CTET 2022: लाखों अभ्यर्थी कर रहे हैं परीक्षा प्रारंभ होने का इंतजार, संस्कृत भाषा शिक्षण के यह सवाल दिलाएंगे, परीक्षा में बेहतर अंक

Spread the love

Sanskrit Pedagogy Quiz Question for CTET 2022: केंद्रीय माध्यमिक शिक्षा बोर्ड के द्वारा प्रतिवर्ष आयोजित की जाने वाली सीटेट परीक्षा के आयोजन का समय धीरे-धीरे करीब आता जा रहा है ऐसे में अभ्यर्थियों को अपनी तैयारियां एक विशेष रणनीति बनाकर प्रारंभ कर देना चाहिए ताकि बेहतर अंकों के साथ सफलता हासिल की जा सके. इस आर्टिकल में हम परीक्षा के लिए बेहद उपयोगी ‘संस्कृत भाषा शिक्षण’ से जुड़े कुछ 15 ऐसे प्रश्नों को लेकर आए हैं, जो आपको आने वाली परीक्षा में देखने को मिल सकते हैं, अतः इस को बढ़ाने के लिए इन सवालों को एक नजर जरूर पढ़ें.

Read More: CTET-BTET पास अभ्यर्थियों पर जमकर चली पटना पुलिस की लाठियां, क्या बोले नौकरी मांगने आए शिक्षक अभ्यर्थी?

संस्कृत पेडगॉजी के ऐसे सवाल, जो परीक्षा में उत्तम अंक दिलाएंगे—Sanskrit pedagogy quiz question for CTET exam 2022

1. वर्गप्रहेलिका (Crossord) क्रीडा वर्धयति

a) श्रवणकौशलम् ।

b) लेखनकौशलम्

c) शब्दज्ञानम्

d) साहित्यिकम् अर्थम् ।

Ans- c

2. सम्भाषणकौशलस्यति विधेः आकलनसमये

a) ध्वनीनां/शब्दानाम् उच्चारणम्

b) सन्दर्भे आगतानां शब्दानाम् उचितरूपाणां प्रयोगः

c) शब्दकोषस्य उपयोगः 

d) भाषणे स्पष्टता

Ans- b 

3. भाषायाः अक्षर-ध्वनिसम्बन्धस्थापन द्वारा पढनस्यअध्यापनम् अस्ति

a) प्रत्यक्षविधिः 

b) शाब्दिकविधिः

c) समग्रभाषाविधिः

d) आंशिकभाषाविधिः

Ans- b 

4. पाठ्यपुस्तकाद् (Going beyond textbook) इत्युक्ते –

a) पाठ्यपुस्तकम् अतिरिच्य पूरकपाठनसामग्रीणां प्रबन्धम्

b) पाठ्यपुस्तकस्य उपेक्षां कृत्वा ततः बहिर्गमनम 

c) पाठ्यपुस्तककेन्द्रितज्ञानम् स्यात् । 

d) पाठ्यपुस्तकात् बहिर्गमनं कृत्वा छात्राणां भारम् अधिक न वर्धयेत्

Ans- a 

5. शिक्षकः तृतीयकक्षायाः विद्यार्थिनः एकम् आवरंक (envelop) निर्मातुं निर्देश ददाति विद्यार्थी निर्देशस्य पालनं करोति । भाषाकक्षायाम् एवंविधः गतिविधिः सहाय्यं करिष्यति 

a) लेखनकौशलविकासे

b) सम्भाषणकौशलविकासे

c) श्रवणकौशलविकासे 

d) तेषां सर्जनात्मकतायाः विकासे

Ans- d 

6. कुशलं पठनं नास्ति –

a) संरचनात्मकम् (Constructive)

b) कल्पनात्मकम् (Imaginative) 

c) प्रगतिशीलम् (Progresive)

d) सूचिन्तितम् (Deliberate)

Ans- d 

7. व्यापकं वाचनम् (extensive reading) अधोलिखितेषुकेन सह सम्बद्धं नास्ति ? 

a) एतेन पठनस्य अधिकम् आनन्दः लभ्यते 

b) एतेन सूक्ष्मविषयाणां पठन भवति येन गंभीरः बोधः भवति 

c) एतेन भाषाधिमस्य वृद्धिः भवति 

d) एतत् पाठस्य सामान्य बोधार्थम् अस्ति

Ans- b 

8. लेखनस्य प्रक्रिया उपागमस्य (Process approach) लक्ष्यम् अस्ति –

a) केवलं प्रक्रियायाम 

b) केवलं परिणामे 

c) उभयं प्रक्रियाया परिणामेच 

d) सुन्दरहस्ताक्षरप्रयोगे

Ans- c 

9. भाषायाः पाठ्यक्रमे साहित्यस्य सन्निवेशे अधोलिखितेषु कस्य महत्वं नास्ति ? 

a) एतत् केवलं श्रवणसम्भाषणकौशले पोषयति

b) एतत् विश्वसनीयसामग्री (authentic material) अस्ति 

c) एतत् अन्येषां संस्कृतिं ज्ञातुं छात्राणां साहाय्यं करोति 

d) व्यक्तिगतां प्रतिक्रियां दातुम् एतत् छात्रान् प्रोत्साहयति

Ans- a 

10. अधस्तनेषु का उक्तिः समीचीनां अस्ति?

a) विरामचिह्नानि वाक्यार्थबोधे सहाय्यं कुर्वन्ति 

b) वाक्यार्थबोधे विरामचिह्नानां कोऽपि प्रभावः नास्ति

c) पाठस्य सौन्दर्यवृद्धौ विरामचिह्नानां साहाय्यं  भवति

d) पाठस्य पठनसमये विरामचिह्नानि प्रवाह बाधाम् उत्पादयन्ति

Ans- a 

11. छात्राणां लेखनस्य आकलनं मुख्यतया ध्यानं ददाति –

a) शुद्धवर्तन्यां व्याकरणे 

b) विचाराणाम् अभिव्यक्तौ 

c) शब्दसीमानिर्धारणे

d) लेखनसमये रुदिप्रयोगाणां लोकोक्तीनां च प्रयोगे

Ans- b

12.  राष्ट्रियपाठ्यचर्या 2005 इत्यस्य मार्गनिर्देशकत्तत्त्वेषु अधोलिखितेषु कस्य समावेशनं नास्ति?

a) ज्ञानस्य विद्यालयाद् बहिः जीवनेन सह सम्बन्धस्थापनम् 

b) कण्ठस्थीकरण- पद्धतेः अधिगमस्य पृथक्करणम् 

c) पाठ्यक्रमः पाठ्यपुस्तककेन्द्रितं स्यात् 

d) परीक्षाणां तन्यतास्थापनम् तथा च कक्षाजीवने तासांसमाकलनम्

Ans- c 

13. येन वस्तुस्थितेः शब्देन चित्रणं क्रियते यथाकिम् अभवत्, कदा अभवत्, कुत्र अभवत् कार्यकलापस्य उद्दीपनं किम् आसीत् तथा चकार्यस्य अन्तः कथम् अभवत् इत्यादि तद् अस्ति?

a) परियोजनाकार्यम् (Project Work) 

b) आवण्टनम् (Assignment) 

c) उपाख्यानात्मकम् अभिलेखनम् (Anecdotatl Record)

d) परिमापनदण्डः (Rating Scale)

Ans- c 

14. छात्राः भाषायां किं कुर्वन्ति इति दर्शयितुम् अधस्तनेषु किं श्रेष्ठं प्रमाणं स्यात् ? 

a) परीक्षायाः अङ्काः 

b) छात्रैः लिखिताः कविताः परिच्छेदाश्च 

c) राष्ट्रियपाठ्यचर्या पाठ्यक्रमश्च 

d) भाषालक्ष्याणि उद्देश्यानि च

Ans- b 

15. वायगोत्स्कीमहोदयस्य पृष्ठाश्रय-परिकल्पना- (Scaffolding Hypothesis) नुसारं शिक्षकः भाषायाः छात्रेभ्यः युग्मेन समूहेन वा कार्यं कर्तुम अवसरं दद्यात् यतः

a) एतेन कार्यस्य प्रबन्धने शिक्षकस्य सहायता भवति 

b) छात्राणां परस्परं वार्तालापेन शिक्षकस्य विश्रामः भवति

c) सामाजिक भावस्य आदानप्रदानं महत्त्वपूर्ण माध्यमं भवति येन अधिगमः भवति 

d) एवंविधं सामाजिकादानप्रदानं छात्रान् भाषाधिगमात् पथभ्रष्टान् करोति

Ans- c 

Read More:

CTET Sanskrit Pedagogy MCQ Test: अभ्यर्थियों को है सीटेट परीक्षा तिथि जारी होने का इंतजार, संस्कृत पेडगॉजी के यह जरूरी सवाल परीक्षा से पूर्व, जरूर पढ़ें

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सभी TET परीक्षाओ की नवीनतम जानकारी के लिए हमारे टेलीग्राम चैनल के सदस्य जरूर बने Join Link नीचे दी गई है।

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment