदन किए जा रहे हैं ऐसे में कड़ी प्रतियोगिता परीक्षा में देखने को मिलेगी, यदि आप भी शिक्षक पात्रता परीक्षा की तैयारी कर रहे हैं तो यहां दिए जानकारी आपके लिए बेहद महत्वपूर्ण है. इस आर्टिकल में हम परीक्षा के लिए बेहद उपयोगी ‘संस्कृत पेडगॉजी’ से जुड़े कुछ महत्वपूर्ण सवालों को शेयर करने जा रहे हैं. जो परीक्षा में उत्तम अंक दिलाने में सहायक होंगे. इसलिए एक बार इनका अभ्यास जरूर करें.

Read more: CTET 2023: पिछली सीटेट परीक्षा में पर्यावरण और पेडगॉजी से पूछे गए महत्वपूर्ण सवाल, यहां पढ़िए

संस्कृत पेडगॉजी पर आधारित महत्वपूर्ण प्रश्नोत्तरी—question on Sanskrit pedagogy for CTET exam July 2023

प्रश्न. निम्नलिखितेषु अष्टमीकक्षापर्यन्तं शिक्षणमाध्यमविषये ‘शिक्षाधिकार अधिनियम, 2009’ इत्यस्मिन् कासंस्तुतिः विद्यते? 

(a) अष्टमीकक्षापर्यन्तं भवितव्यायथासम्भवं मातृभाषाशिक्षणमाध्यमं

(b) विद्यालये शिक्षणमाध्यमं मातृभाषा एव भवेत् ।

(c) गृहभाषा शिक्षणमाध्यमं भवेत् । 

(d) राज्यस्य भाषा शिक्षणमाध्यमं भवेत्

उत्तर- (a) 

प्रश्न. भारतीय संविधान हिन्दीभाषायाः स्थान विद्यते ।

(a) राजभाषा

(b) भारतीया भाषा 

(c) सह-राजभाषा

(d) विदेशी भाषा

उत्तर- (a)

प्रश्न. शिक्षणे भाषायाः केन्द्रीयतायाः अभिप्रायो ऽस्ति –

(a) अन्येषां विषयाणां शिक्षणे भाषा महत्वपूर्ण योगदानं ददाति ।

(b) भाषाधिगमे अन्तर्वस्तु-विषयाः (Content subject) महत्वपूर्णाः सन्ति । 

(c) भाषाधिगमे विषय-वस्तु-अधिगमः च पृथक्-पृथक् भवतः । 

(d) अन्तर्वस्तु-विषयस्य अध्यापकाय भाषां प्रति अवधानं न आवश्यकम् ।

उत्तर- (a) 

प्रश्न. कवितां पाठयन अध्यापकः निम्नलिखिते ध्यानंप्रयच्छेत् –

(a) कवितायाः रसास्वादने मूल्याङ्कने च ।

(b) शब्दावल्यां शब्दकोशपरामर्शे च । 

(c) व्याकरणे नियमानां प्रयोगे च । 

(d) लेखन – विकासे

उत्तर- (a) 

प्रश्न. केषाञ्चिद मतानुसारं कतमं सत्यमस्ति –

(a) भाषाधिग्रहणं स्वाभाविकी अविचारिता च प्रक्रिया भवति 

(b) भाषाधिगमः सप्रयासः विचारितश्च भवति 

(c) भाषाधिगमः स्वाभाविकी अविचारिता च प्रक्रिया  भवति

(d) भाषाधिग्रहणं स्वाभाविकम् अविचारितं च भवति ।

उत्तर- (a) 

प्रश्न.  काचिद अध्यापिका भाषणक्रियार्थं भोजनालयस्य व्यञ्जनसूचीपुस्तिकायाः प्रयोगं करोति सा चतुर्णां विद्यार्थिनां समूहान् निर्माय प्रत्येक समूहं मूल्यमितं (1500) भोजनं प्रेषयितुम् आदेशं दातुं कथयति । तस्याः प्रयोजन छात्रान् भाषण- योग्यताः, त संवाद – योग्यताः च शिक्षणमस्ति । अत्र भोजनालयस्य व्यञ्जनसूचीपुस्तिका कि कथ्यते ? 

(a) भाषाशिक्षणसामग्री 

(b) मुद्रितपत्रम्

(c) कार्यनिर्वाहकसाधनम् (Tool For Manupulation) 

(d) शिक्षणाय अनधिकृतसामग्री

उत्तर- (a) 

प्रश्न. काचिद् अध्यापिका मासान्तराले लेखनकार्य छात्र एकत्रीकरोति तदा सा छात्राणां नामग्रहणं विना त्रुटीनां विवरणं करोति । अर्थ कृताः त्रुटी: अशुद्धीः चप्रयोगः किं कथ्यते

(a) त्रुटि – विश्लेषणम्

(b) पुनर्निवेश-प्रदानम्

(c) लेखन मूल्यानम् 

(d) सम्पूर्ण कक्षा-विवेचनम्

उत्तर- (b) 

प्रश्न. सप्तमीकक्षायाः भाषाशिक्षिका कीर्तिः स्वछात्रान् तेषां पाठ्यपुस्तकस्य कवितानां, गीतानां च समानाः कविताः गीतानि च तेषां भाषायां प्राप्तुम् अकथयत् । तदा सा कविताना अर्थान् विचारान् च विवेचयितुं तान् अकथयत् । सामान्यभाषया चं तुलनां कर्तुमपि सा कथयत्। तदा छात्राः ताः कविताः लेखनपत्रे स्व-स्व भाषासु अलिखन् तदा ते सर्वां प्रादर्शनयन् । अत्र भाषायाः महत्त्वं ज्ञातुं अध्यापिकया का रीतिः प्रयुक्ता ?

(a) भाषाप्रवृद्धिः (Promotion)

(b) बहुभाषीयत्वम् (Polyglotism) 

(c) बहुभाषात्वम् (Multilingualism)

(d) लेखनप्रवृद्धिः  : सप्तमीकक्षायाः

उत्तर- (c)

प्रश्न. योगभाषा अध्ययनम् किं कथ्यते ? 

(a) समाज-भाषाविज्ञानम् (Sociolinguistics) 

(b) मनोवैज्ञानिक भाषाविज्ञानम् (Psycho- linguistics)

(c) लिप्यन्तरणम् (transcription) 

(d) भाषाध्ययनम्

उत्तर- (a) 

प्रश्न. भाषाशिक्षणविषये किं सत्यं नास्ति ? 

(a) बालका विभिन्न अवस्थाभ्यः गच्छन्ति । 

(b) भाषायाः सन्दर्भे अवस्थाः प्रायः समानाः भवन्ति यद्यपि प्रगतिस्तराः भिन्ना भवन्ति । 

(c) सर्वासा भाषाणां सन्दर्भ अवस्थाः समानाः सन्ति । 

(d) छात्राणां त्रुटिशोधनं तत्कालं तत्रैव कर्त्तव्यम् ।

उत्तर- (d) 

प्रश्न. व्याकरणस्यप्रभावि अध्यापन अधिगमविषये किं कथनं सत्यम् ?

(a) प्रथमंछात्रान्व्याकरणस्यनियमाः सोदाहरणंवर्णयितव्याः । 

(b) छात्रान् व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसरः दातव्यः तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्त्तव्यः

(c) छात्रैः पाठ्यपुस्तके व्याकरणप्रयोगानां निरन्तरम् अभ्यासः करणीयः, तत्पश्चात् व्याकरणस्य नियमाना’ शिक्षकेणव्याख्या करणीया, प्रयोगोऽपि कर्त्तव्यः । 

(d) छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यतः छात्राः व्याकरणनियमान् स्वयमेव शिक्षन्ति ।

उत्तर- (a) 

प्रश्न. आदर्श भाषा पाठ्यक्रमे निम्नलिखिताः भवन्ति

(a) उद्देश्यानि, अन्तर्वस्तु, प्रक्रियाः, भाषाध्यापन- अधिगम मूल्याङ्कनम् ।

(b) लक्ष्यानि, प्रविधि: (methodology) भाषाशिक्षणस्य मूल्याङ्कनम्

(c) भाषाशिक्षण-अधिगमार्थं मूल्यानि प्रक्रियाः परीक्षणम च ।

(d) विद्यालयार्थं, शिक्षण-अधिगमार्थं, परीक्षार्थं च विचाराः ।

उत्तर- (a) 

प्रश्न. काचिद् अध्यापिका छात्रान् युग्मेषु परिच्छेदात् वाक्यान्तराणि वारक्रमात् पठितुं कथयति । एकः छात्रः वाक्यानि लिखति तस्य सहभागी च पठति । तदा सा लिखितानि वाक्यानि मुद्रितैः वाक्यैः सह मेलयितुं कथयति एषा क्रिया का कथ्यते ? 

(a) अन्योऽन्यैः श्रुतलेखनम् ।

(b) समूहकार्यम्।

(c) युग्मकार्यम् । 

(d) योग्यतानां संयोजनम् ।

उत्तर- (a) 

प्रश्न. पठनम् अस्ति –

(a वर्णानां शब्दानां च उद्वाचनम् (Decoding) 

(b) दत्तापाठ्यस्य अर्थग्रहणम् । 

(c) कठिनशब्दानां अर्थग्रहणम् । 

(d) ध्वनीनां शब्दानां च व्यवहारः ।

उत्तर- (b) 

CTET 2023: भाषा-अर्जन एवं अधिगम से जुड़े कुछ ऐसे ही सवाल सीटेट परीक्षा में पूछे जाएंगे, अभी पढ़ें

CTET July Exam 2023: सीटेट परीक्षा हमेशा पूछे जाते है, हिंदी भाषा शिक्षण के ये सवाल

सीटेट परीक्षा से जुड़े तमाम नवीनतम अपडेट तथा प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment