CTET 2022: संस्कृत पेडगॉजी से पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए!

Spread the love

CTET Sanskrit Pedagogy MCQ Test 2022: टीचिंग के क्षेत्र में अपना करियर बनाने की इच्छा रखने वाले देश के लाखों उम्मीदवार सीटेट परीक्षा में शामिल होते है। इस परीक्षा के माध्यम से अभ्यर्थियों को आगामी शिक्षक भर्ती परीक्षा में सम्मिलित होने का अवसर प्राप्त होता है। प्रतिवर्ष आयोजित कराई जाने वाली सीटेट परीक्षा इस वर्ष के लिए आवेदन की प्रक्रिया पूर्ण की जा चुकी है। यदि आपने भी इस परीक्षा के लिए अपना रजिस्ट्रेशन करवाया है तो यहां पर दी गई जानकारी आपके लिए बेहद ही महत्वपूर्ण है।

यहां हमने सीटेट परीक्षा की तैयारी कर रहे उम्मीदवारों के लिए परीक्षा में पूछे जाने वाले संस्कृत शिक्षा शास्त्र (CTET Sanskrit Pedagogy MCQ Test 2022) से संबंधित अति आवश्यक प्रश्न शेयर किए हैं जिनका अध्ययन कर अभ्यर्थी परीक्षा में उच्चतम अंकों के साथ बेहतर रिजल्ट हासिल कर सकेंगे। अतः आपको भी इन सवालों को परीक्षा में जाने से पूर्व एक बार अवश्य पढ़ लेना चाहिए।

सीटेट में हमेशा पूछे जाने वाले संस्कृत भाषा शिक्षण के महत्वपूर्ण प्रश्न, यहां देखें—Sanskrit Pedagogy Question and Answer CTET 2022

1. ज्ञानवादिनाम् अवधारणानुसार Perspective) भाषाशिक्षकस्य दृष्ट्या बालानां त्रुटयः सन्ति

a) अधिगमे बाघकरूपेण 

b) अधिगमस्य अङ्गरूपेण येन चिन्तने अन्तर्दृष्टिः लभ्यते

c) तत्क्षणे एव ताः निवारणीयाः भवन्ति येन तासां पुनरावृत्तिः न भवेत् 

d) तेषाम् अनवधानकारणात् यस्य निराकरण शीघ्रतया करणयीयम् भवति

Ans- b 

2. सप्तमकक्षायाः शिक्षकः चाक्षुषविद्यार्थिनां (Visual Learners) कृते यूट्यूब-इत्यतः दृश्यश्रव्यसामग्रीणाम् श्राविक विद्यार्थिनां (auditory learners) कृते ध्वनिमुद्रितसामग्रीणाम् तथा गतिसंवेदनशील | च | (Kinesthetic) विद्यार्थिनां कृते आदानप्रदानात्मक क्रीडानाम् (Interactive) उपयोग करोति । एवं सर्व (Multimedia) इत्यस्य शिक्षकः उपयोगं करोति

a) छात्राणां व्यक्तिगतानां भाषिकवैषम्याणां समावेशनार्थम् 

b) वैयक्तिकानाम् अधिगमशैलीनाम् समावेशनार्थम् 

c) वैयक्तिकानाम् अधिगमदुर्बलतानाम् समावेशनार्थम् 

d) वैयक्तिकानाम् विश्वसनीयसामग्रीणां समावेशनार्थम्

Ans- b 

3. सरलवाक्यैः एव भाषायाः शिक्षणस्य आरम्भः भवति न तु ध्वनीनां तेषां समष्ट्या वा शिक्षणेन एवं कथनं द्योतयति यत्

a) सम्पूर्ण-वाक्यानाम् आधारेण विचारविनिमयः भवति

b) भाषायाः अधिग्रहणे उच्चारणस्य किमपि स्थानं नास्ति

c) व्याकरणस्य उच्चारणस्य भाषाधिगमे समानं स्थानम् अस्ति 

d) विचारविनिमयस्य कृते व्याकरणं प्रमुखः आधारः अस्ति

Ans- a 

5. मौनवाचनेन विद्यार्थी अधोलिखितेषुन्यूनम् अधिग्रहणं कुर्यात् ?

a) शब्दानाम्

b) व्याकरणस्य

c) सम्भाषणकौशलस्यकस्य सर्वतो 

d) पठनकौशलस्य

Ans- c 

6. व्यापकं पठनं छात्राणां रुचिं वर्धयति –

a) परिचितानां शब्दानां अर्थस्य अनुमानकरणे 

b) पाठे आगतेषु व्याकरणविषयेषु 

c) कवितासम्पाठे 

d) आनन्दार्थं पाठस्य पठने

Ans- d 

7. शिक्षकः ‘लेहः’ इत्यस्योपरि एकस्य पाठस्य आरम्भ करोति आरम्भात् पूर्वं सः अधोनिर्दिष्टं चित्रं कृष्णफलके लिखित्वा चर्चाम् आरभते । खाद्यं संस्कृतिश्च प्रसिद्धस्थानानि वातावरणम् भाषा कृष्णफलके शिक्षकेण विरचितम् एतत् चित्रम् अस्ति

a) राज्य-मानचित्रम् (State Map )

b) सङ्कल्पना-मानचित्रम् (Concept Map)

c) विषयक-मानचित्रम् (Thematic Map) 

d) मानचित्रणयन्त्रम् (Mapping Device)

Ans- b

8. प्रभाविरूपेण बाला लेखनस्य अधिगमनं करिष्यन्ति यदा –

a) लेख्यं छात्राः शिक्षकात् आज्ञापनेन स्वीकुर्वन्ति 

b) लेख्यं छात्राणां सन्दर्भानुकूल सार्थकं च भवति 

c) शिक्षकस्य सन्दर्भानुकूलं संस्कृतिपरकं च लेख्यं भवति 

d) कथितध्वनेः लिखितरूपस्य सम्बन्धः लेख्ये अस्ति

Ans- b 

9. कस्मिंश्चित् पाठे उपस्थितस्य चित्रस्थ प्रतिकृतिः वा कथं प्रयोगः क्रियते? 

a) एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे साहायं करोति ।

b) पाठस्य रचना कठिना भवति, किन्तु तस्य चित्राणाम अङ्कनं सरलम् ।

c) पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थितेः इदानीं चलनम् (trend) अस्ति 

d) एतत् पाठ्यपुस्तकम् आकर्षकं करोति ।

Ans- a 

10. प्रक्रियोपागमानुसार (Processapproach) निम्नलिखिते चुकस्यउपयोगः लेखनकार्यस्य आरम्भकाले शिक्षकेण न क्रियते? हैं

a) विचारमन्थनम् (Brainstorming)

b) टिप्पणीलेखनम् (Dictating Notes) 

c) प्रारूपलेखनम् (Drafting)

d) संशोधनम् (Proof reading)

Ans- b

11. अधोलिखितेषु किं approach) प्रतिफलं नास्ति?

a) एतत् अत्यन्तं शिक्षककेन्द्रितम् अस्ति 

b) एतत्व्यवहारवाद्युपागमाधारितम् (Based)

c) एतस्य लक्ष्य अन्तिमप्रस्तुत्युपरि अस्ति 

d) एतस्य लक्ष्यं विचाराणाम् उत्पत्तौ अस्ति

Ans- a 

12. छात्रान् उत्कृष्टलेखकान् कर्तुं शिक्षकः कुत्र अधिकं ध्यानं दद्यात् यस्य महत्वं सर्वाधिकम्

a) अभिव्यक्तिः

b) शब्दावधि:

c) हस्ताक्षरम्

d) व्याकरणम्

Ans- a 

13. द्वितीयकक्षायाः शिक्षिका ताशा छात्राणां शब्दभण्डारवर्धने बहुबलं ददाति । शब्दभण्डारवृद्धयर्थ तया कः उपायः अवलम्ब्येत?

a) प्रत्येकं नूतनस्य कठिनस्य वा शब्दस्य कृते छात्रा शब्दकोषं पश्यन्तु 

b) छात्राः पाठे प्रत्येकं नूतनशब्दस्य अधोरेखाङ्कनं कुर्वन्तु तथा च तान् कण्ठस्थीकुर्वन्तु

c) नूतनपाठस्य पठनात् पूर्वं छात्रैः सर्वे शब्दाः स्मर्तव्याः 

d) दत्तसन्दर्भे छात्रा नूतनशब्दानाम् अर्थानाम् अनुमानं कुर्वन्तु

Ans- b

14. एकस्य पाठस्य पठनसमये अधोलिखितेषु किम् अत्यावश्यकम् ?

a) पाठस्य अर्थावबोधः 

b) शीघ्रतया पठनम् 

c) शुद्धोच्चारणेन सह पठनम् 

d) विरामचिह्नानां शद्धतया प्रयोगः

Ans- a 

15. ‘डिस्लेक्सिया’ इति अस्ति

a) गणितिकविकारः

b) पठनसम्बन्धि-विकारः

c) मानसिकविकारः 

d) व्यावहारिकविकारः

Ans- b 

Read More:

CTET 2022: लाखों अभ्यर्थी कर रहे हैं परीक्षा प्रारंभ होने का इंतजार, संस्कृत भाषा शिक्षण के यह सवाल दिलाएंगे, परीक्षा में बेहतर अंक

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment