CTET 2022-23: सीटेट के 16वे संस्करण में यहां से पूछे जाएंगे संस्कृत के सवाल, अभी पढ़े

Spread the love

CTET Sanskrit Pedagogy Model Paper: सीबीएससी बोर्ड के द्वारा प्रतिवर्ष आयोजित की जाने वाली केंद्रीय शिक्षक पात्रता परीक्षा शिक्षण के क्षेत्र में रुचि रखने वाले लाखों युवा प्रतिवर्ष इस परीक्षा को देते हैं सत्र 2022 में ऑनलाइन मोड पर 2 shift में यह परीक्षा दिसंबर 2022 से आयोजित की जा रही है जो कि 7 फरवरी 2023 तक चलने वाली है यहां हम इस शिक्षक पात्रता परीक्षा की तैयारी कर रहे युवाओं के लिए नियमित रूप से प्रैक्टिस सेट उपलब्ध करवा रहे हैं आज के इस आर्टिकल में हम ‘संस्कृत पेडगॉजी’ के कुछ प्रश्नों को लेकर आएं जिनका अभ्यास आपको बेहतर परिणाम दिलाने में सहायक होगा.

संस्कृत शिक्षण पर आधारित बेहद महत्वपूर्ण प्रश्नोत्तरी—CTET Sanskrit pedagogy model paper

1. शब्दजालस्य उपयोगः क्रियते

(a) वैश्विक अन्तर्जालस्य (World & Wide-Web) प्रयोगज्ञानार्थम् 

(c) प्रभाविरीत्या शब्दावलीज्ञानार्थम्

(b) सम्यक् पठनज्ञानार्थम्

(d) सम्यक्तया लेखनस्य ज्ञानार्थम्

Ans- c 

2. उत्तमलेखने एतत् न आगच्छति …

(a) योग्यपदानां चयनम्

(b) केवलम् उत्कृष्टहस्तलेखः

(c) व्याकरणगतशुद्धता

(d) विचाराः उपस्थापनञ्च

Ans- b 

3. उच्चप्राथमिकस्तरे विद्यार्थिषु सम्भाषण कौशल- विकासार्थम् अधोलिखितेषु कतमः सर्वाधिक प्रभावकारी उपायः भवेत्?

(a) उत्तमवक्तुः श्रवणम्

(b) नाटकानां पठनम्

(c) कक्षायां चरिताभिनयस्य आयोजनम्

(d) सम्पाठस्य अभ्यासः

Ans- c 

4. छात्राणां शब्दावलीज्ञानवर्धनार्थम् अधोलिखितेषु कतमा प्रभावीतमायोजना स्यात् ?

(a) प्रत्येकनवीनशब्दप्रयोगेण सह वाक्यनिर्माणम्

(b) विपरीतार्थकानां पर्यायवाचिनां च शब्दानां स्मरणम्

(c) प्रस्तुतसन्दर्भानुसारं नवीनशब्दानाम् अर्थानुमानम्

(d) प्रत्येकनवीनशब्दार्थ शब्दकोषपरामर्शः

Ans- a 

5. भाषाशिक्षकः छात्राणां दोषान् पश्येत्

(a) छात्रसंशोधनसङ्केतरूपेण

(b) अधिगमे समस्यारूपेण

(c) अधिगमस्य बाधकरूपेण

(d) अधिगमस्य सङ्केतरूपेण

Ans- d 

6. सर्जनात्मकलेखनस्य अनेकानि प्रयोजनानि सन्ति । तेषु प्रमुखम् अस्ति

(a) भावविनिमयः

(b) वर्तनीशुद्धता

(c) व्याकरणशुद्धता

(d) स्वाभिव्यक्तिः

Ans- d  

7. शिक्षिका खाद्यविषयकपाठस्य पठनार्थं निर्देशनात् पूर्वं स्वस्वभोजनप्रवृत्तिविषये समूहेषु वार्तालापं कर्तुं छात्रान् निर्दिशति । एवं सा किं करोति ?

(a) पाठस्य बोधपूर्वकं पठनार्थं तान् समर्थान् करोति

(b) कक्षागतज्ञानेन सह विद्यार्थिनां जीवनानुभवस्य सम्बन्धं स्थापयति

(c) तेषां भाषणकौशलस्य संवर्धनं करोति

(d) पाठस्य उच्चैः पठनार्थं छात्रान् समर्थान् करोति

Ans- b

8. भाषाशिक्षणार्थम् अधस्तनेषु सिद्धान्तं न अनुसरति ? 

(a) भाषाशिक्षणार्थम् अन्तर्निहितयन्त्रम् व्यवहारवादस्य

(b) अनुकरणं दृढ़ीकरणं च 

(c) कण्ठस्थीकरणम् अभ्यासश्च

(d) अभ्यासनिर्माणप्रक्रिया

Ans- b

9. अधोलिखितेषु कतमा उक्तिः उचिता –

(a) कस्याश्चित् भाषायाः ज्ञानं नाम विभिन्नपरिस्थितिषु तस्याः भाषायाः व्यवहारः

(b) कस्याश्चित् भाषायाः ज्ञानं नाम तस्याः भाषायाः शब्दानां ज्ञानम् सर्वेषां

(c) कस्याश्चित् भाषायाः ज्ञानं नाम तस्याः भाषायाः शुद्धव्याकरणस्य ज्ञानम्

(d) कस्याश्चित् भाषायाः ज्ञानं नाम तस्यां भाषायां लेखनस्य ज्ञानम

Ans- a 

10. लेखनकौशलविकाससमये शिक्षकः मुख्यतया अवधारयेत्

(a) कालमर्यादाम्

(b) सुन्दहस्ताक्षरम्

(c) व्याकरणम्

(d) भावाभिव्यक्तिम्

Ans- d 

11. सुरेशः एक भाषाशिक्षकः अस्ति। सः छात्रान् एकस्मिन् ग्रामे परिभ्रमितुं निर्दिशति । तत्र आपणानां सूचनापट्टान् पठित्वा तदुपरि विवरणं दातुं कथयति च। एवंविधः गतिविधिः किं कथ्यते?

(a) परियोजनाकार्यम्

(b) पठनम्

(c) लेखनम्

(d) भाषणम् 

Ans- a 

12. अधस्तनेषु किं श्रवणपूर्वगतिविधिः अस्ति?

(a) परिच्छेदस्य भावम् आदाय तद्गत प्रश्नानाम् उत्तरं लिखितु छात्रान निर्दिशति

(b) शिक्षक प्रस्तुतविषये जीवनानुभवविषये च छात्रः किं जानन्ति इति प्रश्नं कुर्यात्

(c) परिच्देस्य विषये प्रश्नं कुर्यात

(d) शब्दान् वाक्यांशान् च संगृह्य तदुपरि पूर्व चर्चा कुर्यात्

Ans- b 

13. गीता एकं कथासंग्रहं पठति । एवं प्रकारकं पठनं कथ्यते

(a) परीक्षार्थं पठनम् इति 

(b) आनन्दार्थ पठनम् इति

(c) विश्दार्थं पठनम् इति

(d) सूचनाप्राप्तीच्छा इति

Ans- b

14. रचनात्मककक्षायां (Constructivist Classroom) कवितायाः पाठनसमये शिक्षकः

(a) समूहेषु चर्चा, कविताम् अधिकृत्य स्वस्वमन्तव्यं प्रदातुं छात्रान् निर्दिशति

(b) कवितापठनं कुर्यात्, छात्रान् पुनरावृत्तिं च कर्तुं निर्दिशेत्

(c) पाठगतकठिनशब्दानाम् अर्थान् कण्ठस्थीकर्तुं निर्दिशेत्

(d) व्याकरणगतनियमानाम् उपरि अभ्यासोपरिं च ध्यानं दद्यात्

Ans- a 

15. सर्वेषां बालानां जन्मन एव –भाषाधिग्रहणस्य अन्तर्निहितशक्तिः विद्यते ।

(a) सार्वत्रिकव्याकरणविशिष्टस्य

(b) सार्वत्रिकमार्गविशिष्टस्य

(c) सार्वत्रिकमार्गविशिष्टस्य

(d) सार्वत्रिकशब्दकोषविशिष्टस्य

Ans- b 

Read More:

CTET 2022 Sanskrit Pedagogy: सीटेट के अगले ऑनलाइन एग्जाम में पूछे जा सकते हैं, संस्कृत पेडगॉजी के महत्वपूर्ण सवाल

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सीटेट परीक्षा से जुड़े तमाम नवीनतम अपडेट तथा प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment