CTET 2022: संस्कृत पेडागोजी के ऐसे सवाल, जो पिछले वर्ष आयोजित केंद्रीय शिक्षक पात्रता परीक्षा में पूछे जा चुके हैं, अभी पढ़े

Spread the love

Sanskrit Pedagogy Previous Year Question For CTET: केंद्रीय विद्यालय में शिक्षक बनने के लिए अनिवार्य शिक्षक पात्रता परीक्षा दिसंबर 2022 से जनवरी 2023 के मध्य ऑनलाइन सीबीटी मोड पर आयोजित की जाएगी जिसमें शामिल होने के लिए ऑनलाइन आवेदन प्रक्रिया पूरी की जा चुकी है जल्द ही सीबीएसई के द्वारा परीक्षा प्रारंभ होने की तिथि भी जारी कर दी जाएगी ऐसे में अभ्यर्थी अपनी तैयारियां एक विशेष रणनीति बनाकर अभी से शुरू कर दें ताकि समय रहते संपूर्ण पाठ्यक्रम पूरा किया जा सके. और परीक्षा में बेहतर अंक हासिल किया जा सके. इस आर्टिकल में विगत वर्षों में पूछे गए ‘संस्कृत पेडगॉजी’ से जुड़े प्रश्नों को आपके लिए लेकर आए हैं, जिससे आपको परीक्षा के पैटर्न को समझने में आसानी होगी इसलिए एक बार जरूर पढ़ें.

आगामी सीटेट परीक्षा की दृष्टि से बेहद महत्वपूर्ण है, पिछले वर्ष पूछे गए संस्कृत पेडगॉजी के ये सवाल—CTET Sanskrit pedagogy previous year question

Q. अधिगमस्य (Learning) क: सिद्धान्तः एवं विश्वसिति – “विकासस्य स्रोतः पर्यावरणे निहितम् अस्ति, न तु व्यक्तौ ।”

1. व्यवहारसिद्धान्त: (Behaviorism)

2. जन्मस्थान सिद्धान्त: ( Nativism)

3. सम्प्रेष्णात्मकम् भाषाशिक्षणम् (Communicative_language teaching)

4. सामाजिक निर्माणात्मकता (Social constructivism)

Ans- 4  

Q. भाषाशिक्षणस्य प्रारम्भिकवर्षेषु काचित् अध्यापिका स्वकक्षायाः प्रारम्भः ‘वृत्तकालं’ (Circle Time) क्रियया करोति । अस्यां क्रियायां सा प्रत्येकं छात्र कस्मिन्नपि विशिष्टविषये वक्तुम् अवसरं प्रददाति । एषा प्रक्रिया निम्नलिखितेषु कस्मै प्रयोजनाय महत्त्वपूर्णा अस्ति।

1. पठन- योग्यतावर्धनाय

2. वर्णमालायाः अभिज्ञानाय

3. आकस्मिक साक्षरतायै (Emergent literacy)

4. अर्थबोधनार्थं पाठस्य पठनम्

Ans- 3 

Q. मातृभाषाश्रितायाः बहुभाषीयतायाः अर्थः अस्ति

1. विद्यालय वहुभाषाणाम् अध्ययनम्

2. छात्राः विद्यालयीयशिक्षां मातृभाषया गृहभाषया प्रारभन्ते, तदनु ते न्यूनतमयोः द्विभाषयोः वृद्धिं कुर्वन्ति

3. छात्राः तेषां स्थानीयभाषां, राज्यभाषां हिन्दीभाषां, आङ्ग्लभाषा, प्राचीनसाहित्यभाषा (classical language) तथा बैदेशिकीभाषा: शिक्षन्ते।

4. छात्राः राज्यभाषामाध्यमेन शिक्षन्ति, तत्पश्चात् हिन्दीभाषायाः, आङ्ग्लभाषायाश्च वृद्धिं कुर्वन्ति 4.

Ans- 2 

Q. कश्चित पाठकः “कोविड- 19 नामकस्य विश्वव्यापिनः व्याधे प्राथमिक विद्यालयेषु छात्राणाम् अध्ययने प्रभावः ” इति विषयम् आश्रित्य एकं पाठ्यविषयं पठति तस्य प्रयोजनम् अस्ति समग्रं विषयम् अवगम्य एकस्यां । गोष्ठ्यां प्रस्तुतीकरणम् । एतत् पठनम् किम् कथ्यते।

1. चिन्तनपरकपठनम् (Reflective reading)

2. समीक्षात्मकपठनम् (Critical reading)

3. विहङ्गमदृष्टिपठनम् (Skimming)

4. परिवीक्षणम् (Scanning)

Ans- 3 

Q. कश्चित् श्रोता श्रवणकाले मुख्यविषयं शृणोति । सः अनुमानेन विचार गृह्णाति, आकलयति, सारं च निर्माति एताः पद्धत्यः काः कथ्यन्ते ?

1. ऊर्ध्वाध (top-down) पद्धत्य:

2. अध: – ऊर्ध्वपद्धत्यः

3. विश्लेषणात्मकपद्धत्यः

4. संज्ञानात्मक पद्धत्यः

Ans- 1 

Q. व्याकरणशिक्षणे प्रक्रियात्मकं ज्ञानम् किं कथ्यते –

1. शब्दरूपस्य ज्ञानम्, विवरणम्, सीमित अभ्यासे अस्य प्रयोगः ।

2. एतद् ज्ञानम् यत् प्रयोगे शब्दरूपं कथं कार्यं करोति, स्वयं च प्रयोगः ।

3. व्याकरणस्य नियमानां पश्चात् स्मरणार्थं सम्यग्बोधः ।

4. व्याकरणस्य पुस्तके वर्णितस्य व्याकरणिकरूपस्य सम्यग्बोधः ।

Ans- 2 

Q. अष्टमीकक्षायाः अध्यापिका प्रतिवेदितवाक्यान्तर्गतं (reported speech) ( स्वछात्रान् व्याकरणनियमं पाठयन्ती स्वछात्रान् कामपि कथाम् पाठ्यं पठितुं । कथयति यत्र प्रत्यक्षकथनं (direct speech) यथातथ्यं बहुवारं प्रकटयति । सा स्वसाहाय्येन तं कथनं अप्रत्यक्षकथने परिवर्तयितुं कथयति । तदा सा विवृणोति कथं प्रत्यक्षकथनम् अप्रत्यक्षकधने परिवृत्यते तथा क्रियायाः, क्रियाविशेषणादीनामपि परिवर्तनानि वर्णितानि। एषा पद्धतिः का कथ्यते।

1. अध्ययन विनियोजन पद्धतिः 

2. चेतना – उत्थापिका पद्धतिः

3. प्रत्यक्षकथनस्य परिवर्तनम् 

4. परम्पराप्राप्तं वैयाकरणिकज्ञानम्

Ans- 2 

Q. निम्नलिखितेषु कतमः संस्थागतलेखने न आयति ?

a. पुनरावलोकनम् (review)

b. पाठ्यक्रमलेखनम्

c. शोकसन्देशः

d. दैनन्दिनीलेखनम् (diary entry

1. a तथा b

2. c तथा d

3. b तथा c

4. d तथा a

Ans- 2 

Q. निम्नलिखितं लेखनकार्यं किं कथ्यते ? मन्यताम् यत् त्वम् कथायां वाचकोऽसि आत्मनः मित्रं एक पत्र लिख यस्मिन् तद् दिवसस्य स्वानुभवः वर्ण्यताम् ।

1. रचनात्मकम् लेखनम्

2. पत्र लेखनम्

3. बहिर्वेशन लेखनम् (extrapolative)

4. दीर्घ उत्तरलेखनम्

Ans- 3 

Q. आधारभूत-अन्तरव्यक्ति सम्प्रेषण योग्यता (basic interpersonal communicative skill) कथ्यते।

1. उच्चश्रेण्याः भाषायोग्यता

2. सूक्ष्मीकरणस्य भाषा

3. दैनिकवार्तालापस्य भाषा

4. अन्तर्भाषा (Inter language)

Ans- 3 

Q. लघुकथाश्रवणकाले निम्नलिखितेषु कतमं कार्यम् पठनकाले क्रिया कथयितुं शक्यते ?

1. छात्राः कथायाम् घटनाक्रमम् अनुमातुं परस्परं विमर्शं कुर्वन्ति । 

2. छात्रा : युग्मेषु कार्यं कुर्वन्ति, परस्परं च पठन्ति।

3. छात्राः कवेः जीवनवृत्तस्य विमर्श कुर्वन्ति ।

4. अध्यापकः नवीनशब्दानां अर्थं पृच्छति ।

Ans- 1 

Q. निम्नलिखितेषु कतमः काव्यशास्त्रीय विषयः नास्ति

1. उपमा

2. चरित्रचित्रणम्

3. आकृति:

4. रूपकम् (metaphor)

Ans- 2 

Q. भाषामूल्याङ्कनस्य किं मापनम् उद्देश्यम् अस्ति

1. सहपाठिनां तुलनायां प्रत्येकं छात्रस्य का उपलब्धिः।

2. तेषां समग्रा समेकिता च उपलब्धिः।

3. छात्राणां भाषा उपलब्धिः । 

4. छात्राणां भाषादक्षता।

Ans- 4 

Q. पाठ्यपुस्तकेषु कथाः, कविताः, लेखकानाम् अन्यलेखाः भवन्ति। एतादृश्याः सामग्र्याः चयनं वयं अनेन कारणेन कुर्मः यतः एषा सामग्री –

1. प्रामाणिकी तथा स्वाभाविक-भाषायां भवति।

2. पाठ्यपुस्तकेषु प्रयोगार्थं लिख्यते।

3. प्रसिद्धलेखकैः लिख्यते।

4. सरलभाषायां भवति ।

Ans- 1 

Read More:

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी के यह महत्वपूर्ण सवाल दिलाएंगे, CTET 2022 में उत्तम परिणाम,अभी पढ़े

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडागोजी के ऐसे सवाल, जो सीटेट में आपके अंको बढ़ाएंगे अभी पढ़ें

यहां हमने आगामी सीटेट परीक्षा के लिए (Sanskrit Pedagogy Previous Year Question For CTET) ‘संस्कृत पेडगॉजी’ से जुड़े महत्वपूर्ण सवालों का अध्ययन किया. CTET सहित सभी TET परीक्षाओ की ऐसी ही अन्य महत्वपूर्ण जानकारी प्राप्त करने के लिए आप हमारे टेलेग्राम चैनल के सदस्य जरूर बने। आप CTET परीक्षा से संबन्धित किसी भी जानकारी के लिए नीचे कमेंट करके अपने प्रश्न पूछ सकते है।.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment