CTET 2022: शिक्षक पात्रता परीक्षा में संस्कृत पेडागोजी से पूछे जाने वाले संभावित सवाल, यहां पढ़ें

Spread the love

CTET Exam 2022 Sanskrit Pedagogy: सीबीएसई यानी सेंट्रल बोर्ड ऑफ स्कूल एजुकेशन के द्वारा सत्र 2022 के लिए केंद्रीय शिक्षक पात्रता परीक्षा आयोजित की जा रही है ऑनलाइन मोड पर आयोजित होने वाली इस परीक्षा में रोजाना लाखों में युवा भाग ले रहे हैं ऐसे में जिन अभ्यर्थियों का एग्जाम होना बाकी है उन्हें अपनी तैयारियां जारी रखना चाहिए ताकि अच्छे अंकों के साथ सफलता हासिल की जा सके इस परीक्षा के संदर्भ में आज हम यहां संस्कृत भाषा शिक्षण (CTET Exam 2022 Sanskrit Pedagogy

) से पूछे जाने वाले प्रश्नों को सांझा करने जा रहे हैं जहां से आगामी शिफ्ट में प्रश्न पूछे जा सकते हैं इसलिए ने एक बार जरुर पढ़ें.

सीटेट 2022 में श्रेष्ठ परिणाम पाने के लिए, पढ़िए! संस्कृत पेडागोजी के यह सवाल—CTET exam 2022 Sanskrit pedagogy expected MCQ

1. बालानां पत्रिकातः कस्याश्चित् कथायाः पठनं नाम

(a) सिंहवलोकनम् (Skimming) 

(b) सूक्ष्मावलोकनम् (Scanning)

(c) गहनाध्ययनम् (Intensive reading)

(d) विस्तृताध्यनम् (Extensive reading)

Ans- d 

2. उत्पादक कौशलम् अस्ति

(a) सम्भाषणं लेखनं च

(b) श्रवणं पठनं च

(c) पठनं लेखनं च 

(d) श्रवणं सम्भाषणं च

Ans- a

3. शिक्षिका केनापि शब्देन बिना छात्रैः सह सम्प्रेषणं करोति एवं सा उपयोगं करोति

(a) शाब्दिकसम्प्रेषणस्य

(b) शब्देतरसम्प्रेषणस्य 

(c) मौखिकसम्प्रेषणस्य

(d) लिखितसम्प्रेषणस्य

Ans- b 

4. सिंहस्य विषये एकां कथां पठित्वा शिक्षिका छात्रान् निर्दिशति- “भवान् स्वयम् अरण्ये सिंहः अस्ति इति । मनसि विचार्य कथां श्रावयतु” इति । एवं सा किं विकसितुं प्रयत्नं करोति? 

(a) सर्जनात्मकतां चिन्तनक्षमताञ्च 

(b) रूपान्तरणम् अनुवादञ्च

(c) पठनकौशलं लेखनकौशलञ्च 

(d) प्रारूपलेखन पुनर्लेखनञ्च

Ans-  a 

5. भाषाधिगमाधिग्रहणयोः (Language learning and) acquisition) मध्ये कः भेदः ? 

(a) उभये अधिगमाधिग्रहणे साहजिके 

(b) उभये अधिगमाथिग्रहणे प्रयासजन्ये 

(c) अधिगमः प्रयासजन्यः अधिग्रहणं साहजिकम् 

(d) अधिग्रहणं प्रयासजन्यम् अधिगमः साहजिक

Ans- c 

6. विद्यालयशिक्षणे प्रथमभाषाध्ययनं स्यात् –

(a) मातृभाषायाः अथवा प्रान्तीयभाषायाः

(b) हिन्दी भाषयाः 

(c) राजकीयभाषायाः

(d) सहराजकीयभाषायाः

Ans- a 

7. प्राथमिकस्तरे कवितायाः प्रयोजनम् अस्ति –

(a) विभिन्न भाषाकौशलानामुपरि अधिकारप्राप्तिः

(b) प्राथमिकच्छात्रेभ्यः अलङ्कारपाठनम्

(c) शब्दावलीज्ञाने विस्तारः 

(d) कवितायाः सङ्गीतस्य तालस्य अनुप्रासस्य च आनन्दानुभूतिः

Ans- d 

8. योग्यावसरप्रदानेन अनेक भाषाणाम् अधिगमः 

(a) छात्राणां कृते कष्टप्रदः न भविष्यति

(b) स्वाभाविकः भवति 

(c) छात्राणां कृते भारः भविष्यति

(d) छात्राणां कृते कष्टप्रदः भविष्यति

Ans- b 

9. शिक्षाधिकाराधिनियमानुसारं (RTE) छात्रस्य अधिकारः अस्ति –

(a) राजकीयभाषामाध्यमेन अधिगन्तुम्

(b) आधुनिकभारतीय भाषामाध्यमेन अधिगन्तुम्

(c) मातृभाषामाध्यमेन अधिगन्तुम् 

(d) आङ्गलभाषाध्यमेन अधिगन्तुम्

Ans- c 

10. प्रथमकक्षायाः छात्राणां कृते भाषायाः पठनार्थम् अधोलिखितेषु कतमः विषयः योग्यतमः भवेत् ?

(a) मम विश्वः 

(b) परिवहनम्

(c) मम देशः

(d) मम परिवार:

Ans- d 

11. यः शिक्षकः छात्रान् अधिकं बाल साहित्यं पठितुं प्रेरयति

(a) सम्भाषणकौशलं वर्धयितुम् इच्छति

(b) श्रवणकौशलं वर्धयितुम् इच्छति

(c) पठनकौशलं वर्धयितुम् इच्छति

(d) लेखनकौशलं वर्धयितुम् इच्छति

Ans- c 

12. वर्णमालायाः अक्षराणां लेखनार्थं विद्यार्थिनः समर्थान् कर्तुं शिक्षकः तान् कथयति कथम् अक्षरनिर्माणार्थं रेखाङ्कनं करणीय वक्रं करणीय पाशं करणीयम् इति ।। एतद् अस्ति 

(a) लेखनयन्त्रम् (Mechanics of writing ) 

(b) लेखनप्रक्रिया (Process of writing). 

(c) प्रवाहीलेखनम् (Cursive writing) 

(d) रेखालेखनम् (Stroke writing)

Ans- a 

13. सम्भाषणकौशलस्य विकासार्थं योग्यतमः मार्गः अस्ति छात्रेभ्य

(a) प्रकृतजीवनपरिस्थितिम् अधिकृत्य कथयितुम् अवसरप्रदानम् 

(b) भाषायाः संरचनायाः अनुशीलनं कर्तुम् अवसरप्रदानम् 

(c) आदर्शश्रव्यसामग्ग्राः श्रवणार्थम् अवसरप्रदानम् 

(d) जटिलग्रन्थानां पठनार्थम् अवसरप्रदानम्

Ans- a 

14. लेखनस्य प्रथमसोपानम् अस्ति

(a) मार्गदर्शितलेखनम् (Guided writing) 

(b) प्रगतलेखनम् (Advanced writing) 

(c) मुक्तलेखनम् (Free writing) 

(d) संयतलेखनम् (Controlled writing)

Ans- c 

15. चतुर्थकक्षायाः सोमया नाम बाला पठनसमये एकम् अपरिचित शब्दं पश्यति । सा 

(a) सन्दर्भानुसारम् अर्थस्य अनुमानं कुर्यात्

(b) शब्दस्यार्थ कच्चित् पृच्छेत् 

(c) शब्दं दुर्लक्षित कुर्यात्

(d) शब्दकोषे शब्दस्यार्थं पश्येत्

Ans- a 

Read More:

CTET 2022-23: सीटेट के 16वे संस्करण में यहां से पूछे जाएंगे संस्कृत के सवाल, अभी पढ़े

CTET 2022 Sanskrit Pedagogy: संस्कृत पेडगॉजी से CTET परीक्षा में पूछे जाने वाले 15 संभावित सवाल, यहां पढ़िए

सीटेट परीक्षा से जुड़े तमाम नवीनतम अपडेट तथा प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment