CTET Exam 2022-23: संस्कृत पेडगॉजी के बेहद स्कोरिंग सवाल, जो केंद्रीय शिक्षक पात्रता परीक्षा में बार-बार पूछे जा रहे हैं, अभी पढ़े

Spread the love

Sanskrit Pedagogy Practice Set: केंद्रीय माध्यमिक शिक्षा बोर्ड  यानी सीबीएसई के  द्वारा सीटेट परीक्षा की अभी तक की सभी सीटें सफलतापूर्वक आयोजित की जा चुकी हैं 28 दिसंबर से प्रारंभ ऑनलाइन माध्यम से आयोजित परीक्षा में रोजाना लाखों परीक्षार्थी शामिल हो रहे हैं  यदि आपका एग्जाम होना बाकी है तो यहां दिए गए संस्कृत पेडगॉजी के जरूरी सवालों को एग्जाम हॉल में जाने से पूर्व, एक बार जरूर पढ़ें.

शिक्षक पात्रता परीक्षा में ‘संस्कृत पेडगॉजी’ से पूछे जाने वाले महत्वपूर्ण प्रश्न, यहां देखें
—Sanskrit pedagogy practice set For CTET 2023

1. निम्नलिखितेषु अष्टमीकक्षापर्यन्त शिक्षणमाध्यमविषये शिक्षाधिकार अधिनियम, 2009 इत्यस्मिन् का संस्तुतिः विद्यते ?

(a) अष्टमीकक्षापर्यन्त यथासम्भवं मातृभाषाशिक्षणमाध्यमं भवितव्या।

(b) विद्यालये शिक्षणमाध्यमं मातृभाषा एव भवेत् ।

(c) गृहमाषा शिक्षणमाध्यम भवेत् ।

(d) राज्यस्य भाषा शिक्षणमाध्यमं भवेत् ।

Ans- a 

2. भारतीय संविधाने हिन्दीभाषाया: कि स्थानं विद्यते?

(a) सह-राजभाषा

(b) राजभाषा

(c) विदेशी भाषा

(d) भारतीया भाषा

Ans- b 

3. शिक्षणे भाषाया: केन्द्रीयतायाः अभिप्रायोऽस्ति-

(a) अन्येषां विषयाणां शिक्षणे भाषा महत्वपूर्ण योगदानं ददाति ।

(b) भाषाधिगमे अन्तर्वस्तु-विषया: (Content subject) महत्वपूर्णा: सन्ति।

(c) भाषाधिगमे विषय-वस्तु-अधिगमः च पृथक-पृथक भवतः ।

(d) अन्तर्वस्तु-विषयस्य अध्यापकाय भाषां प्रति अवधानं न आवश्यकम् ।

Ans- a 

4. कविता पाठयन् अध्यापक: निम्नलिखिते ध्यानं प्रयच्छेत् –

(a) कविताया: रसास्वादने मूल्याङ्कने च।

(b) शब्दावल्यां शब्दकोशपरामर्शे च ।

(c) व्याकरणे नियमानां प्रयोगे च ।

(d) लेखन-विकासे ।

Ans- a 

5. परिच्छेदलेखने निबन्धलेखने वा छात्राः विभिन्नासु अवस्थासु गच्छन्ति, यासु ते विचारान् सङ्कलयन्ति, रूपरेखा निर्मान्ति, प्रथमं प्रारूपं (Draft) लिखन्ति, एतद् विवर्धन्ते अन्तिम प्रारूपं लेखितुं च संशोधनं कुर्वन्ति । लेखनस्य इयं प्रक्रिया का कथ्यते ?

(a) लेखनस्य उत्पादन (Product) प्रक्रिया

(b) लेखनस्य क्रियान्वयन (Process) प्रक्रिया

(c) लेखनस्य चिन्तन-प्रक्रिया

(d) लेखनस्य छात्र- केन्द्रित प्रक्रिया

Ans- b 

6. केषाचिद् भाषाशास्त्रिणां मतानुसारं कतमं कथनं सत्यमस्ति- 

(a) भाषाधिग्रहणं स्वाभाविकी अविचारिता च प्रक्रिया भवति। 

(b) भाषाधिगम: सप्रयास: विचारितश्च भवति । 

(c) भाषाधिगम: स्वाभाविकी अविचारिता च प्रक्रिया भवति। 

(d) भाषाधिग्रहणं स्वाभाविकम् अविचारितं च भवति ।

Ans- d 

7. काचिद् अध्यापिका भाषणक्रियार्थं भोजनालयस्य व्यञ्जनसूचीपुस्तिकायाः प्रयोग करोति। सा चतुर्णां विद्यार्थिनां समूहान् निर्माय प्रत्येकं समूहं पञ्चदशशतमूल्यमित (1500) भोजन प्रेषयितुम् आदेशं दातुं कथयति । तस्याः प्रयोजनं छात्रान् भाषण-योग्यताः, संवाद-योग्यता: च शिक्षणमस्ति। अत्र भोजनालयस्य व्यञ्जनसूचीपुस्तिका किं कथ्यते ?

(a) भाषाशिक्षणसामग्री

(b) मुद्रितपत्रम्

(c) कार्यनिर्वाहकसाधनम् (Tool for manupulation)

(d) शिक्षणाय अनधिकृतसामग्री

Ans- a

8. काचिद् अध्यापिका मासान्तराले लेखनकार्ये छात्रैः कृताः त्रुटी: अशुद्धी: च एकत्रीकरोति । तदा सा छात्राणां नामग्रहणं विना त्रुटीनां प्रकाराणां विवरणं करोति । अयं प्रयोगः किं कथ्यते-

(a) त्रुटि-विश्लेषणम्

(b) पुनर्निवेश-प्रदानम्

(c) लेखन-1‍ – मूल्यानम्

(d) सम्पूर्ण कक्षा-विवेचनम्

Ans- b 

9. सप्तमीकक्षाया: भाषाशिक्षिका कीर्तिः स्वछात्रान् तेषां पाठ्यपुस्तकस्य कविताना, गीतानां च समाना: कविता: गीतानि च तेषां भाषायां प्राप्तुम् अकथयत् । तदा सा कवितानां अर्थान् विचारान् च विवेचयितुं तान् अकथयत् । सामान्यभाषया च तुलना कर्तुमपि सा कथयत्। तदा छात्राः ताः कविता: लेखनपत्रे स्व-स्व भाषासु अलिखन् तदा ते सर्वा प्रादर्शनयन् । अत्र भाषायाः महत्त्वं ज्ञातुं अध्यापिकया का रीति: प्रयुक्ता ?

(a) भाषाप्रवृद्धि: (Promotion)

(b) बहुभाषीयत्वम् (Polyglotism)

(c) बहुभाषात्वम् (Multilingualism)

(d) लेखनप्रवृद्धिः

Ans- c 

10. प्रयोगभाषा अध्ययनम् कि कथ्यते ?

(a) समाज-भाषाविज्ञानम् (Sociolinguistics)

(b) मनोवैज्ञानिक भाषाविज्ञानम् (Psycho-lingualistics)

(c) लिप्यन्तरणम् (Transcription)

(d) भाषाध्ययनम्

Ans- a 

11. भाषाशिक्षणविषये कि सत्यं नास्ति ?

(a) बालका: विभिन्न अवस्थाभ्यः गच्छन्ति ।

(b) विशेषभाषाया: सन्दर्भे अवस्था: प्राय: समाना: भवन्ति यद्यपि प्रगतिस्तराः भिन्ना भवन्ति।

(c) सर्वासां भाषाणां सन्दर्भे अवस्थाः समानाः सन्ति । 

(d) छात्राणां त्रुटिशोधनं तत्कालं तत्रैव कर्त्तव्यम्।

Ans- d

12. व्याकरणस्य प्रभावि-अध्यापन-अधिगमविषये किं कथनं सत्यम् ?

(a) प्रथमं छात्रान् व्याकरणस्य नियमाः सोदाहरणं वर्णयितव्याः ।

(b) छात्रान् व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसर: दातव्यः। तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्त्तव्यः ।

(c) छात्रैः पाठ्यपुस्तके व्याकरणप्रयोगानां निरन्तरम् अभ्यासः करणीयः, तत्पश्चात् व्याकरणस्य नियमानां शिक्षकेण व्याख्या करणीया, प्रयोगोऽपि कर्त्तव्यः ।

(d) छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यत: छात्राः व्याकरणनियमान् स्वयमेव शिक्षन्ति।

Ans- a 

13. आदर्श-भाषा पाठ्यक्रमे निम्नलिखिताः भवन्ति-

(a) उद्देश्यानि, अन्तर्वस्तु, प्रक्रिया:, भाषाध्यापन-अधिगममूल्या ङ्कम् ।

(b) लक्ष्यानि, प्रविधि: (methodology) तथा भाषाशिक्षणस्यङ्कनम् ।

(c) भाषाशिक्षण-अधिगमार्थं मूल्यानि प्रक्रियाः परीक्षणम् च।

(d) विद्यालयार्थी, शिक्षण-अधिगमार्थ, परीक्षार्थं च विचाराः।

Ans- a

14. काचिद् अध्यापिका छात्रान् युग्मेषु परिच्छेदात् वाक्यान्तराणि वारक्रमात पठितुं कथयति । एक: छात्र: वाक्यानि लिखति तस्य सहभागी च पठति। तदा सा लिखितानि वाक्यानि मुद्रितैः वाक्यै: सह मेलयितुं कथयति । एषा क्रिया का कथ्यते?

(a) अन्योऽन्यैः श्रुतलेखनम्।

(b) समूहकार्यम्।

(c) युग्मकार्यम्।

(d) योग्यताना संयोजनम्।

Ans- a

15. पठनम् अस्ति-

(a) वर्णानां शब्दानां च उद्वाचनम् (Decoding)

(b) दत्तापाठ्यस्य अर्थग्रहणम् ।

(c) कठिनशब्दानां अर्थग्रहणम् ।

(d) ध्वनीनां शब्दानां च व्यवहारः ।

Ans- b

Read More:

CTET Exam Analysis [23 Jan 2023] पहले शिफ्ट की परीक्षा में पूछे गये थे ये सवाल, परीक्षा के बाद क्या बोले परीक्षार्थी!

CTET 2022 Sanskrit Pedagogy: सीटेट परीक्षा में पूछे जाएंगे संस्कृत पेडगॉजी के यह 15 संभावित सवाल, अभी देखें

सीटेट परीक्षा से जुड़े तमाम नवीनतम अपडेट तथा प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment